________________
विधुवण ]
विधुवण - वीतणगो । नि० चू० प्र० १०५ आ । विधूम - विधूमः - अग्निः । सूत्र० १३७ । विध्यापन - निर्वापणम् । दश० १५४ । विध्वंसन - क्षयः । ज्ञाता० १४६ । वितमि महाकच्छसुतः । आव० १४३ । विनय - गुरुसुश्रूषा | आव० ४१५ । विनयति प्रव्राजयति । व्य० द्वि० ३९७ अ । विनायक - राक्षसभेदः । प्रज्ञा० ७० ।
अल्पपरिचितसद्धान्तिकशब्दकोषः, भा० ४
to निभाए - विनिध्यायेत् विशेषेण पश्येत् । दश० १६६ । विनियोग:
| नंदी० ७२ । । नंदी० २०५ ।
विनिश्वयः
विनीत संसार- नष्टसंसार: । आव० ५४६ । विनेय - शिष्यः । नंदी० ६३ । गुरोर्निवेदितात्मा यो, गुरुभावानुवर्त्तकः मुक्तद्यर्थं चेष्टते सो विनेयः । प्रज्ञा० १६३ । विनेयजन| प्रज्ञा० ११८ || विन्ध्य पर्वतविशेषः । विशे० ९१६ | आयंरक्षित शिष्ये प्रधान साधुः । विशे० १००३ । विन्ध्यम् । पिण्ड० ३२ । विन्ध्यादि - परिषदुत्थितः । विशे० ६३४ । विनवण - विज्ञापनम् । आव० ११० । विनवणा- विज्ञापना । सूत्र० ७० । प्रार्थना प्रतिसेवना वा । बृ० द्वि० ४५ अ विज्ञापना- विशतिका सप्रणयनप्रार्थना । ज्ञाता० ४६ । ज्ञाता० १०१ । विन्नाए - विज्ञातम् । भग० ७७५ । विज्ञान-विज्ञानं हिताहितप्रातिपरिहराध्यवसायो विज्ञा
Jain Education International
[ विपुलमनः पर्यायज्ञानी
बोधस्वादेकः । ठाणा० २१ । विपंचि - विपश्वी-वाद्यविशेषः । प्रश्नः ७० । विपची-विपञ्ची |
प्रश्न० १५६ । विपश्वी-तन्त्री |
जीवा० २६६ । विपक्क-सुपरिनिष्ठितं - प्रकर्षपर्यन्तमुपगतमित्यर्थः । उदया
गतम् । ठाणा० ३२१ । विपच्चत- विप्रत्ययः-अप्रतीतिः । उत्त ११५ । विपजहसेणियापरिकम्म - परिकर्मे षष्ठो भेदः । सम
१२८ ।
विपट्टिकुम्बई - विपृष्टतः करोति - परित्यजति । दश० ९२ ॥ विर्षाण रथेन गच्छत्याम् । व्य० प्र० १३१ आ । विपरामुसाइ - विपरामृशसि - पृथिवोकायादिसमारम्भं क रोति । आचा० १४१ । विपरिणाम:विपरिणामइता विपरिणामयित्त्वा विनाशयित्वा । प्रज्ञा० ५०३ ।
। आचा ५५ ।
विपरिणामिय- विपरिणामं नीतं स्थितिघातरसघातादिभिः विपरिणामितम् । भग० २५१ । विपरिणामेति विगतपरिणामं करोति, विविधैः प्रकारैरात्मानं परिणामयति । नि० चू० प्र० २८७ आ । विपरिणामेत्तए - विपरीताध्यवसायोत्पादनतः विपरिणा मयितुम् । ज्ञाता० १३४ ।
विपरीयपरूवणा - विपरीत प्ररूपणा - अन्यथा पदार्थकथना । आव ५७३ ।
विपरिवसावेमाण- विपर्यासाभिमानः । ज्ञाता० १७५ । विपर्यय:। आचा० १५०
विपलिउंचियं विपलिकुञ्चितं यद् अर्द्धवन्दित एव देशादिकथां करोति । कृतिकर्मणि द्वाविंशतितमो दोषः । आव ० ५४४ ।
विपाक - विपचनं विपाकः- आयुषो परिहाणीत्यर्थः । नि० चू० द्वि० २८ आ । अनुभावः । विशे० ५६५ ।
नम् । आचा० १८३ ।
विन्नाणखंध - विज्ञानस्कन्धः - रूपादिविज्ञानलक्षणः । प्रश्न० ३१ । रूपविज्ञानं रसविज्ञानमित्यादिविज्ञानं विज्ञान स्कन्धः । सूत्र. २५ । विन्नाणेमो- परीक्षामहे । दश० १०७ । विन्नाय - विज्ञातः । दश० १४१ ।
विन्नासणा- विविदिषा । आव० २२५ ।
विन्नासिय- जिज्ञासितं - परीक्षितम् । आव० ६६५ । परी विपादिका - स्फुटितच्छविः । प्रभ० ४१ ।
क्षितम् । उत० १९२ ।
विपुल -विसालं, मोक्खो । दश० ० ८६ । विशालः । विन्नु - विद्वान् -जिनागमगृहीतसारः । आचा० उत्त० २७३ । अनेकभेदतया विस्तीर्णः । उत्त० ५९० । विद्वान् । आव० ४२९ । विद्वानु विज्ञो वा तुल्य विपुलमनः पर्यायज्ञानो - मनोज्ञानी । आव० ४८ ।
४२९ ।
( अल्प ० १२४ )
( ९८५ )
For Private & Personal Use Only
www.jainelibrary.org