________________
[ माणवगण
उत्त० ३४३ ।
मार्डबिआ माडम्बिकः - मडम्बाधिपतिः । जीवा० २८० । माबिइया - माडम्बिक:- छिन्नमडम्बाधिपतिः । बृ० द्वि १२१ अ ।
प्रस्थकादि: । आचा० ४१३ । मानं-सेतिकादि तद्विषयम् । ठाणा० ४४९ । मानं-जलद्रोणप्रमाणता । ज्ञाता० ११ । एतत् । ब्र० प्र० १३३ अ । वंदण - अब्भुद्वाणपव्वइओ जो रागदेसे कीरइओ वा । दश० चू० ८८ आ । मानः । राज० १३३ ।
माडंबित - माडम्बिक:- छिन्नमडम्बाधिपः । ठाणा० ४६३ । प्रज्ञा० ३२७ ।
माणक - माध्यविशेषः । ज० प्र० २४४ | माणकर - माणकर:- गच्छार्थकरोऽहमिति माद्यति । ठाणा ० २४१ ।
1
माटुंबिय - माडम्बिकः- प्रत्यन्तराजा । प्रश्न० १६ | माड म्बिक:- छिन्नमडम्बाधिपः । भग० ३१८, ४६३ । माडम्बिकः संनिवेशविशेषनायकः । भग० ११५. ४६३ | माणजुत्तो - जलपरियाए दोणीए जलस्स दोणं छहुँतो चित्रमण्डपाधिपः । राज० १२१ । माजुतो । नि० ० द्वि० ८५ आ । द्रोणं पाणियस्स पडिच्छति । नि० चू० तृ० ६१ अ । भाणण-माननं - अभ्युत्थानासनदानाञ्जखिप्रग्रहादिरूपम् । आचा० २६ ।
माडंबी - माडम्बिक :- प्रत्यन्ताधिपः - छिनमडम्बनायकः 1 बृ० प्र० २५५ आ । माडबिओ-जो छिण्णमंडवं भुञ्जति सो माडबिओ । नि०
माबिआ ]
अल्पपरिचित सैद्धान्तिक शब्दकोषः भा० ४
चू० प्र० २७० अ ।
माढभाग - रजतमय उत्सेधः । ज० प्र० ४६ । माढर-रथानितापतो । ठाणा० ३०३ । माढरि-साधारणवाद र वनस्पतिकायविशेषः । प्रज्ञा० ३४ । माढी - सप्ताह विशेषः । ज० प्र० २०६ । तनुत्राणविशेषः । प्रभ० ४७ ।
माण - मानं कुडवादि। आव० ८२३ । मानक्रिया- मानाय यत्करणम्, क्रियायाः नवमो भेदः । आव ० ६४८ । मानंजलद्रोणप्रमाणता । औप० १३ । मानान्मानावमान पणिमप्रतिमानलक्षणम् । आव ० १२८ । मानं - जल. द्रोणप्रमाणता । प्रभ० ७४ । मानं प्रमाणम् । सूर्य० १७१ | मान: बन्दनाभ्युत्वानामनिमित्तः । दश० १८७। मानं - जलद्रोणप्रमाणता । ज० प्र० २५३ । मानं-जलद्रोणप्रमाणता । ठाणा० ४६१ । मानं स्वलक्षण अनन्ता नुबन्ध्यादिविशेषः । आचा० १६४ । भग० १४३ । मृषाभाषाया द्वितीयो भेदः । ठाणा० ४८९ । मानम् । पिण्ड० १२१ । विभागनिष्पन्ने प्रथमो भेदः । अनु० १५१ । मान:- गर्वपरिणामः । जीवा० १५ । ज्ञाता० २७ | ठाणा० ३३९ । मान:- जात्यादिगुणवान हमेवेत्येवं मननं - अवगमनं मन्यते वाऽनेनेति मानः । ठाणा ० १९३ । मान:- महमितिप्रत्यय हेतुः । उत० २६१ । मान:- जाति: कूलरूपबलादिसमुत्यो गर्वः । आचा० १७० | मानं- ( अल्प ० १०७ )
Jain Education International
माणनिसूरण-हसारात्यहङ्कारविनाशकः । उत्त० ४४८ । माणनिस्सिआ-माननिसृता - मृषाभाषाभेदः । मानाष्माताः दश० २०९ । माननिःसृता यत्पूर्वमनुभूतमध्ये वयं मामोत्कर्षख्यापनायानुभूतमस्माभिस्तदानीमंश्वर्यमित्यादि वदतो
भाषा । प्रज्ञा० २५६ ।
मार्णापडो - माणट्टिनी जं एसतित्ति सो मार्णपिंडो, अभिमाणतो पिडाहणं करेतित्ति माणपिंडो । नि० पू० द्वि० १०० मा | माणब्भंस- मानभ्रंशम् । ज्ञाता० ११२ । प्राणमह - मिथोलायां चंस्यः । भय० ४२५ । माणमाणे - मानयतु तदनुभावमनुभवतु । ४६२ । प्राणयति मानयति श्रुतोपदेशं प्रति चोदनादिभिः शिष्यानु दश० २६४ । माणवए-माणवर्ग:- षट्चत्वारिंशतमो महाग्रहः । ठाणा० ७६ | माणवकः । दश० ६३ | माणवकः । सूर्य ० २६७ | अष्टाशीतो षट्चत्वारिंशत्तमो महाग्रहः । जं०
प्र० ५३५ ।
माणवक - चंत्यस्तम्भः । सम० ६४ । सौधर्मसभाय:
स्तम्भः । ज्ञाता० १५ ।
माणवग- माणवक:- चैत्यस्तम्भः । ज० प्र० ३२७ । चक्रवर्तेऽष्टमो निधिः । ठाणा० ४४८ ।
मानवगण - प्रमणस्य भगवतो महावीरस्य अष्टम गणः । ( ८४९ )
For Private & Personal Use Only
www.jainelibrary.org