________________
विपुल लोहदण्डक ] .
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[विप्फुलिंग
विपुललोहदण्डक-विपुललोहदण्डकः-वरवचम् । ज०प्र० विष्परियास-विपर्यासं-पर्यायान्तरम् । भग० ६४४। २३८ ।
विप्परियासियभूए-विपर्यासीभूतः-अध्युपपन्नः । आचा. विपुलवाहण-आगामिन्यामुत्सपिण्यां एकादशमः चक्री । ३३१ । सम० ५४ ।
विप्पलाइत्थ-विपलायितवन्तः । विपा० ५० । विप्प-विड्-उच्चारः । आव० ४७ । विपृट-प्रश्रवणादि विप्पलाव-प्रलापो-निरर्थक वचनं, विविधो प्रलाप: बिन्दुः, 'वि' इति विष्टा 'प्र' इति प्रश्रवणमिति वा । | विप्रलापः । ठाणा० ४०८ । औप० २८ ।
विप्पसिय-विप्रोषितः-देशान्तरं गन्तु प्रवृत्तः । ज्ञाता. विप्पइरमाण-विप्रकिरन्त:-क्षरन्तः । ज्ञाता० १५७ । । ७९ । विप्रोषित:-स्वस्थानविनिर्गतः । ज्ञाता० ११५। विपओग-विप्रयोग:-वियोग । औप० ४३ । | विप्पवास-विशेषेण प्रवासोऽन्यत्रगमनं विप्रवासः। व्य० विपओगस्सतिसमन्नागए-विप्रयोगस्मृतिसमन्वागतः वि. प्र. ५३ अ। योगचिन्तानुगतः । औप० ४३ ।।
विपसण्ण-विशेषेण विविधर्वा भावनादिभिः-प्रकार: विप्पक-विप्पक:-कुट्टितस्त्वरूपः । ६० द्वि० २०३ अ। प्रसन्ना, मरणेऽप्यहतमोहरेणुतयाऽनाकुलचेतसः विप्रसन्नः । विपकिट्ट-विप्रकृष्टं-बृहदन्तरालम् । जीवा० २६८ । उत्त० २४४ । विपञ्चइय-सूत्रे चतुर्थों भेदः । सम० १२८ । विपरित्था-विप्रासरत । ज्ञाता० १०१ । विष्पजहणा-विप्रहानम् । आव० ६४१ । विशेषेण-वि. विप्पसायए-विप्रसादयेद्-विविधरुपायैरिन्द्रियप्रणिधानाविध वा प्रकषंतो हानि-त्यागः विप्रहाणिः । उत्त० प्रमोदादिभिः प्रसन्नं विदध्याद् । आचा० १६६ । ५६७ ।
विपह-विपथ:-विरूपमार्गः । उत्त० ५४८ । विष्पजहणा-विप्रहानः । प्रज्ञा० ६०६ ।
विप्पहणे
। ज्ञाता० ६३ । विपजहे-विप्रजह्यात-परित्यज्येत । उत्त० २६१।। विप्पारद्ध-विविधं खरपरुषवचनै निवारितः विप्रारद्धः । विपडिवण्णा-विप्रतिपन्ना । आव• ३१३ ।
बृ० तृ० ११४ अ । विप्पडिवन्न-अनार्यकर्मकारित्वादार्यान्मार्याविरुद्ध मार्ग | विप्पास-विपुषः मूत्रपुरीषावयवा अथवा वित्ति वित्-विष्टा प्रतिपन्नः विप्रतिपन्नः । सूत्र० २८३ ।
पत्ति-प्रश्रवणं- मूत्रम् । प्रभ० १०५ । विपडिवेएइ-विप्रतिवेदयति-पर्यालोचयति । आचा. विपित नाम जस्स जायमेत्तस्सेव अंगुष्ठपादसेणी मज्झि. २१८ ।
माहिं च मडिज्जति । नि० चू० द्वि० ३४ अ । विप्पमुक्क-विविधः परोषहासहनगुरुनियोगासहिष्णुत्वात्य विप्पुस- विध्रुड्-लवः । पिण्ड० ७२ ।
स्यादिभिः प्रकारः प्रकर्षेण मुक्तः विप्रमुक्तः । उत्त० २०।। विप्पेक्खित-विप्रेक्षित-निरीक्षितम् । प्रश्न० १३९ । विप्परिकम्माइ-विपरिक्रमिष्यामि-परिस्पन्दं करिष्यामि | विष्पोसहि-विपुडौषधिः-मूत्रपुरोषयोरवयवो विगुडुच्यते, । आचा० ४०८ ।
अन्येत्वाहुः-विड्-उच्चारः प्रेति प्रस्रवणम् । विशे० ३७६ । विप्परिणामणा-गिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिभिर्वा विष्पोसिय-विप्रोषितः देशान्तरे प्रवासं कृतवान् । सूर्य करणविशेषेण वावस्थान्तरापादनं विपरिणामना । ठाणा० २६२ । २२१ ।
विष्फालणा-वियडणा । नि० चू० प्र० २९३ अ । विष्परिणामधम्म-विविधः परिणामः-अन्यथाभावात्मको | विष्फालिय-विस्फारितं-रविकिरणविकाशितम् । जीवा.
धर्म:-स्वभावो यस्य तत् विपरिणामधर्मम् । आचा २०६।। २७३ । विप्परिणामाणुप्पेहा-विविधेन प्रकारेण परिणमनं विप. | विष्फालेइ-( देशीवचनम् ) पृच्छति। व्य० प्र०५१ मा रिणामो वस्तुनामनुप्रेक्षा । ठाणा० १८८। 'विप्फुलिंग-विस्फुलिङ्गः-उल्का । आव० ७५२ ।
(९८६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org