________________
वनइस्सामि
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[बम्मा
बोष. १८३ ।
एकादशमचकोमाता । सम० १५२ । वप्रा-नमिमाता। वनइस्सामि-वर्त(णं)यिष्यामि-रचयिम्मामि । प्रज्ञा० बाव० १६० । वप्रा-समुन्नतो भूमापो प्रामासरे वा
केदाराः । आचा• ३३७ । वप्रा:-प्रकारा यावग्रहम् । वनाओ-वर्णक:-वर्णनम् । भग०६ ।
बाचा. ३९०। वनकाल-वर्णकालः । विशे० ८३७ ।
वप्पावई-वप्रावती विजयः । ज. प्र. ३५७ । वनग-वर्णकं चन्दनम् । ज्ञाता. ३० ।
वप्पिणा-केदारवान तटवान् वा देश: केदार एव । वन्नगपेसिया-चन्दनपेषिका । भग०७६६ ।
भग. २३८ । वन्नड-वर्यादयः । बोध. २११।
वप्पिणि-केदारः । प्रभ८ । केदारः । औप. ३ । बनाय-वर्णकः-चन्दनम् । पिण्ड० ९६ । वर्णकम् । बाव० केदारः । प्रश्न. १६१ । ४२७ ।
वप्पु-वपू:-शिखरम् । भग० ६७२ । वनसंजलण-सद्भूतगुणवर्णनम् । भग० १२५ । वप्रः-वजितत्त्वं बहुफलं च एभिर्गुणरुपपेतो वाः । निक वनसंजलणा-वर्णसवलना-सद्भूतगुणोत्कोत्तंना । दश. चू० तृ. १४६ अ। २४२ ।
वमढण-उद्वेगम् । बृ० ० २४६ । वनिआ-वणिका-पीतमृत्तिका । दश० १७० । वमढेति-खरंटेति । नि० चू० प्र. २११ था। वनित-वणितं फलतः। ठाणा० २९७ ।
वमण-वमनं उद्गीरणम् । उत्त० ४१७ । वमनं-छदवनिया-वणिका-पीतमृत्तिका । आचा• ३४२ । नम् । ओघ• १६४ । वमनम् । ज्ञाता० १८५ । वन्हिबाण-तादृशवन्हिप्रकारेण परिणतः प्रतिरिवाहिनीषु । छड्डुणं । दश० ० १४६ । उढदिरेयो वमणं, महो विघ्नोपादको भवति । ज. प्र. १२५ ।
सावणं विरेयो वमणं । नि० चू० दि. ८९ बा । बन्ही-उष्णस्पर्शपरिकवा । प्रमा..।
वमणि-पोंडयं । नि० चू० प्र० १२६ प । वपु-तेयो । नि० चू० तृ. ६१ ।।
वमणी
नि० चू. प्र. १९१ बा। वपुमंतो-वपुणाम तेयो सो जस्स अत्थि देहो सो वपुमंतो।। वमति-स्यजति । उत्त० ३४६ । त्यवति-क्षपयति । नि. ० तु. ६१ ब ।
ठाणा• ३२० । पप्प-वप्रः-केदारः । जं० प्र०४२ । वप्रः-केदारो जल वमनि
। उत्त०५७ स्थानम् । जं० प्र० २६१ । वप्रः । आव० ५८१ । वमपी-वमनं-स्वतः सम्भूतम् । विपा. ८१ ।
वप्रः केदारो जलस्थानम् । जीवा. १९८ । वप्रः- वमालीभूत-विपुकोणम् । नि० चु० प्र० १७४ अ । • केदारः । आचा० ४१३ । वा-केदार:-जलस्थानम्। मित्तए-वयितुम् । शाता. 10 जीवा० १२३ । नवमभवणवासीचैत्यवृक्षम् । ठाणा | धमी-वान्तिः । आव० ६२५ ।। ४८७ । वप्रो-विजयः। .प्र. ३५७ । वप्पो केदारो।वम्म-वृणोति-आच्छादयति शरीरकमिति वर्म-अश्वत. नि. चू० द्वि० ६९ बा।
नुत्राणम् । उत्त० २२३ । वर्म-सन्नाह विशेषः। ज.. चप्पगा-वप्रका । बाव० १३७ । वप्रका-जयचक्रीमाता। २०५ । वर्म-लोहकुत्तलादिरूपम् । ज० प्र० २१९ । माव० १६१।
वर्म-लोहमयकुतूलकादिरूपम् । जीवा० २५९ । वर्मचप्पगावती
। ठाणा. ८० । स्वत्राणविशेषः । विपा. ४६ । बप्पण
। प्रशा• ७२ । बम्महतोह-मन्मथयोधः । पर० । चप्पव्यव-सन्दिग्धः । नि प्र. २८९ मा । वम्मा-वामा-पार्वमाता । भाव. १६० । वाम्या । बप्पा- । ठाणा...नमिनाथमाता। सम० १५१। बाव. .।
( ९२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org