________________
आचार्यश्री आनन्दसागरसू रिसङ्कलित:
महालिया ]
महालिया - विस्तीर्णा । सूत्र० ३२५ । महालोहिअक्खो-महिषानिकाधिपतिः । ठाणा० ३०२ | महावच्छ - महावत्सो विजयः । ज० प्र० ३५२ । महावच्छामहावज्जा - महावर्ज्या । बृ० प्र० ९३ अ । महावणा
महावप्पे - महावप्रो विजयः । ज० प्र० महाबाऊ। ठाणा ० ३०३ । महावाय - महावातः- उद्दण्डवातः । ज्ञाता० १७१ । महावासतरा-अवकाशो-बहूनां विवक्षितद्रव्याणामवस्थान • योग्यं क्षैत्रं महानवकाशो येषु ते महावकाशाः अतिशयेन महावकाशा महावकाशतराः । भग० ६०५ । महाविजय-देवलोकः । आचा० ४२१ | महाविजया - खाद्यविशेषः । जीवा० २७८ । ज० प्र० महावेगा भूतभेदविशेषः । प्रज्ञा० ७० । महोरगभेदवि
आव. ४४ ।
शेषः । प्रज्ञा० ७० । महावेज्ज - अष्टांगायुर्वेदरूपं वैद्यशास्त्रं चक्रे तच्च यथामनायां येनाधीतं स महावैद्यः । बृ० प्र० १६० अ । जोगी घणंतरी तेण विभंगणाणेण दट्टु रोगसंभवं वेज्जसत्यं कयं तं अधीयं जेण जहुत्तं सो महाविज्जो । नि० चू० द्वि० १३९ अ । महाशिलाकंटकं - कोणिकपक्षे अमरकृतो प्रथमो संग्रामः । व्य० द्वि० ४२६ अ महाशिलाकापल्य- जम्बूद्वीपप्रमाणो चतुर्थः पल्यः । अनु०
२३७ ।
ठाणा० ८०।
Jain Education International
। ठाणा० ८० ।
३५७ ॥
११८ ।
महाविज्ञा - महावद्या : - केवलि चतुर्दश पूर्व विश्प्रभृतिः । आव० ५६८ | महाविद्या - महापुरुषदत्तादिरूपा । आव० ४११ । महाविदेह - महाविदेहनामवर्षं चतुर्थं वर्षम् । ज० प्र०
३१० | महाविदेहः - कर्मभूमिविशेषः । प्रज्ञा० ५५ । महाविदेह:- महाबलराजधानी वरजङ्गराजधानी च आव० ११५ । ज्ञाता० २२७ । जम्बुविदेहः । ज्ञाता० १२१ । वर्षक्षेत्रम् । ज्ञाता० ७६, १६६, २५३ । महाविदेहा- महान् - अतिशयेन विकृष्टो-गरीयान् देह:शरीरमाभोगः इति यावत् येषां ते महाविदेहाः, अथवा महानू - अतिशयेन विकृष्टः - गरीयान् देहः शरीरं-कलेवरं येषा ते महाविदेहाः । जं० प्र० ३१२ । महाविमानप्रविभक्तिः| नंदी० २०६ । महाविस - महाविषं - जम्बूद्वीपप्रमाणस्यापि देहस्य व्यापनसमर्थम् । भग० ६७२ । महत्-जम्बूद्वीपप्रमाणशरीर. स्यापि विषतयाऽऽभावनात् । ज्ञाता० १६२ | महाविषः । उत्त० २१३ ।
| महासक्ख
विशेष्यते - महांश्र्वासी दुर्जयान्तररिपुतिरस्करणाद्वी रचेति महावीरः । भग० ७ । आवश्यके वर्णीतः । ज्ञाता० १२९ । बृ० प्र० २५७ आ । 'शूरवीर विक्रान्ती' कषायादि महाशत्रुसैन्यजयाद् महाविक्रान्तो महावीरः । विशे० ४-८ । ब्राह्मणचेटकप्रभोत्तरदाता । आव० ६६ । नि० चू० द्वि० १४५ अ । भगवान् । बृ० प्र० १६६ अ । श्रेणिकोदाहरणे श्रमणो भगवान् महावीयः । विशे० ६११ | महावीर :- कमंदारणसहिष्णुः । सूत्र० २५६ । श्रीमान् महाराजः । भग० १। द्वितीयोऽमुक्तरूपे दृष्टान्तः ।
ठणा- २६४ ।
। सम० ३१ ।
महावीरथुईमहाविहि- महावीथि: - सम्यग्दर्शनादिरूपः मोक्षमार्गः ।
महा विसा-महाविषा प्रधानविषयुक्ता । आव० ५६६ । 'महाविस्संद - महाविध्यन्दम् । आव० ४११ । महावीर-वीर 'सूर-वीर विक्रान्तावी तिवचनात् रिपुनिराकरणतो विक्रान्तः, स च चक्रवर्त्यादिरपि स्यादतो
-
महासंगाम- महासंग्रामः - चेटिककौणिकवत् घोरसङ्ग्रामः । जीवा० २८३ । महासङ्ग्राम:- सध्यवस्थचक्रादिव्यूहरचनोपोतमहारणः, महाशस्त्रनिपातनादयस्तु त्रयो महायुद्धा. दिकार्यभूताः । भग० १९८ । महासङ्ग्रामाः - चक्रादि व्यूहरचनोपेततया सव्यवस्था महारणाः । ज० प्र० १२६ । महासंयुग - महासंग्रामः । भग० २२५ | महासउणि महाशकुनिः - कृष्ण पितृवैरिणी विद्याधरयोषितः विकुवितगन्त्रीरूपा । प्रन० ७५ । महासक्ख - आशुगमनादश्वो- मनः अक्षाणि इन्द्रियाणि अश्वाक्षाणि महान्ति च तानि यस्यासी महाश्वाक्षः । जीवा० १०९ । महाश्वक्षः- स्फीत पना:- स्फूर्तिमच्चक्षुरा( ८४२ )
For Private & Personal Use Only
www.jainelibrary.org