________________
माउयंगा]
आचार्यश्रोमानन्दसागरसूरिसङ्कलित:
[ माउंबिअ
RIT
तथा उपन्ने इ वा विगमे इ वा धुवे इ वात्ति । ठाणा | मागंदियदारा- । नि० चू० तृ. ६४ म। २२३ ।
-महावीरविभोः शिष्यः । भग० ७३९ । माउयंगा-मात्रङ्गानि-आर्तवपरिणतिप्रायाणीत्यर्थः । ठाणा० मार्गवी-जातायां नवममध्ययनम् । आव० ७५३ । सम०
१७० । माउयकाय-मातृकापदानि उप्पणेति वेत्त्यादीनि तत्समूहः | मागध-तीर्थविशेषः । ज्ञाता. १२८ । द्रव्यतीर्थः । आव० मातृकाकायः । आव० ७६७ । .
४९८ । माउयपय-मातृकापद:-'उप्पण्णे इ वा विगमेइ वा धुवे इ मागधगणिका-नानाविधकपटकरणदक्षा गणिका । सूत्रों वा' इति ऐषां मातृकवत्सकलवाङ्मयमूलता । अकारा. १०५ । अक्षरात्मिका । उत्त० १४१.प्रवचने-द्रष्टिवादे समस्त- मागह-मगधजनपदजातत्वान्मागधः । भग० ११४ । नयवादबोजभूतं मातृकापदम् । दश० ७ । मातृकापदं- मागध:-क्षत्रियवैश्याम्या जातः । आचा० । मगध. मातृकाक्षरादि मातृकाभूतं वा पदम् । दश० ८७ । देशः । ज्ञाता. ११६ । मागध:-भट्टः । ज्ञाता०४। मातृकापदं-'उत्पन्ने इ वा विगमे इ वा धुवे इ वा, इत्येष | मागध.-मङ्गलपाठकः । अनु० ४६ । जम्बूद्वीपे तृतीयं मातृकावत्सकलवाङ्गमयमूलतया अवस्थितानामान्यन्तर- तीर्थम् । ठाणा० १२२ । मागधः-भट्टः । बोप० ५। विवक्षितं अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरो. मागधः-बन्दीभूतः । जीवा० २८० । मगधेष भवं उकारादिः । ठाणा० ६ ।
माग-मगधदेशव्यपहतम् । ठाणा० ४३५ । माउया-मातृका-प्रवचनपुरुषस्योत्पादव्ययध्रौव्यलक्षणा पद मागहओ-मागधिकः-मागषसत्कः । ओघ० २१५ । त्रयी । ठाणा ० ४८१ । वस्त्रादिब्यूसिभापः । वृ० द्वि० मागहतित्थकुमार-मागधतीर्थकुमारः मागधनीर्थस्याधि. २३५ अ । सख्यो मातरो वा । ज्ञाता० १५८ । पतिः कुमारो मागधतीर्थकुमारः, तनामकः देवः । जं. माउयाणुयोग-दविषद्रव्यानुयोगे द्वितीयः। मातृका-प्रव. प्र. २०३ । चनपुरुषस्योत्पादव्ययध्रौव्ययलक्षणा पदत्रयी तस्य अनुयोग मागहपत्थए-प्रमाणेन मगधदेशव्यवहतः प्रस्थोः मापधठाणा० ४८१ ।
प्रस्थः । माता० ११६ । माउर-चक्षुरिन्द्रियनष्टः । भक्तः ।
मागहपेच्छा-मायधप्रेक्षा । औप० ११ । माउल-मातुल:-मातृसहोदरः । दश० २१५ । मागहिआ-मागधिका-छन्दोविशेषः । ज०प्र० १३८ । भाउलिंग-मातुलिङ्गम् । प्रशा० ३६४ । मातुलिङ्ग-बह. | मागहिय-कलाविशेषः । ज्ञाता० ३८ । बीजकम् । प्रज्ञा० ३२ । मातुलिङ्ग-बोजपूरकम् । मागहिया-मायधिका । उत्त० १३७ । दश० १८५ । वनस्पतिविशेषः । भग० ८०३ । मातु- माग्गम ग्गि-पृष्ठतःपृष्ठतः । आव. ३८८ । लिङ्गः-बोजपूरकः । अनु० १९२ ।
| माघभद्रा-वापी नाम । ज.प्र. ३७० । माउलिगपाणगं-पाणकविशेषः । आचा. ३४७ । | माधवति-कृष्णराः तृतीयं नाम । ठाणा० ४३२ । माउलिंगी- गुच्छाविशेषः । प्रज्ञ० ३२ ।
| माघवती-माधवती-कृष्णरात्रिः । भग० २७१ । माउलुंग-मातुलुङ्गः । प्रज्ञा० ३२८ ।
माञ्जिष्ट-रागविशेषः । ज० प्र० १८८ । माउसिया-मातृस्वसा-जनिनीभगिनी । विपा० ५८। माडंब-मडम्ब जलदुर्गम् । उत्त० ३४३ । सर्वतश्छिन्नमाउसियाउत्तो-मातृष्वस्रयः । जाव. १९८ ।
जनाश्रयविशेषरूपं मडम्बम् । अनु० २३ । माओऊयं-मातृरजः । तं ।
माडंबिअ-माडम्बिक:-पूर्वोक्तमडम्बाधिपः । . प्र. माकदी-चंपायां सत्थवाहः । ज्ञाता० १५६ ।
१२२ । माडम्बिकः-चित्रमण्डपाधिपः । राज० १२१ । भागंदियदारए
। शाता० २२१ । मडम्बं-जलदुर्ग तस्मिनु भवो माडम्बिकः तद्भोक्ता ।
(८४८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org