________________
बत्तमाणप्पय
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[३स्थिकम्म
वत्र्सना । उत्त० ५६१ । वर्तना-शश्वद्भवनम् । विशे. जनपदविशेषः । भप. ६८० । वस्त्र सामायिकलाभे
दृष्टान्तः । आव०७५। आचाराङ्ग चतुर्दशममध्ययनम् । वत्तमाणप्पयं-सूत्रे भेदविशेषः । सम० १२८ । सम० ४४ । वस्त्र-पटलकरूपम् । उत्त० ५४० । बन्या वत्तया
। सूर्य० १३६ ।। विद्या वस्त्रविद्या भवति तया परिजपितेन वस्त्रेण वा वत्तस्व-वक्तव्यः ।बाव. २२० ।
प्रमृज्यमानः आतुरः प्रगुणो भवति । व्य० द्वि० १३३ आ। वत्तन्वया वक्तव्यता-यथासम्भव प्रीतिनियतार्थकथनम् । वस्त्रं-क्षौमिकः कल्पः । आचा० २४० । वस्त्र-प्रावर. अनु. २४३ । वक्तव्यता-पदार्थविचारः। उत्त० १४ । णम् । बाचा० ३९३ । वन-चीनांशुकादि । आव० वत्ता-वृत्तो समाता । वृ. द्वि० १३५ आ ।
१२९ । वत्ताणि-वर्तनी मार्गः । विशे० ५३७ ।
वत्थकुंडगा-वणादोणं कुलेसु जे पत्थकुंडगा । नि० चू० वत्तावत-चरः । नि० चू०प्र० १७३ अ ।
तृ. ५२ अ। वत्ति-वृत्तिः-प्रवृत्तिः। भग० २९४ । दशा। भग० ३७७ । | वत्थपलिआम-वत्थपलिआम णाम वत्यो रुक्खो भण्णइ, वत्तित-बत्तितः-पुञ्जीकृतः, धूल्या वा स्थगितः। आव० तम्मि रुक्खे जं फलपत्ते विकाले अण्णेसुवि पक्केसु म ५७३ ।
पव्वति आम सरडी भूतं तं वस्थपलियामं भण्णति । बत्तिला-वत्तयेत् -अन्यत्र पातयेत् । आचा० ४२८ ।। नि० चू० द्वि० १२५ ा। वचिय-वात्तिक-भाष्यं, उत्कृष्टश्रुतवतो पणधरादेभंगवतः | वत्थपाएसा-वस्त्रपात्रे-आचारप्रकल्प्ये द्वितीयश्रुतस्कन्धस्य सर्वपर्यायैर्यद् व्याख्यानं तद्, सूत्रार्थानुकवनरुपं तद, पञ्चमंषष्ठाध्ययने । प्रभ० १४५ । सूत्रस्यैवोपरि गुरुपारम्पर्यणायात व्याख्यानं वार्तिकम् । | वत्थपुस्समित्त-मस्त्रपुष्पमित्र:-आर्यरक्षगच्छे मुनिः। आव० विशे० ६१४ । वत्तित-वत्तुंबीभूतम् । आव० ६६५ ।। ३०७ । वात्तिकम् । विशे० ५९३ । वात्तिकं-अशेषपर्यायकथनम् । वथमित्ता-पत्तियं कारति दक्खो । नि० चु० प्र. बाव०८६ ।
३३२ था। वत्तिया-वत्तिता-वलिता । बाचा. ५७ । पत्तिता- वत्थल-गुच्छविशेषः । प्रजा० ३२। हरितविशेषः । प्रज्ञा. शाखादीनां वा समतया वृत्तीभूताः सन्तो बत्तिता बमि ३३ । धीयन्ते । ज्ञाता. ११६ ।
वत्थवासा-वस्त्रवर्ष:-वस्त्रवर्षणम् । भग० १९६ । वत्ती-संदेशः । नि० चू० प्र० ३४६ था। वत्तिः । बाव. वत्थविहि-कलाविशेषः । ज्ञाता० ३८ । ६२१ । वीः । विशे० ५९७ ।
वत्थवुट्ठी-वस्त्रवृष्टिः । भय० १९९ । वत्तीकरण-ध्यक्तीकरणशीलः-व्यक्तिक । पाव० ९६। वस्थब्वग-वास्तव्यः । बाव० ८५८ । वत्तेइ-चतुलीकरोति । भग० २३० ।
वत्थि-वस्ति:-शलाकानिवेशनस्थानम् । प्रभ० ७६ . वत्तेखासि-निर्वतंयसि । उपा० ४२ ।
बस्तिः । आव. ६२१ । बस्तिः -इतिः । भग० ८२। वत्तेति-वर्तयति-आवतंपतितं कुर्वति । प्रज्ञा० ५९२ । बस्ति:-गुह्यदेशः । प्रभ० ५७ । वस्तिः -शलाकानिवेशन. वत्तेल्लय-वर्तते । आव. ३०६ ।
स्थानम् । बोप० ६७ । वस्ति:-दृतिः । भव०७५७ । बत्तेह- वर्तयथ-लक्षणतां नयथ । भय ३८१। वस्थिकम्म-कडिवायबरिसविणासणत्थं च अपाणबारेण वत्थंतकंम-दसातो तुणति । नि० चू०प्र० १२१ बा। वस्थिणा तेलादिप्पदाणं वत्थिकम्मं । नि० चू० वि० ८६ वत्थ-वस्त्रम् । प्रभ० ८ । वस्त्रम् । आव० ११५ । वनम् । बा । वस्तिकर्म-चर्मवेष्टनप्रयागेण शिरःप्रभृतीना स्नेहश्राव. ३१४. ७६३ । वस्त्र-आचारप्रकल्पस्य चतुर्दशो | पुरणं गुदे वा वादिक्षेपणम् । विरा. ४ । बस्तिभेदः । पाव० ६६० । रुक्खो । नि० चू० वि० १२६ ।' कर्म-धर्मवेष्टनप्रयोगेन शरिःप्रभृतोना स्नेहपुरण, गुवे वा
(९९६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org