________________
बद्दलियाभत्त]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ वन्न
वहलियाभत्त-वालिका भक्तं-दुदुने भिक्षुकाणां निर्वा. ना-शाश्वतप्रतिमा। जीवा० २२८ । हाथं विहितं भक्तम् । भग० २३१ । भग• ४६७ ।। वद्धमानक-नाट्यविशेषः । जं. प्र. ४१४ । वहेणं-महत्ता । बृ० प्र० २८ अ ।
वद्धा-वर्धाः-चम्मपरिच्छेदनकम । व्यदि० २६६ अ। बद्धकम्मत-वर्द्धकर्मान्तम् । आचा० ३६६ ।
वद्धिओ-जस्स वालस्स वा छेज्झंदासणा गालिया। वणि-वर्द्वानी, गलतिका । जं. प्र. १०१ ।
नि० चू० दि० ३४ अ । बृ० तृ. १०० । वद्धमाण-उत्पत्तेरारम्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः, | बद्धीसग-वडीसकः-वाद्यविशेषः । अनुत्त० ६। चतुर्विंशतितमोजिनः, येन गभंगतेन ज्ञातकुलं विशेषेण वद्धीसक-वाद्यविशेषः । प्रभ. १५९ ।। धनेन वधितं तेन । आव० ५०६ । वर्द्धमानक-शराव- बद्ध उ-वयितुं-पण्डयितुम् । आव० ५२४ (१)। सपुटम् । जीवा० १६१ । वर्द्धमानपुर-अनन्तजिनस्य बहिति-वद्धितकं करिष्यतः । विपा० ५४ । प्रथमपारणकस्थानम् । आव० १४६ । वर्द्धमानः-वृद्धि- वध-वधः-यष्टयादिताडनम् । प्रश्न० ३७ । भाक् । उत्त० ४९२ । तीर्थकरः। नि० चू० प्र० ३५२ | वधग-वधकः-स्वयं हन्ता । जोवा० २८० । आ । वर्तमानक-पुरुषारुढं पुरुषरूपं वा । औप० ५१ । वधू-स्नुषा । उत्त० २६४ । वर्द्धमानकं शरावसंपुटम् । भग० ४७६ । वर्द्धमानः । वन-एकजातीयद्रुमसन्धातः । व्य. द्वि० ३४९ था। ज० प्र० २०९ । वर्द्धमानः । जं० प्र० ४१६ । वनखण्डसमवगूढा-
। नंदी० १०३ । बद्धमाणग-वर्तमानकं शरावम् । बोप० १० । वर्द्धमा- वनचरसुरा-भगवत्यामेकोनविंशतितमशतके दशमोद्देशकः। नकं-शरावसंपुटम् । जं० प्र० ३१ । द्वाषष्ठितममहाग्रहः । भग. ७६१ । ठाणा० ७९ । वर्द्धमानक:-स्कन्धारोपितनरः। जं० प्र. वनपिशाचः-पिशाचे षोडशमभेदः । प्रज्ञा० ७० । १४२ वर्द्धमानक-शरावं पुरुषारूढः पुरुषो वा । प्रश्न वनमाला-आमरणविशेषः । ठाणा० ४२१ । बनस्पति७. । बद्धमानक-अस्थिकग्रामस्य प्रथमं नाम । आव. पल्लवम्रजः । सम० १३८ । १८६ । वर्वमानक-शरावसम्पुटम् । राज. ८ । वद्धं- वनराजो-एनजातीयोत्तमवृक्षसमुहो वनराजी । बाजा मानक:-स्कन्धारिपितपूरुषः । ज्ञाता० ५८ । वर्द्धमानकः ११२ । । ज. प्र. ५३५ ।
वनविदुर्ग-ननाजातीद्रुमसंघातः । व्य द्वि. ३४६ आ। वद्धमाणपुर-वर्द्धमानपुर-नगरं विजयमित्रराजधानी ।। | वनाधिपति-यक्षभेद विशेषः । प्रशा० ७० । . विपा० ८६।
वनाहारा-यक्षभेदविशेषः । प्रज्ञा० ७० । वद्धमाणय-वर्द्धमानक-शरावसं पुटम् । जीवा० १८६ । । वनोपक-वनीपक:-वनति भक्तमात्मानं दर्शयतीति । वर्द्धमानक शरावसंपुटम् । प्रज्ञा० ८७ ।
पिण्ड. १३० । उत्त० ४१८ । वद्धमाणसंठिए-वर्द्धमानसंस्थितम् । सूर्य. १३० । वन्दते-वाचा स्तौति । निरय०३। वद्धमाणसामि-रायगृहनगरे चतुर्विंशतितीर्थकरः । बृ० वन्दनमाला-मङ्गलमिति नामरूढं वन्दनमाला । विशे० प्र० ३१ अ । सोहपरिभवे दृष्टान्तः । व्य• द्वि. १६६ २४ । आ । वर्द्धमानस्वामो यस्य पुरतः सूर्याभदेवेन द्वात्रिंशन् । वन्न-वर्णः-एकदिग्म्यापोसाधुवादः । ठाणा० ५०३ । वर्ण:नाट्यविधयो भाविताः । जीवा० २४६ । वढं मान- एकदिग्व्यापीसाधुवादः। भग० ६७३ । वर्ण:-पाम्भीर्यास्वामी-भावप्रतिक्रमणोदाहरणे भगवान्, यस्य पावें | दिगुणः श्लावा गौरादि । उत्त० २८४ । वर्णः-सुस्निग्धो कौशाम्ब्यां चन्द्रसूर्यों सविमानेन वन्दितुमागती । आव० । गोरवादिः । उत्त० ४.७३ । वर्णः वर्णमधिकृत्यः । प्रज्ञा. ४०५ ।
८१ । वर्ण-संयमः मोसो वा : बाचा० २६५ । वर्ण:वद्धमाणा-शाश्वत्प्रतिमानाम | ठाणा० २३० । वर्द्धमा. ' देह छाया । वृ. प्र. १९७ आ। वर्ण:-गौरवम् ।
( ९४१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org