________________
[ मातृगाम
माणिभद्र-द्रव्यपूतिनिरूपणे समिल्लापुरे यक्षः ।
पिण्ड ०
८३ । अनिसृष्टद्वार विवरणे गृहस्थ विशेषः । पिण्ड० ११३ । यक्षभेदविशेषः । प्रज्ञा० ७० ।
माणिम माणजोगो-माणणोओ । दश० चू० १५७ आ । मान्यः । दश० २७५ ।
माणो-माणिका-षट्पञ्चाशदधिकशतद्वयपलप्रमाणा । अनु० १५२ | मानी - जात्यादिमदोपेतः । सूर्य० २६६ । माणुस्माणियं एगस्स वलमाणं अत्रेण अणुमोयत इति माणम्माणियं । नि० चू० द्वि० ७१ अ । माणुस्माणियद्वाणाणि मानोरमानस्थानानि-मानं प्रस्थकादिः उन्मान - नाराचादि, यदि वा मानोन्मानमित्यश्वादीनां वेगादिपरीक्षा तत्स्थानि तद्वर्णनस्थानानि वा । आचा० ४१३ ।
माणुस - मनसि शेते मानुषः, मनोरपत्यमिति वा । उत्त० १८१ । मानुषः । नाव० २७३ ।
माणा - माना-मानानुगता । आव० ५४८
माणि - माणिभद्रभिधानदेवा वासान्माणिभद्रकूटम् । ठःणा० माणुसखेत्त - मानुषक्षेत्रं - समयक्षेत्रम् । प्रज्ञा० ४२९ ४५४ ।
माणिओ - मानिकः । ओोघ० १८ ।
माणुसगाइ। ज्ञाता० ८१ । माणुसरंधणाणि - मानुषरम्धनानि खुल्ल्यादीनि । आचा ४११ ।
माणिकी - ( देशी०) कोयव: । ( ? ) । माणिङ्खामि - मानयिष्ये । उत० ८४९ । माणिभद्द - माणिभद्र:- वर्द्धमानपुरस्य विजयवर्द्धमानोद्याने यक्षः । विपा० ८८ | माणिभद्रः वैश्रमणस्य पुत्रस्थानीयो देवः । भग० २०० । माणिभद्रः- उत्तरनिकाये व्यन्तरेन्द्रः । भग० १५८ । भग० ६८० । निरयावल्यां तृतीय वर्गे षष्ठमध्ययनम् । निरय० २१ । सुधर्मसभायां माणिभद्रसिंहासने देवः । निरय० ३६ । मणिपतिनगर्यां याचा पतिः । मिरय० ३६ | माणिभद्रः- यक्षेन्द्रः । जोवा १७४ । नि० ० वि० २२ अ । माणिभद्रं-औतर | मातंजणापरत्ये दिग्विभागे चेत्यः । सूर्य० २ । माणिभद्रःयक्षविशेष | आव० २२५ । मिथिलानगर्यां चत्यविशेषः ।
1
माणवगनिही ]
आचार्य श्री आनन्दसागरसूरि सङ्कलित :
ठाणा० ४५१ ।
मानवगनिही-म - माणवकनिधिः । आव० ११४ । माणवगा - माणवकनामान: चैत्यस्तम्भः । ज० प्र० माणस - गान्धर्वानिकाधिपतिः । भग० ६७४ । ४०६ ।
माणसा-मानोदयादहङ्कारात्मिका उत्सेकादिपरिणति मनिसज्ञा । प्रज्ञा० ६२२ । मानोदयादहङ्काराश्मिकोस्सेक - क्रिया, मानसः संज्ञानयेति मानसंज्ञा । भग० ३१४ | मानोदयादहङ्कारात्मिकोरसेकक्रियंव सञ्ज्ञायतेऽनयेति मानसञ्ज्ञा । भग० ३१४ ।
१६३ ।
ठाणा०
माणसिय- मानसिकः । आव ७७८ । मनसा निर्वृतो मानसः स एव मनः कुतो मानसिकः । आव० ५७१ । मानसिक चिन्तितम् । ठाणा. ४६६ । माणसीसहस्सं - मानसी सहस्रम् । जीवा० २३३ ।
कूटनाम । ज० प्र० ३४१ ।
माणिभद्दत - महापद्मसेनापतिः । ठाणा० ४५९ ।
Jain Education International
ज. प्र. ६, ५४० ।
माणि मद्दकूड - मणिभद्रनाम्नो देवस्य निवासभूतं कूटं मणिभद्रकूटम् । ज० प्र० ७७ । मणिभटकूट - बेताढ्य •
मागुत्तर- मानुषोत्तर:- पुष्करवरस्य द्वीपस्य बहुमध्यदेशभागे पर्वतः । जीवा० ३३३, ३४३ । मानुषोत्तरः । आव० १९२ । मण्डलाकारपर्वतः । ठाणा० १६६ । मानुषेम्यो- मानुषक्षेत्राद्वोत्तरः परतो वर्ती मानुषोत्तरः । ठाणा० १६६ । ईशान कल्पे देवविमानविशेषः । सम० २ । माणुस्स - मानुष्यकं - मनुष्यसम्बन्धिं मदारिकशरीरम् ।
उत्त० १८४ । मानुष्यम् । आव० ३४१ । माणेमाणी मानयन्ती स्पर्शनद्वारेण । ज्ञाता० ३३ ।
। ठाणा० ८० ।
मातङ्गविद्या - यदुपदेशादतीतादि कथयन्ती डोण्ड्यः ।
ठाणा० ४५ । ।
मात पिस्सिया मातृमिभा । भाव० ८२३ । मातापितृसमान-अम्मा पिइसमाणो उपचारं विना साधुषु एकान्तेनैव वत्सलः । ठाणा० २४३ । मातिघर - मातृग्रहम् । आव० ८६३ । मातुगाम
। नि० पू० प्र० २४७ ब
( ८५० )
For Private & Personal Use Only
www.jainelibrary.org