________________
वणसंड ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
[वण्णकाल
वणसंड-एकजातीयवृक्षसमूहात्मको वनखण्डः । भग० तं तत्प्रशंसनेन यो दानाभिमुखं करोति स वनीपक इति । २३८ । वनषण्ड:-पाटलषण्डे नगरे उद्यानम् । विपा०७४ । | ठाणा० ३४२ । वनोपक:-भिक्षाचरः । पिण्ड ० १२१ । वनषण्ड:-अनेकजातीयानामुत्तमानां महीरूहाणां समूहः । वनोपकः-याचकः । जं. प्र. ६६ । वनोपक:-भिक्षुः । जीवा० १८६ । अनेकजातीयवृक्षः । ज्ञाता० ६३ ।। आव• ६४० । दातुर्यस्मिनु-भक्तिस्तत्प्रसंसयाऽवाप्तो अनेकजातोयानामुत्तमानां महीरुहाणां समूहो वनखण्डः । ।
वणिमगः-वणीमगपिण्डः । उत्पादनादोषे चतर्थः । आचा राज० ७३. । एकजातीयवृक्षसमूहः-वनखण्डः । ज्ञाता. ३५१ । ४२१ । ३३ । एकाऽनेकजातीयोत्तमवृक्षसमूहो वनखण्डः । राज० | वणीमपिंड-जो जायणवित्तिमो दाणादिफर्ल लवित्ता ११२ । बनखण्डं-अनेक जातीयरुत्तमंश्च पादपैराकोणम् । | लभंति तेसि जं कडं तं । नि० चू० प्र० २७० अ ।' अनु० १५९ । वनषण्ड:- एकानेक जातोयोतमवृक्षसमूहः । | वणीमग्ग-वनीपक:-तकुंकः । प्रश्न. १५४ । . जीवा० २५८ । वनषण्ड:-अनेकजातीयवृक्षसमूहः । जीवा० | वणोमया-वणीमकः- बन्दिप्रायः। आचा० ३२५ । वनी. ३०० । वनखण्डम् । आव० १८५ । । ठाणा० ८६ । पकता-रङ्कवल्लल्लिव्याकरणम् । प्रश्न० १०६ । वणसुक-वणे सुको। वणचरेण यो सुगो गहितो वणसुको। वण्ण-वर्ण:-श्लाघा । भग०१०। वर्ण:-चन्दनम् । भग. नि० चू० द्वि० १६१ अ ।
२०० वर्ण:-शरीरच्छवि: । जं०प्र०१८२ । वर्ण:-निषा. वणहत्यी-वन हस्ती । उत. ३८०।
दपञ्चमादिः । दश० ८८ । वर्ण:-अर्द्धदिग्व्यापी । दश. वणा
। ठाणा० ८६ । २५७ । वर्णकालः । आव० २५७ । वर्णः-वर्णमाधिकृत्य । वणाणुलेवण-व्रणानुलेपनं-क्षतस्योषधेन विलेपनम् । भग जीवा० १०७ । वर्णग्राहकं चक्षुरिन्द्रियम्, वर्ण्यते-यथाऽ. २९४ ।
वस्थितं वस्तुस्वरूपं निर्णीयतेऽनेनेति वर्ण कृष्णादिरूपं वा वणि-जे णिवद्धिता ववहरति । नि० चू० तृ० ४५ अ। प्रज्ञा० ५९९ । वर्ण-गौरादि । आव० ५६९ । वयंवणिउ-वणिक्-संयात्रिकः । उत्त० ४.५।
स्निग्धवर्णोपेतम् । ओघ. २११ । वर्ण्यते-अकृयते वणिए-वणिक्-पण्याजीवः । जं० प्र० १२२ ।
वस्त्वनेनेति वर्णः । अनु. ११० । वर्ण:-यशः । ओघ० वणिओ-वणितो-जर्जरीकृतः । वृ० द्वि० २५६ च । लुहुओ | ५३ । वर्ण:-वर्णतया यथात्म्यम् । औप० १०६ ।
रायधिसहियो । नि० चू० प्र० ३५८ अ । वनुतो- वर्ण-वाघा, यथावस्थितस्वरूपकीर्तनम । जीवा. प्रायो दायकसम्मतेहु श्रमणादिष्वात्मानं भक्तं दर्शयित्वा १८० । वर्ण:-वर्णकनिवेशः । जीवा० २०४ । वर्ण:पिण्डं याचते इति बनीपकः । पिड० १३० ।
वर्णकनिवेशः । जीवा० ३५९ । वर्ण:-यशः । ओघ० वणिग-मम्मणवणिक् । विशे० ८६४ ।।
५३ । वर्णनं वर्ण:-श्लाघनम् उत्त० १७ । वर्णः-श्लाघा वणिग्वत्सकदृष्टान्तः-
। दश० १८ । उत्त० ५७६ । वर्णक:-कम्पिल्ल कादिः । आच० ३६३ । वणिज-वणिज्यः । दश० ५८ ।
नि० चू.द्वि. ११६ अ । वर्ण्यते-पशस्यते येन स वणिज्ज-बनति-दर्शयति । पिण्ड० १३० । वणिज्य- वर्णः-साधुधारः । आचा० २१२ । वर्ण:-सर्वदिग्गामी करणम् । जं. प्र. ४६३ ।
यशः । ठाणा० १३७ । जसो पभावितो भवति । नि. वणिमट्ट-वनोपक:-कृपणः । दश० १७३ ।
चू० प्र. ११६ आ । वर्णः-सुस्निग्धगोरत्वादिकः । वणियंतरावणुढाण-वणिजोऽन्तरापणे उत्थानम् । ठाणा. उत्त० २६७ ।
वण्णओ-वर्णकः । सूत्र. २ । वर्ण नग्रन्थः । ज० प्र० वणी-वनी । ठाणा० ३४२ ।
४८ । जा सुगंधा चंदाणादि चूर्णानि । नि० चू० प्र० वणीमओ-दरिद्रः । ओघ० १५६ ।
.११६ आ। वणीमग-वनीपक:-इह तु यो यस्यातिथ्यादिभक्तो भवति वण्णकाल-वर्णेन च्छाया कृष्ण एव वर्णः स वर्णकालः। ( अल्प० ११८)
( ९३७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org