________________
वम्मिय
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[वयणातिक्कम
वम्मिय-विमितं-सद्धम् । श्रीवा० २१९ । वर्मित:- सत्त. ३९४ । वर्मीकृतः । भग० १९३ । वर्मित:-वर्मतया कृतोऽङ्गे वयछक्क-व्रतषळू-प्राणातिपातादिविरतिलक्षणं रात्रिनिवेशनात् । मग. ३१८ । नि० चू० प्र० ३ बा । | भोजन विरतिपर्यवसानम् । आव० ६६. । वम्मियसन्नद्ध-वमणि नियुक्ताः वामिकास्तैः सन्नद्धः- वयछिद्दाई-व्रताना-प्रागातिपासनिवृत्त्याचीनां छिद्राणि-- कृतसन्नाहो यः स वार्मिकसनद्धः । ज्ञाता० २२१ । । अतिचाररूपाणि-विवराणि व्रतच्छिद्राणि । उत्त० ५८० । बम्मीय-वल्मीक: । बाव. १५३ ।
वयजोग-वाग्योगः-औदारिकवैक्रियाहारकशरीरव्यापाराहवयंस-वयंस्य:-स्निग्धकः । आव० १९।। वयस्य:- तवागद्रव्यसमूहसाचिव्याजीवव्यापारः। बाव० ६०६ । समानवयः-पाढत्तरस्नेहास्पदः । ज० प्र० १२३ । वयजोगसुय-वागयोगश्रुतं-द्रव्यश्रुतमेव । माव• ५. । वयंसग-अवतंस:-शिरस्त्राणम् । ज० प्र० १३७ । वयस्यकः वयणं-वचनं-प्रज्ञापनम् । भग. १४७ । वचनम् । । आव० ११६ । वयस्यः । आव २७२ ।
प्रभ० ११८ । वचनं-आज्ञा । प्रभ० १५१ । वचनंवयं सिदा-वयस्या । आव २२२ ।
वाक्यम् । उत्त० ३०७ । वचनं वस्तुवाचि । अनु. वयंसिया-वयस्या। बाव. ३६७।।
१३४ । वदनं-मुखम् । शाता० ३१ । वचनं-बादेशः। बय-प्रज-प्रापकम् । ज० प्र० २३५ । व्रतं-चित्र ज्ञाता. १५८ । वचन:-श्रुतस्य पर्यायः। विशे०४२३। द्रव्यादिविषयनियमरूपम् । प्रज्ञा० ३९१ । व्रतं-निर्गन्य उच्यत इति वचनं-अर्थः । दश० ७५ । वचनं, चतुर्थी. प्रवज्यालक्षणम् । प्रम. १३६ । ।तं-अवद्यहेतुत्यागः । परिज्ञा । व्य. दि. ३९१ । वचनं-अभियोगपूर्वक उत्त. १०४। वयः-यौवनम् । पिण्ड० १४५ । दहावस्या बादेशः । भग. १६८ । । नंदी० १६५ । व्रतम् । बा १४। व्ययः । वयणपखाया-ये शब्दाः किल सर्व वस्तु संपूर्ण प्रतिपादअनु० १५४ । व्रतं-सति असति वा वस्तुनि तदिच्छा- | यन्ति ते वचनरूपाः वस्तुनः पर्याया वचनपर्याया उच्यन्ते । परित्यागतस्तत्रिवृत्तिः । व्य० प्र० ४१ था। ब्रजः- विशे० २२७ । सर्वेषामपि वस्तूनामभिलापवाचकाः शब्दा गोकुलम् । उपा० २ । व्रतं-नियमः । प्रभ० ३२। वचनरूपापना वचनपर्यायाः । विशे० २२८ । वेद:-आगमो लोकिकलोकोत्तरकूप्रावनिकभेदः। ज्ञाता. वयणप्पभूय-वचनेन अप्रभूता अल्पभूता वा अल्पस्वं .। व्रतं-नियमः निरय, २४ । व्रतप्रतिमा भावकस्य प्राप्ता वचनाल्पभूता वचनात्प्रभूता वा स्तोकाक्षरेति । द्वितीया प्रतिमा। आव०६४६ । प्राणिनां कालकृतावस्था। उत्त० ३८५ ।
आणा. १२८ । वयति पर्यटति । आचा० १४१ । वयणभिण्ण-वचनभिन्न-वचनव्यत्ययः । सूत्रदोषविशेषः । ध्ययः । उत्त० ६३२ । व्रत-अहिंसादि । भग० ३२३ । आव० ३७५ । व्रज-गोकुलम् । भग० ५४७ । व्रतं मूलगुणः । सम. वयणभिन्न-वचनभिन्नं यत्र वमनव्यत्ययः । अनु० २६२। १०७ । व्यय:-क्षयः । प्रश्न० १०२ । व्रत:-नियम:- वयणमित्त-वचनमात्र-निर्हेतुकं, सूत्रदोषविशेषः । आव० महावत: ठाणा०२९० । वयः-संसारः, अवस्थाविशेषः। ३७४ । वचनमात्र-निर्हेतुकम् । अनु० २६२ । आचा० १४२ ।
वयणविभती-एकत्वद्वित्वबहुत्वलक्षणोऽर्थो यस्तानि वचन वयगाम-वज्रग्रामः । आव० २२० ।
नानि विभज्यते कस्वकर्मत्वादिलक्षणोऽर्यो यया सा वयगुत्त-वाचि वाचा वा गुप्तः वाग्गुप्तः मौन व्रती सुपर्या- विभक्तिः वचनात्मिका विभक्तिः वचनविभक्तिः । ठाणा. लोचितधर्मसम्बन्धमाषी वा । सूत्र. १९२ । | ४२८ । वचनविभक्तिः-वचनानां विभक्तिः । अनु०-१३४॥ वयगुत्तया-वाग्गुप्तता-कुशलवागुदीरणरूपया । उत्त. वयणसमकं-वचनसमम् । उत्त० ३०४ ।
वयणातिक्कम-वचनातिकमः । आव० १७३ । वयग्गाम-प्रजग्राम-गोकुलप्रायग्राम प्रत्यन्तग्राममित्यर्थः । 'वयणाम-अणुमयस्थे । नि० चू० वि० १२६ ।।
(९४३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org