________________
मारण ]
मारण- प्राणवियोजनं असिशक्तिकुन्तादिभिः । आव ० ५५८ । अव्यक्तत्वापादनम् । आचा० ३६ । मारणसमुग्धाए मारणे-भवो मारणः स चासो समुद्घा तश्च मारणसमुद्घातः । जीवा० १७ । मारणा-मरणहेतुः । विपा० ४२ | मारणा-प्रतीता, प्राणवधस्य सप्तमः पर्यायः । प्रश्न० ५ ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४
मालणीयं
। ज्ञात० ३८ ।
मालणीया परिवारणीयानि । ज० प्र० ४३ । जीवा० १९६३५६ ।
मालती - जातिः । ज० प्र० ४५ । कुसुमम् । ४७३ । मालनीयं - परिवारणीयम् । ज्ञाता० ४२ । मालयं - माल्यम् । आव० १५१ ।
मालयघर मालकगृहं द्वितीय भूमिकाद्युपरिवर्तिगृहं । जं० प्र० १०६ ।
मालवंत - माल्यवद्वक्षस्कारनिभोत्पलादि योगान्माल्यवद्देवस्वामिकत्वाच माल्यवदहृदः । ज० प्र० ३२० । माल्यंपुष्पं नित्यमस्यास्तीति माल्यवानु देवः । जं० प्र० ३३६ ॥ सीतानयां प्रथमवक्षस्कारपर्वतः । ठाणा० ३२६ । माल्य वनाम वृत्तवंताढ्यपर्वतः । ज० प्र० २८० । मालवंतदह - उत्तरकुरी पञ्चमहृदः । ठाणा ३२६ । मालव-मालवा म्लेच्छविशेषाः शरीरापहारिणः । व्य० द्वि० १४ अ । मालवक:- स्तेनः । आव० ८१६ | मालव:चिलादेश निवासी म्लेच्छविशेषः । प्रभ० १४ । म्लेच्छ'विशेषः । प्रज्ञा० ५५ ।
मालवग - जनपदविशेषः । भग० ६८० | पर्वतविशेषः । नि० चू० प्र० १७३ अ ।
माला - समूहः । ज्ञाता० १३३ । अनेकसुरकुसुमप्रथिता । आव० १६४ | माला:-श्रेणयः । ज० प्र० १०४ । अरहट्टस्य माला | ओघ० १९ । मालाकारा श्रेणिविशेषः । ज० प्र० १९३ । मालिअं - मालितं धारितम्, परिहितम् । ज० प्र० १५७ ॥ मालिण- मुकुली - अहिमेदविशेषः । प्रज्ञा० ४६ । मालिणीय मालनीयं- परिवारणीयम् । जीवा० १६६ । मालिय-मालिकम् । जीवा० २६९ । माली - सुविधिनाथस्य चैत्यवृक्षः । सम० १५२ । वनस्पतिविशेषः । राज० ७६ । वनस्पतिविशेषः । ज० प्र० ४५ ॥ मालुआ- एका स्थिकफलवृक्षविशेषः । ज० प्र० ४६ ॥ मालुगा - मालुका विनयविषये अम्बर्षिब्रह्मणभार्या श्राविका । आव० ७०८ । त्रीन्द्रियजीवभेदः । उत्त० ६९५ । मालुज्जेणि-दृष्टान्तसूचकं वचनम् । ओघ १६ । मालय - वनस्पतिविशेषः । भग० ८०३ । मालुकः - वृक्ष( ८५३ )
मारा-शूना । ज्ञाता० २०२ ।
माराए- मारणाय । आचा० १२७ । मारामारी - डामरम् । आव० ७११ । मारामुक्के मारा - शूनी तस्या मुक्तो वा स मारामुक्तो माराद्वा-मरणान्मारक पुरुषाद्वा मुक्तो - विच्छुटितः । ज्ञाता० २०२ ।
मारि झटिति वर्षविषया प्रतीतिः । नंदी० १९ । मारि:जनमरकः । सम० ६२ । मारि:- वर्षे प्रतीतिः । (?) मारि:- मरकः । ज० प्र० ६६ । मारिः । आव० ४०१ । मारोह - मारी - युगपद्रोग विशेषादिना बहूनां कालधमं प्रासिः । ज० प्र० १२५ । मार्ग- पृष्टः । दश० २३५ । छेदनं मार्गातिक्रमणम् । ठाणा० ३४६ ।
मार्गतः- | नंदी० । ६० । विशे० ५३९ ( ? ) । मार्गण निपुण बुद्धधान्वेषणम् । पिण्ड० २९ । मार्जार - बिडालः । उत्त० ६२६ । बिडालः । प्रज्ञा०
२५४ | वायुः । ठाणा ० ४५७ । मार्जारपादिका - हरितभेदः । आचा० ५७ । मार्जिता-शिखरिणी । आचा० ३३६ ।
|
माल - उपरितलव्यवस्थितः । ओघ० ५२ । कायोत्सर्गे पञ्चमदोषः । आव ०७६८ । माल:- गृहोपरि क्रियमाणः । भग० २७४ | आचा० ३६२ । उपरितलम् | ओघ ० ५२ | मालो मालक:- उपरितनभागः । ज्ञाता० १५७ । द्वितीयभूमिका | बृ० द्वि० १३ आ । श्वापदादिरक्षार्थे मश्वविशेषः । ज्ञाता० ६३ । मालको गृहस्योपरितनभागः । ठाणा० १२४ । मालक- गृहोपरितनभागः । बृ० द्वि० १६८ आ । मालंकार - हरितराजः । ठाणा० ३०२ । मालणा - माल्यते - व्याप्यते इति मालणा । ओघ० ६२ ।
Jain Education International
For Private & Personal Use Only
[ मालुय
www.jainelibrary.org