________________
बण्णग]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[वत्तणा
वर्णनं वर्ण्यते-प्ररूप्यते स वर्णनं वर्णस्तत्प्रधानकाला चनविमानवासी तृतीयो लोकान्तिकदेवः । भग० २७१। वर्णकालः । शुक्लादिवर्णप्ररूपणस्य कालः वर्णकालः । वहिः । आव० १३५। पन्हिः-तृतीयो लोकान्तिकदेवः । विशे० ८५६ । वर्णकाल:-वर्णश्चासौ कालपचेति । दश०६ । ज्ञाता० १५१ । वण्णग-वर्णक-वर्णविशेषपादक - लाघ्रादिकम् । सूत्र० वहीदसा-अन्धकवृण्णिदशा-अन्धकवृष्णिनराधिपकुले ये
जातास्तेऽपि अन्धकवृष्णयः तेषां दशा:-अवस्थाश्चरितवण्णगविलेवण-वर्णकविलेपन मण्डनकारिकुङ्क,मादिविले. गतिसिद्धिगमनलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यते ता मनम् । औप० ६६ । ।
अन्धकवृष्णिदशाः । अन्धकवृष्णिवक्तव्यताप्रतिपादिका वण्णदरा- । नि० चू• प्र० १२६ (?)। दश अध्ययनानि । नंदी. २०८ । वण्णफासजुत्त-वर्णस्य स्पर्शयुक्त-अतिशायिवर्णस्पर्शाभ्यां | वत-स्थूलप्राणातिपातविरमणादि । ठाणा. २३६ । वतानियुक्तम् । बीवा० २५३ ।
सप्तशिक्षाव्रतानि । ठाणा० २३६ । वण्णवज्झ-वर्णवध्यं-वर्णवाह्यम् । श्लाघावध्यं अशुभं वा। वतिओ-सविसतातो गतो । नि० ० ० ८१ था। भर. ६० ।
वतिकर-सुद्धासुनाणं मेलओ। नि. चू० प्र. ६९ बण्णवासा-वर्णवर्ष:-चन्दनवर्षणम् । भग० २०० । वतिकलिओ-कोणेसु भिण्णो । नि० चू०प्र० १२५ अ । चण्णवुट्ठो-वर्णवृष्टिः-चन्दनवृष्टिः । भग० १६९ वतिकार-संसग्गो । नि. चु० द्वि० १६१ । वण्णा-वर्णा:-ककारादिव्यसनानि । प्रश्र. ११७ । बतिक्कमो-मर्यादातिकमः । वृ.द्वि. १९४ । घण्णाएस-वर्णभेदविवक्षा-वर्णदेशः । जीवा. २३ । वतिझाणं-
।नि० चू.दि. ४१ था। वण्णाएसी-वर्णादेशी-वर्णाभिलाषी । आचा. २१२। वतिता-गोउलं । नि० चू०प्र० ९६ मा । यण्णावास-वर्णकव्यास:-वर्णकविस्तरः । भग. १४५।। वतिर-वर्ज-कीलिका । ठाणा. २५७ । वर्ण:-श्लाघा यथावस्थितस्वरूपकीर्तनं तस्यावासो-निवासो वतिरोअण-तृतीयं लोकान्तीकविमानम् । ठाणा० ४३२ । ग्रंथपद्धतिरूपो वर्णकनिवेशः वर्णावासो। वर्णव्यासो- | वतिसंकिलेस-संक्लेषविशेषः । ठाणा० ४८९ . वर्णकग्रन्थविस्तरः । जं. प्र. २२ । वर्णकव्यासो- | वतिस्ससि-वदिस्यति-उपदेशस्यति । ज्ञाता० १५८ । वर्णकविस्तारः । उपा० २० । वर्णावासः-वर्णकनिवेशः। | वतीदिसं-
। नि० चू० द्वि० २४३ वा । जीवा० २८१ । वर्णावास:-वर्णस्य-इलाघा यथा. वत्त-जं अतीते काले इयाणि । दश० चू. २८ । वृत्तंवस्थितस्वरूपकोत्तंनस्य निवासः, वर्णकनिवेशः । जीवा० | अतिक्रान्तम् । दश. ६२ । वृत्तः-जातः । प्रश्न० ८६ । १८० ।
वत्र-मूत्रवलनकम् । औप० २० । व्यक्तं-अक्षरस्वरस्फुट. वणिजइ-वयंते-प्रकाश्यतेऽर्थोऽनेनेति वर्णोका रककारादिः, करणतो यद् गीयते । जीवा० १६४ । व्यक्त अक्षरम्वरजेणत्यो चित्त वण्णेग वाऽहवा दव्वं दाइजइ भण्ण इ स्फुटकरणात । जं० प्र० ४० । वृत्तः-एकवारं प्रवृत्तः । तेणक्खरं वण्णो । यथा द्रव्यं गवादिकं वर्णेन-श्वेतादिगुणेन व्य० द्वि० ४४१ अ । वत्तं सूत्रवखनकम् । जं० प्र० दश्यते । येन द्रव्यं वर्ण्यते दश्यतेऽभिलप्यतेऽसौ वर्णोs. | ११० । व्यक्तः-संजातश्मश्रु। बृ० तृ० ८८ आ । व्यक्त. क्षरम् । विशे० २५४ ।
अक्षरस्वरस्फुटकरम् । अनु० १३२ । . वहि-अन्धकवृष्णिः । द्वारिकाधिपतिः यादवविशेषः । वतणा-पूर्वग्रहीतस्य पुनरुद्वलनं वर्तना। व्य. द्वि० ३७६ अन्त० ३।
अ । वर्तन्ते-भवन्ति भावास्तेन तेन रूपेण तान्प्रति वहिवसा-निरयावलिकायां पञ्चमवर्गः । निरय० ३। । प्रयोजफत्वं वर्तना । उत्त० ५६१ । वर्तना-प्रारगृहीतवहिपुंगव-वृष्णिपुङ्गवः-यादवप्रधानः । उत्त० ४९०। । स्यैवास्पिरस्थ सूत्रादेर्गुणनम् । आव० २६७ । वर्तनाबण्ही-तृतीयसोकान्तिकः । ठाणा. ४३२ । पन्हि:-रो- भवन्ति भावास्तेन तेन रुपेण जानु प्रतिप्रयोजकरवं
( ९३०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org