________________
वंकगती]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[वंजण
कुटिलः । ठाणा० १८३ । वक्र:-असंयतः । व्य० प्र० | नार्थः प्रदीपेनेव घट इति व्यञ्जनं-तञ्चोपकरणेन्द्रियं शब्दा८ मा । वडू-वक्रम् । पाव० ६४२ । वङ्को-वः । दित्वपरिणतद्रव्यसङ्घातो वा । ठाणा० ५१ । ध्यञ्जनंज्ञाता० १५७ । वक्र: वचसा । उत्त० ६५६ । इन्द्रियशब्दादिद्रव्यसम्बन्धः । ठाणा० ११ । व्यञ्जनंवंकगती-वडा-वका सा चासो गतिश्च वङ्कगतिः (?) मषादि । ठाणा० ४२८ । व्यञ्जनं-अर्थशापकः, सम्बन्धः। वंकड-वक्रम् । उत्त० ५४८ ।
नंदी० १६८ । व्यञ्जनं-उपकरणेन्द्रियम् । नंदी. १६९ । बंकणया-वङ्कनता-वक्रीकरणं, वञ्चनता । ठाणा० ४२ । व्यञ्जन-भाष्यमाणाकारादिवर्णजातम् । नदी० २८८ । बंकति-वक्तव्यति बाघयतीत्यर्थः। व्य० द्वि० १२५ आ । व्यञ्जनं-मषतिलकादिः । अनु० १५७ । व्यञ्जनं-तिम्मणं । बंकसमायार-क्रियया वक्रसमाचारः। उत्त• ६१६ । ओष. १३३ । व्यञ्जनं-तक्रशाकादिकम् । पिण्ड० १७१।
बक्रसमाचार:-असंयमानुष्ठायी । आचा० ६४ । व्यञ्जनं-मषतिलकादिः । ठाणा० ४६१ । व्यंजयतीति बंका-वका । प्रज्ञा. ३२६ ।
व्यंजणं तं च अक्खरं। नि० चू०प्र० ९आ । पच्छावंकानिकेया-वस्य-असंयमस्य आ-मर्यादया संयमावधि जायं । नि० चू० तृ. ६१ अ । अर्थाभिव्यञ्जकत्वादत्र भूतया निकेतभूता, बाश्रया, वङ्गो वा निकेतो येषां ते
पदम् । वृ• तृ० १३० अ। मसादिकं वंजणं, अहवा वडानिकेता । आचा० १८४ ।
पच्छा समुप्पण्णं-वंजणं । नि० चू० द्वि० ८५ आ । वंकुड
।आव० ७२१ । परस्परं सम्बन्ध उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धः वंग-पुकम् । प्रभ० १५२ । व्यङ्ग-सलान्छनम् । एष तावद् व्यञ्जनमुच्यते । विशे० ११७ । शब्दादि. भग० ३०८ । देशविशेषः । भग० ६८० । वङ्गाः- परिणतव्यनिकुरम्बमपि व्यज्यमानत्वाद् व्यञ्जनम् । विशे० जनपदविशेषः । प्रज्ञा० ५५ ।
११७ । ध्यञ्जनं-शब्दम् । विशे० ११५६ । व्यञ्जनंवंगुड-कापूर: । नि० चू० द्वि० १२४ अ ।
मषादि । आव ६६० । व्यन्जनं-प्रसस्ततिलकादि । वंगुरिते-उद्घाट्यताम् । बृ० दि० २५ आ ।
उत्त० ४८९ । व्यजन-तिलकमषकादि । सम. १५७। वंचण-वचनं वत्सस्यान्यमातरि योजनम् । प्रश्न० ३८ । व्यज्यतेऽनेनार्यः प्रदीपेनेव घट इति व्यजनं, तचोपकवञ्चनं-प्रतारणम् । ज्ञाता० ७९ । वञ्चनं-प्रतारणम् । रणेन्द्रियं शब्दादिपरिणतद्रव्यसङ्घातो वा । भग० ३४४ । ज्ञाता. २३ । वञ्चनं-प्रतारणम् । सूर्य० ३२९ ।।
इन्द्रियेणाऽप्यर्थस्य व्यज्यमानत्वाद् व्यञ्जनम् । विशे. वंचणया-वञ्चनता-प्रतारणम् । औप. ८१ ।
११३४ व्यजनं यज्यते-जाविहिक्रयतेऽर्थोऽनेनेति व्यंजनंवंचणा-वञ्चना। अधर्मद्वारस्यैकादशमं नाम । प्रश्न. २६ । शकः । अचा० २०२ । व्यजन-शब्दः । सूत्र ५ । वंचना-तनुमाया। उ. मा. गा० ४५६ ।
व्य सनं-तलकमष' कम् । सूत्र० ३१८ । व्यञ्जनंबंचेइ-वञ्चति-पल्युश्चति । आव० ६६२ ।
मषतिलकादि । जीवा० २७४ । व्यञ्जन-तक्रादि शालवंजण-व्यज्यतेऽर्थोऽनेनेति व्यञ्जनम् । विशे० ९१८ । नक का। प्रश्न १५३ । पन्जनं-द्रव्य । (?) । व्यजना:-शत्रुपद्गलसंघातः । विशे० १३६ । व्यञ्जनं- रजनं शब्दः । आव० ६.७ । व्यञ्जन-शब्दः । आव. मषतिलकादिकम्, पश्चाद् भवं व्यञ्जनम् । भग० ११९ ।।२८४ । व्यज्यतेऽनेनार्थ इति जनं तच्चपकरणेन्द्रियस्य ध्यञ्जन-मषीतिलकादि । जं० प्र०११३ । व्यञ्जन-अक्ष- शब्दारिपरिणलद्रव्याणां च यः परस्पर सम्बन्धः । प्रज्ञा रम् । भग०६ । व्यञ्जनं-तीमनादिपत्रशाक। पिण्ड. ३११ । पञ्जनं-त्रिविध प्रत्याख्यानचिन्तयां १७ । व्यञ्जनं-शालनबम् । स तक्रादि वा । भगक इका आव ८५ । व्यञ्जनं-पुद्गलः । आव. ३२६ । व्यञ्जनं-उपकरणेन्द्रियम् । नंदी. १६६ । ४३२ । व्यञ्जन-द्रव्यम् । आव० ४६३ । व्यञ्जनंव्यं ननं-उपस्थरोमम् । व्य० द्वि० ४५३ आ । व्यञ्जनं.- महादियजनफलोपदक शास्त्रम् । सम० ४६ । व्यञ्जनं मषतिलकादि । ज्ञाता० ११ । ध्यञ्जनं-व्यजतेऽने. शालनकं तकादि । सूय० २९३ । अजनं-तिलकमषादि ।
( ९२४ )
चतांवघ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org