________________
वस्थिनिग्गह]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[वद्दलिया
बादिक्षेपणम् । ज्ञाता० १८१ ।
। वत्थुपाढगरोइत-भूमिविशेषः । ज्ञाता० १७८ । वस्थिनिग्गह-बस्तिनिग्रहः-उपस्थनिरोधमात्रम् । उत्त० | वत्थुप्पएस-वास्तुप्रदेशः-गृहक्षेत्रकदेशः। जं० प्र० २०९ । ४२१ ।
वत्थुल-वत्थुलादिहरितं भण्णति । नि० चू० द्वि० १४२ आ। वस्थिपएस-बस्तिप्रदेशो नाम छत्रमध्यभागवर्तीदण्ड प्रक्षेप गुल्मविशेष: । प्रज्ञा० ३२ ।। स्थानरूपः । जं० प्र० २४२ ।
वत्थुलगुम्मा-वस्तुलगुल्मा । जं० प्र० १८ । वस्थिप्पदेस-बस्तिप्रदेश:-गुह्यदेशः । प्रश्न. ८४ ।। वत्थुविजा-वास्तुविद्या-प्रासादादिलक्षणाभिधायिशास्त्रावत्थिसंजम-बस्तिनिरोधः, भावब्रह्म तु साधूनां बस्तिसंयमः । स्मिका । उत्त० ४१७। कलाविशेषः । ज्ञाता० ३८ । । आच०९ । मथुनोपरम: । नि० चू० प्र० । वत्थुसंखा-वस्तुसङ्ख्या दृष्टिवादे श्रुतपरिकर्मसङ्ख्या । वत्थी-बस्ति:-चर्ममयो खल्ला -। ओघ. ३४ । वस्ति:- अनु० २३४ । अपरचर्ममयस्थिग्गलकस्थगितग्रोवान्तविवरोऽतिविवृतमुखी. वत्थू वस्तु-नियतार्थाधिकारप्रतिबद्धो अप्यविशेषोऽध्ययनकृतपाश्चात्यप्रदेशः । पिण्ड०1८1 चम्मनमयी सोयब्वे ज्झ. वदिति । सम० १३१ । वस्तु-परिच्छेद विशेषाः अध्यसालासु भवति । नि० चु० प्र०६० आ ।
यनवच्चूलावस्तु । ठाणा. २८८ । वस्तु-मूलवस्तु । वस्थीकम्म-वत्थोदइओ भण्णइ, तेण दइएण घयाइणि | ठाणा० ४३४ । वस्तु-अध्यायविशेष: । ठाणा. ४८४ । अधिटाणे दिज्जति । दश० चू० ५१ । बस्तीकर्म- वस्तु-अध्ययनवद् विभागविशेषः । सम० २६ । वस्तुपुट केनाधिष्ठाने स्नेहदानम् । दश. ११८ ।
अर्थाधिकारविशेषः । व्य० प्र० ९. आ । वस्तुवत्थु-पक्षविशेषे प्रथमः । ठाणा० ४९२। वस्तु-सचेतन- विषयाधारभूत रासभादि । आव० ५८४ । वस्तु-प्रग्यमचेतनं वा शरीरम् । प्रशा० २९१ । वस्तु-दोषावासः। विज्छेदविशेषः । नंदी० २४१ । प्रश्न० १२० । वास्तु:- गृहभूमे विद्या वास्तुशास्त्रप्रसिद्धम् । वत्थेणं-मज्झेण गंतुकामा देसीभासा पत्रे। नि० चू० प्र० जं० प्र० १३८ । वस्तु:-चेतनादि ! आव० ५८३ । ३१६ अ । वसन्त्यस्मिन्निति वास्तुः खातोच्छ्रितोभयात्मकम् । उत्त० वत्थेसणा-वस्त्रषणा-प्राचारङ्गस्य चतुर्दशममध्ययनम् । 1८८। वास्तु:-गृहभूमिः । जं. प्र० २०७ । अत्याधि | उत्त० ६१६ । कारो । नि. चू० १० ११७ आ। वास्तुविद्या । आव | वत्सराज-आधाकर्म सम्भवे अन्त दृष्टान्ते योगराजस्यानुजः । ६६० । पहाणपुरिसो आयरियादी वत्थु परिणामगा पिण्ड० ६४ । माच्छेद्यद्वारविव रणे गोपालः । पिण्ड० वा । नि० चू० द्वि० १३८ आ । वास्तुः गृहम् । बृ० १११ । तृ० ५० अ । वस्तु-आचार्यादिः प्रधानपुरुषो यद्वा वत्सवणिग्जायादृष्टान्तः-अव्याक्षिप्तचित्ते दृष्टान्तः। दश० गीतार्थः । बृ० प्र० १५६ आ । आचार्यादिकम् । उ० | १६३ । मा० गा० ४०३ । वास्तु-धवलगृहादि । आचा० १२१ । वदनोपपत्ति-द्वारघटना । ज० प्र. २५६ । वास्तु गृह शरीरं दुःसंस्थितं विरूपं वा उपधिर्मद्यस्यो वदासि-अवादीत्-उक्तवान् । सूर्य. ६ । पकरणम् (?) । ठाणा० १६४ । वास्तु-आगारम् । आव० वद्दलए-वादलकं - मेघः । राज० २३ । ८२६ । वस्तु-प्रकरणात् पक्षः । ठाणा० ४९३ । गृहम् | बद्दलग-वद्दलकं-दुद्दिनम् । ठाणा० १४२ । बृ० तृ० १० (।।
वदलिताभतेइ-वईलिका-मेघाडम्बरं तत्र हि वृष्टथा। वत्थदोस-पक्षदोसः । ठाणा०४.२ ।
मिक्षाभ्रमणाक्षमो भिक्षुकलोको भवतोति गृही तदर्थ वत्थुपरिच्छा-वास्तुपरीक्षाया, अथवा वास्तूनां परिच्छेदः- | विशेतो भक्तं दानाय निरूपयतीति । ठाणा० ४६० ।
आच्छादनं-कटकम्बादिभिरावणम् । जं० प्र० २०६। | वदलिया-वालिका-मेघदुर्दिनम् । भगः २३।। वईवत्थुपाढए-वास्तुपाठकः । आव० ६७० । ! लिका-वृष्टिः । ज्ञाता. ४६ ।
( ९४०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org