________________
बंजणपरिआवन]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ वंदति
प्रभ० ७४ । व्यञ्जनं-शब्दरूपम् । आव० २६५ । वंझा-अपत्यफलापेक्षया निष्फला । ज्ञाता० ७६ । वंजणपरिआवन्न-व्यंजनं-शब्दस्तस्य पर्यायः अन्यथा | वंट-भागः । वृ० त० १३७ आ । भवनं व्यञ्जनपर्यायः तमापन-प्राप्त व्यञ्जनपर्यायापनम् । वंठा-वण्ठा,-अकयविवाहा भीतिजीविणो य वंठा । ओष० उत्त. २०२।
८६। बंजणपरियावन्न-व्यञ्जनपर्यायापन्न-कथञ्चित् प्रागवस्था- | वंडुरापाल-मन्चुरा अश्वपाल: । आव० ९७ ।
परित्यागेनावस्थातरापत्तिरित्यर्थः। आव.४६२ । वंत-वान्तं-वमनम् । ज्ञाता० १४७ । वान्तं-उद्गीर्णम् । बंजणलद्धि-व्यञ्जनं-बक्षरं तस्य लब्धिः व्यञ्जनलब्धिः। उत्त३३९ । वान्त:-परित्यक्तः। भग० ५७६ । वंतंतथाविधकर्मक्षयोपमः । उत्त० ५८४ ।
संमुच्छिममनुष्योत्पत्तिस्थानम् । प्रज्ञा० ५०, ३७ । वंजणवग्गह-इन्द्रियलक्षणेन व्यत्रजनेन शब्दादिपरिणतद्रव्य-वंता-वान्स्वा-त्यवस्वा । आचा. १७२ । सम्बन्धस्वरूपस्य व्यञजनस्याऽवग्रहो व्याजनावग्रहः, अथवा वंती-णाम पडिया । नि० चू० प्र० १० अ । तेनैव व्यञ्जनेन शब्दादिपरिणतद्रव्यात्मकानां व्य जनाना- वंद-वृन्द-समूहः विस्तारवत्समूहः । जं० प्र० २०० । मवग्रहो व्य उजनावग्रहः । विशे० ११८ ।
| वंदइ-वन्पते-वाचा स्तौति । जं. प्र. ७१ । वन्दतेवंजणाक्खर-व्य जनाक्षरं-व्यज्यतेऽनेनार्थः प्रदीपेनेव घटा स्तुति करोति । जं. प्र. १५९ । वन्दते स्तोति ।
इति, अतस्तद् व्यजनं भण्यते, व्यञ्जनं च तदक्षरं च सूर्य० ६ । वन्दते कायेन । सूत्र. २७४ । वन्दतेव्यंजनाक्षरं,तच्चेह सर्वमेव भाष्यमाणमकारादिहकारान्तम्। | प्रसिद्धन चैत्यवन्दनविधिना । जोवा. २५६ । तस्या भाषायाः कालो यत्र तत् तत्कालं वेदितव्यं, वंदओ-वन्दितुम् । आव० ४८७ ।। भाष्यमाणः शब्दो व्यञ्जनाक्षरमिति हृदयम् । विशे० वंदण-वन्दन-अभिवादनम् । ज०म० ३९८ । वन्दनं२५६ ।
परिशुद्धं वन्दनम् । आव० ५१४ । वन्दनं-अभिवादनं वंजणुग्गह-व्यञ्जनावग्रहः-सम्बन्धावग्रहः । नंदी० १६८ । प्रशस्तकायवाङ्गमनःप्रवृत्तिः । आव० ७८७ । वन्दनंव्यजनावग्रहः-शब्दादिरूपतया परिणतद्रव्याणामव्यक्तरूप:. अभिवादनम् । आव० ८११ । वन्दनं-स्तुतिः । भप. परिच्छेदः । नंदो० १६८ । व्यञ्जनावग्रह:-अवग्रहे प्रथमो ११५ । वन्दनं शिरसा । आव०४०६ । ज्ञाता०४४ । भेदः । नंदी० १.१४ ।
वन्दनं-अभिवादनम् । राज० २७ । सिरं बारसावत्तं। वंजणोग्गह-व्यंजनावग्रहः- व्यंजनेन-उप णेनि येण शब्दा- नि. चू० प्र० २३७ आ। सिरप्पणामादि । दश. दित्वपरिणतद्रव्याणां व्यञ्जनानाम्वग्रहो ०५ : नावग्रहः ।। चू । १६३ । वन्दन:-माङ्गल्यः । ज्ञाता० १२ । वन्दनंठाणा० ५१ । व्यजनेन सम्बन्धेनावग्रहण सम्बध स्याम तुभ्यमित्यादिवाचाऽभिष्टवनम् । उत्त० ६६८ । शब्दादिरूपस्यार्थस्याव्यक्तरूप: परिच्छेदः व्यायदः।बंदणकलश-वन्दनकलश:-मङ्गलकलश:। जीवा.२२७॥ व्यज्यन्ते इति व्यञ्जनानि, व्यसनामामुपकरणे न्द्रय वनकलश:-माङ्गल्यघटः । ज. प्र. ७६ । सम्प्राप्तानामवग्रहः-अव्यक्तरूप: । वा प्रज्ञा० दशकलसहत्थगय- वन्दनकलशहस्तगतः - वन्दनकलसो
हस्ते गत: प स । जोवा० २४८ । वंजियाआ-णामेहिं । नि० चू० प्र. २७६ ५। वंदणवत्तिया-बन्दन प्रत्ययं-अभिवादननिमित्तम् । आव. वंजुल-सप्तमभवनवासी चैत्यवृक्षम् । ० ८७ । ७८६ । वजुल:- दिर चञ्चुः । प्रश्न : ! ... लिसः । वणिज्जनन्दनीयं स्तुतिभिः। औप० ५ । बन्दनीयम् । दश०६४ ।
- सूर्य. २६७ । वंजुलग-लामपक्षिविशेषः । प्रज्ञा० ४६ लोमपक्षवि. वंदणी
। भग० ५.०५ । शेषः । जीवा० ४१ ।
वदति-व-दते-स्तीति । राज. ४८ । वन्दते-वाचा ( ९२५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org