________________
वंदते ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
स्तौति । ज्ञाता०८।
वंसकुडंगी-वंशकुडङ्गी । आव० ३८४ । वंदते
अन्त० २२। वंसग-वशकायः । बु. प्र. ९२ अ । व्यंसक:-विकल्पवंदामि-वन्दे मस्तकेन । आव ७६३ ।
भेदः । दश० ५७ । वंदित्ता-वन्दित्वा-स्तुत्वा । ठाणा • १११ । | वंसत-व्यसक:-व्यंसयति-परं व्यामोहयति शकटतित्तरी. वदिमो-वन्धः । दश० २७४ ।
ग्राहकधूर्तवद् यः स । ठाणा. २६१ । व्यंसयतिवंदिय-वन्दितः-त्रिविषयोगेन सम्यकस्तुतः । आव० ५०७। परं व्यामोहयति शकटतितरीग्राहकधूर्तवद् यः स व्यंसकः। वन्दितः स्तुत्या । भग० ५८२ । वन्दिस्वा-वाग्मिः ठाणा० २५४ । स्तुत्वा-प्रशस्य । आचा० ३४१ ।
वंसदंड-वनस्पतिकायविशेषः । भग ८०२ । बंध-वन्ध्यः -पड्विशत्तममहाग्रहः । जं. प्र. ५५५।। वंसवाह-वनस्पतिकायविशेषः । भग० ८०२ । घंफेज-अभिलषेत् । सूत्र० १८३ ।।
वंसविदल-शविदलम् । आव २०१ । वमिए-वल्मीकः । आव० ६१६ ।
वंससिहर-वंशशिखरम् । आव. ३६० । वनी-रप्फो । नि० चू. प्र. ४३ छ ।
वंसा-वशः महन्तः । जं. प्र. २३ । वंश:-प्रवाहः । वंश-प्रवाहः-आवलिका । जं. प्र. २५८ ,
जं० प्र० १६६ । वंशाच्छित्त्वराधारभूताः । मग वंशकरोलम्-
।बृ. ० ३७ अ ।। ३७६ । वंस-वंश:-महान् पृष्टवंशः । जीवा० १८० । वंशः वंसी-वशी-वंशजालो । ठाणा० १२२ । वंशकरीलगर्भ प्रतीतः । जोवा. २६६ । वंश:-प्रतरभेदः । प्रज्ञा भवं वस्त्रम् । बृ० द्वि० २०१ बा । २६६ । वंश:-वेणुः । प्रभ० १५६ । वंश:-कवेलुकम् । सोकलंका-वंशीकलङ्का-वंशजालीमयी । ज्ञात० २३६ । जं० प्र० २३ । आचा० ३७८ । पंश:-पुत्रपौत्रादि- वंशीकसना-वंशीजालीमयी वृत्तिः । विपा० ५५। परम्परा । ठाणा० ५२४ । वंश:-वेणुः । ज्ञाता० २३२ । वंसीकुडंग-वंशीकुडङ्गः । श्राव० २११ । वंशकुडङ्गवंश:-क्रमभाविपुरुषपर्वप्रवाहः। नंदी० ५० । वंश:-| वंशवनम् । आव० ७१७ । प्रवाहः । प्रज्ञा० ५। पर्वगविशेषः । प्रशा० ३३ । | वसीण-कुहणविशेषः । प्रज्ञा० ३३ । वनस्पतिविशेषः । भग० ८०२ । वंशः । ज० प्र० १०१। | वसीपत्ता-संयुक्तवंशोपत्रद्वयाकारत्वात् वंशीपत्रा । प्रना. वंशः-वेणुः यो मुखेन वाद्यते । दश० ४५ । वंश:- २२७ । प्रवाहः । ठाणा०७६ । वंश:-प्रवाहः । आव. ६१ । | वंसीपत्तिया-वंशीपत्रिका-वंश्या-वंशजाल्याः पत्रकमिव या बंश:-क्रमभाविपुरुषपर्वप्रवाहः । नंदी. ५० । वंश:- सा वंशीपत्रिका । ठाणा० १२२ । प्रवाहः-आलिका । ज० प्र० १६६ । दंडगाकरणं ।। वसोवासायं-वशीति-वंशगहनं, तदुपलक्षितं प्रासादं वंशीनि० चू. प्र. २३२ अ । वंश-हरिवंशादिकम् । प्रासादम् । उत्त० ३७६ । ज्ञाता० २११ । ज्ञाता० ३९ ।
वसीमुहा-वंशीमुखा । जीवा० ३१ । द्वीन्द्रियविशेषः । वंसकडिल्ल-वशसमुदायः । ठाणा० ३३१ ।
प्रज्ञा० ४१ । वंसकप्परी- ।नि० चू० प्र० २२० अ। वसीमल-वंशीमूलं-अलन्दकादि । बृ० द्वि० १८२ आ। वंसकवेल्लुया-महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्य- वंशीमूल-गृहबहिः स्थितमलन्दकादि । बृ• द्वि० १७६ माना-वंशाः कवेल्लुकानि-प्रतितानि । जीवा० १८० । अ । वशीमूलम् । प्रज्ञा० ३४ । महतां पृष्ठवंशानामुभयतस्तिर्यस्थाप्यमाना वंशाः वंशक- वंसोसिए-वैश्वासिको-विश्वासस्थानम् । ज्ञाता० ४८ । वेल्लुकानि । जीवा० ३६० ।
व-वाशब्दश्चशब्दार्थ । विशे०२४१ । वकार:-पादपूरणः। घंसकुडंग-वंशकुडङ्ग-वंशजाली । उत्त० ३०१ ।
ओष० ६६ । ( ९२६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org