________________
लोहा
अल्पपरिचित संद्धान्तिकशब्दकोषः, भा० ४
प्र० ५३४ ।
लोहा - लोभा- लोभानुगता । आव० ५४८ । लोहारओ-लेखहारकः - दूतः । आव ० ६७३ । लोहार कुट्टो - आसेवेसणं । नि० चू० द्वि० ६९ आ । लोहारघर - लोहकारगृहम् । आव० २२४ | लोहारबरिसा - लोहाकारस्याम्बरीषा-भ्राष्टा आकरणानीति लोहाकाराम्बरीषा । ठाणा० ४१९ । लोहार्य गोतम - अन्येनापि भक्तिकर्तव्ये दृष्टान्तः । व्य० द्वि० लोहियक्खकूड - लोहिताक्षकूट लोहितरत्नवर्णस्वात् गन्धमादनवक्षस्का पर्वते षष्ठः कूटः । ज० प्र० ३१३ । भग० ६७४ ।
लोहियवख - लोहिताक्षं - रत्न विशेषः । प्रज्ञा० ६१ । लोहिताक्षः पृथिवीभेदः । मणिभेदः । आचा० २१ । अष्टाशीतो महाग्रहे तृतीयः । ठाणा० ७८ । लोहिताक्षो मणिभेद: । प्रज्ञा० २७ । लोहिताक्षो-मणिभेदः । उत्त ६८६ । लोहिताक्षरत्नः । ज्ञाता० ३१ । '
१७२ आ ।
लोहि-कन्दविशेषः । उत्त० ६९१ । लोही मण्डनकादि- लोहियगंगा
३४ ।
लोहितंक - लोहिताङ्कः- त्यकः । सूर्य० २६४ । बोहितक्ख - चमरेन्द्रस्य महिषानीकस्याधिपतिदेव विशेषः । ठाणा० ३०२ । लोहिताक्षकाण्ड - चतुर्थ लोहिताक्षानां विशिष्टो भूभागः । जीवा० ८६ । लोहितक्खमणी-लोहितक्षमणिः - रत्न विशेषः । जीवा १६१ । लोहिताक्षमणिः - लोहिताक्षनामा रत्नविशेषः ।
प्रज्ञा० ३६१ ।
पवनका कविली । अनु० १५९ ।
लोहिअक्ख- पद्मरागः । जं० प्र०४८, २० । कोहि अक्खमणी- लोहिताक्षमणिर्नाम रत्नविशेषः । जं०
प्र० ३४ ।
लोहिच्च-लोहित्य- लोहित्यायनम् । आर्द्रागोत्रम् | जं० लोहिया - गोत्र विशेष : - कौशिक गोत्रस्य एकशाखा | ठाणा
प्र० ५०० ।
३६० ।
लोहिच्चायण सगोत्त-लौहित्यायनसगोत्रम् ! सूर्य० १५० । लोही - वनस्पतिजीवविशेषः । माचा० ५७ । लोहीमण्डलोहिणी - साधारणवादरवनस्पतिकायविशेषः । प्रज्ञा०
कादिपचनिका । भग० २३८ । लोही-अनन्तकायभेदः । भग० ३०० । भग० ८०४ । लोही-लोढो तिप्रसिद्धः । आव० ६५१ ।
|
लोहोलो -कवल्ली । नि० चू० प्र० ३१७ अ । लोही संठितो- लोही संस्थितः - आवलिकाबाह्यस्य संस्थानम् । जीवा० १०४ ।
ज्ञाता० ६७ ।
लोहितपूय पाई - लोहितं रुधिरं पूयं - रुधिरमेव पक्वं ते द्वे अपि पक्तुं शीलं यस्या सा लोहितपूयपाचिनी कुम्भी विशेषः । सूत्र० १३३ । लोहितशालि - लोहिताक्ष - रत्नविशेषः । जीवा० २३ । लोहिक - लोहिताङ्कः- अष्टाशीती महाग्रहे तृतीयः । जं०
। उत्त० ३१७ ।
लोहियपत्ता - चतुरिन्द्रियजन्तुविशेषः । जीवा ० ३२ । प्रज्ञा०
४२ ।
लोहियपाणि लोहितो रक्तो रक्ततया पाणि-हस्तो यस्य
स तथा । ज्ञाता० २३८ ।
Jain Education International
| वंक
लौही - वनस्पतिकायिकभेदः । जीवा० २७ । ल्हसति
हसना
लोहितक्खरयणप डिसेओ-लोहिताक्षरश्न प्रतिषेकः। जीवा० ल्हसिय-म्लेच्छविशेषः । प्रज्ञा० ५५ ।
१३४ ।
ल्हण - लसुनकन्दः - वनस्पतिविशेषः । प्रज्ञा० ३७ । लोहितपाणी - लोहितो पाणी-अग्रिमी पादो लोहितपाणी । ल्हादि-ल्हादनं औणादिक 'इ' प्रत्ययः प्रत्हति । व्य०
प्र० ६३ अ ।
चतुर्थं
। नि० चू० प्र० १२१ अ ।
। व्य० द्वि० १० आ ।
For Private & Personal Use Only
ल्हासिव-ल्हासिकः - चिलातदेशनिवासी म्लेच्छ विशेषः । प्रश्न०
१४ ।
ल्हासिया
। भग० ४६०
व
वंक - वक्र:- असंयमः कुटिलः । आचा० ६४ । वङ्कं - वक्रम् | भग० ३०८ । वङ्कः- वक्रः, फलादो विपरीतः, ( ९२३ )
www.jainelibrary.org