________________
मातुलिंग ]
मातुलिंग बोजपूरम् । आव० ३६५ । मातुलुंग - बीजपूरकम् । अनुत्त० ६ । मातृवाहकाः- काष्ठशकलानि समोभयाग्रतया सम्बन्धिः उत्त० ६९५ ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः भा० ४
मातृस्थानं मायागारवम् । दश० २२६ । कपटम् । पिण्ड ० १४४ । अनु० १४० | आव० ८३८ ।
मातुस्थानतः। उपा० ११ । मात्रः - कास्यभाजनाद्युपकरणमात्राया आधार विशेषः । अनु० १५६ ।
[ माया
मामए - मामक:- ममेदमहमस्य स्वामीत्येवं परिग्रहाग्रही । सूत्र० ६९ । मामक:- ना मम समणा घरमरंतु । ओघ० १५६ । नि० ० प्र० २९२ अ । मामा-मामकं - यत्राहं गृहपतिः मा कश्चिद् गृहमागच्छेत् एतादृशं गृहम् । दश० १६६ । य एवं वक्ति-मा मम समणा घरमरंतु । ओघ ० ९३ । मामणा ममीकारार्थे ( देशीवचनम् ) । आव० १२= । मामाओ - प्राहारादिसु चैव सब्वेसु ममतं करेति मामाओ | विविधदेसगुणेहि पडिबद्धो मामाओ । नि० चू०
द्वि० ६२ आ ।
मामाक - ईर्ष्यालुः । तृ० प्र० २४६ अ । मामिया - मामिका - मातुलभार्या । विपा० ५८ । मायं कटु मायां कृत्वा मायां पुरस्कृत्य माययोत्येथं: :
मात्रकम् - | आचा० ३४५ । मात्रा तुल्यवाची । नि० चू० तृ० १०८ आ । मात्रापुत्रीय सङ्ग्रामे परानीकसुभटेन जेत्रा सूत्र ८०। मात्सिकमल्ल-मल्लविशेषः । व्य० द्वि० ३५७ अ । माथुर को उदायिनुपमारकः । आव० ५२६ । माथुरखभार - आक्रोश सहः । मर० । माथुरी - मथुरापुरिसङ्घटितमत इयं वाचना माथुरी । नंदी० ५१ । स्कन्दिलाचार्यसङ्घटिता । (१) । स्कन्दिलाचायं प्रभृतिसङ्घटितवाचना । (?) मथुरापुर्यां पुनर योग: प्रवत्तित इति वाचना माथुरी । नंदी० ५१ । मादिमिस्सगा - मातृमिश्रका | आव० ६७६ । मान-धान्यमानं - सेतिकाकुडवादि । ज० प्र० २२७ । मानं - जलद्रोणमानता । भग० ११६ ।
मानकर - कथमहमनयिथतः कथयिस्यामीति मानकरः । ठाणा० २४१ । मानक्रिया-यजात्यादिमदमत्तस्य परेषां हीलनादिकरणम् ।
ठाणा. ३१६ ।
ठाणा० ४६६ ।
मानमूरण- मानमर्दनः । ज० प्र० ४२१ । मानवत्तिए - मानप्रत्यय:- जात्यादिमदहेतुकः । सम० २५ । मानसं - एकस्मिन् वस्तुनि चित्तस्यैकाग्रता । बृ० प्र० मायने - यावदु द्रव्योपयोगिता मात्रा तो जानातीति तज्ज्ञः । २५६ अ ।
Jain Education International
मानससर: - दिव्यसशेवर विशेषः । प्रज्ञा० १५९ । मानुष- मनुजः । नंदी० १६१ । मानुषोत्तर- लब्धिमतामेकोत्पातस्थानम् । माव० ४७ ॥ मांप मानम् । नंदी० ६२ ।
माम-भ्रातः । प३० ३५-४६ |
ठाणा० १३७ ॥
मायंग मातङ्गः - हस्तौ । जीवा १२२ । मायंगी - मातङ्गी - योगसंग्रहे शिक्षादृष्टान्ते श्रेणिकदौहित्री अभयपत्नी विद्याधरपुत्री | आव० ६७३ | मायंजण - तृतीयो वक्षस्कायः । ठाणा० ३२६ । मातञ्जनोवक्षस्कारादिः । ज० प्र० ३५२ ।
मायंदी - माकन्दी - षष्ठाङ्गे नवमं ज्ञातम् । उत्त० ६१४ । ज्ञातामं कथायाः प्रथम श्रुतस्कन्धे नवममध्ययनम्, माकन्दीनाम वणिक् तत्पुत्रो माकन्दीशब्देनेह गृहीतः । ज्ञाता० ९ ।
माय गुसत्वेन मायाप्रघानोऽतिचारः । ठाणा० ४१९ । मातं - अन्तःप्राप्तावस्थिति तद्द्रव्यम् । अन्तरवस्थितम् । उत्त० ५१३ । माया- परपचनाध्यवसायः । आचा० १७० । माया - दशविधमृषायां तृतीया मृषाभाषा ।
बाचा० १३२ ।
माया - मीयते वाऽनयेति माया । ठाणा ०११३ | माया - सर्वत्र स्ववीयं निगूहनम् । आव० ४३ । माया-बखनबुद्धिः । सूर्य ० ३९९ | मात्रा - आहारमात्रा । भग० १२२ । मात्राआलम्बनसमूहांशः । भग० २९४ । माता-व्युत्पत्तिभूमिः । प्रश्न० १७ । मर्यादा मात्राशब्दस्य मर्यादावाचित्वेनापि ( ८५१ )
For Private & Personal Use Only
www.jainelibrary.org