________________
मायाकारः]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[ मारणंतियहियासणा
रुडत्वात् । उत्त० २६६ । परिमाणार्थोऽयं मात्राशब्दः । मायामोसि-मायामृषा-तृतीयकषायद्वितीयाभवयोः संयोगः। उत्त० २६६ । ज्ञाता० ७१। परवञ्चनबुद्धिः । ज्ञाता | औप० ७६ । २३८ । पवश्वनाभिप्रायः । व्य. द्वि०२१ अ। मात्र. | मायावत्तिए-मायाप्रत्ययो मायानिबन्धनः । सम० २५ । शब्दः आकारभावव्यतिरिक्तप्रतिबिम्बादिधर्मान्तरप्रतिषेधः | मायावत्तिया-माया प्रत्ययकी-विशतिक्रियामध्ये तृतीया । वाचकः, वास्तव्यपरिणामप्रतिषेधवाचकः । आव० ३३८ । आव० ६१२ । माया प्रत्यया-माया-अनार्जव कोधा. स्वप व्यामोहोत्पादक शाठ्यम् । उत्त० २६१ । प्रता- | दिरपि स च प्रत्यय:-कारणं यस्याः सा, सम्यग्दृष्टेस्तृ. रणबुद्धिः । प्रश्न० ५८ । माया । पिण्ड० १२१ ।। तीया क्रिया । प्रज्ञा० ३३४ । माया-शाठ्यप्रत्ययोमायाक्रिया, क्रियाया एकादशमो भेदः । आव० ६४८ । । निमित्तं यस्याः कर्मबन्धक्रियाया-व्यापारस्य वा सा निकृतिः । आव० ७८९ । मायानुगता । आव० ५४८ । तथा । ठाणा० ४२ । मायानिर्वत्तितं यत्कर्म मिथ्यात्वादिकं तदपि माया । मायासन्ना-मायासना-मायावेदनीयेनाशुभसङ्क्लेशादन. प्रज्ञा० ५५८ । अनार्जवम् । प्रज्ञा० ३३५ । निकृति- तसम्भाषणादिकिया। प्रज्ञा० २२२ । मायासज्ञा-मा. रूपा । जीवा. १५ । मायाविषयं गोपनीयं, प्रच्छन्न- | योदयेनाशुभसङ्कलेशादनृतसम्भाषणादिक्रियव सज्ञायते. मकायं कृत्वा नो आलोचयेत् मायाम् । ठाणा० १३७ । ऽनयेति मायामना । भग, ३१४ । परवञ्चनबुद्धिः । ज्ञाता. ७९ । मात्रा-संयमयात्राथं मायासल्लं-मायाशल्यम् । ओघ. २२७ । मायापरिमिताहारग्रहणम् । नंदी. २१० । मात्रा-परिमाणम्। निकृति: शुल्यते-बाध्यते अनेनेति शल्यं सैव शल्यं माया•
उत्त० २८१ । अष्टम पापस्थानकम् । ज्ञाता० ७५। शल्यम् । ठाणा. १४९ । मायाशल्य-माया-निकृतिः मायाकार:- । ठाणा० ४९० । दश० २०९ । संव शल्यं मायाशल्यम् । सम० ६ । मायाक्रिया-यच्छठतया मनोवाक्कायप्रवर्तनम् । ठाणा० | मायासूनवोयादि:
। पिण्ड० १०८ ।
मायी-मायीत्युपलक्षणत्वात् कषायवान् । भग० १९३। मायागारव-मायागारवं मातृस्थानम् । दश० २२६ । । मायेन्द्रजालिक:
। विशे० ४१० । मायागोलक:
। उत्त० १६३ । मार-मार:-प्रायुडककर्मक्षयलक्षणः । आचा० ३८ । चतुमायानियडीपसंग-मायव निकृतिर्मायानिकृतिस्तस्याः र्थन के तृतीय अपक्रान्तो नरकेन्द्रः । ठाणा, ३६५ । प्रसङ्गः । आव० २६४ ।।
मार:-मदनः मरणं वा । प्रश्र० ६७ । नाट्यविशेषः । मायानिस्सिया-मायानिःसृता, यत्परवञ्चनाधभिप्रायेण | ज० प्र० ४१४ । मार: मणिलक्षणविशेषः । जीवा. सत्यमसत्यं वा भाषते । प्रज्ञा० २५६ ।
१८९ । मार-संसारम् । आचा. १६६ । मायामोस-मायामषा-वेषान्तरकरणतो लोकविप्रतारणम. मारणतिअसमग्घाए-मारणान्तिकसमदघात:-अन्तमहर्तसप्तदशम पापस्थानकम् । ज्ञाता० ७५ । वेशान्तरभा शेषायककर्माश्रयः । शरीरनामकर्माश्रयः। सम० १२ षान्तरकरणेन यत्परवञ्चनं तत् मायामृषा । भग० ८० । मारणंतिय-मारणान्तिको-मारणमेव योऽन्तस्तत्र भवा । मायामृषावादः । औप० ७९ । मायामोष:-तृतीय. ठाणा० ५७ । मारणमेवान्तो-निजनिजायवः पर्यन्तो कषाद्वितीयाश्च वचोः संयोगः । भग.५० । मायामृषा- मरणान्तः तस्मिन भवः मारणान्तिकः । उत्त० २४२ । मायालक्षणकषायानुगतत्वात्मृषारूपत्वाच । अधर्मद्वारस्य मारणतिया-मारणं-प्राणत्यागलक्षणं सर्वायुषकक्षयलक्षचतुर्थ नामः । प्रभ० २६ । माया च निष्कृतिसृषा च- णं च, तमेवान्तस्तत्रमवा मारणान्तिकी । आव० ८३९ । मृषावादो मायया वा सह मृषा मायामृषा, प्राकृत्त्वान्मा- मारणंतियहियासणा-मारणान्तिकाभिसहना-कल्याणमियामोसं, वेषान्तरकारणेन लोकप्रतारणम् । ठाणा० २७ ।। प्रबुद्धया मारणान्तिकोपसर्गसहनम् । सप्तविंशतितमोऽन. मायामृषावादः । दश. १८८ ।
गारगुणः । अन्त्यगुणः । आव० ६६० । ( ८५२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org