________________
वइ )
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
[वइरवणं
वइ-वाक्-वचनं वाक्-औदारिकवैक्रियाहारकशरीरध्यापा. वजः । होरकः । उत्त० ६८६ । रत्नविशेषः । नि. राहतवारद्रव्यसमूहसचिव्याज्जीवव्यापारोवाक-वाग्योगः। चू० प्र० २२९ आ । वज्रः-हीरकः । प्रज्ञा० २७ । ठाणा. २० । गोल । नि० चू० प्र० ३५८ अ।। त्रयोदशसागरोपमस्थितिकं विमानम् । सम. २५ । वाग-तीर्थकरराज्ञा आगमरूपा । आचा० २०९ । वज्र-हीरकमणिः । जं० प्र० ८२ । वज्र-शकायुवइउला-मुकुलीअहिभेदः । प्रज्ञा० ४६ ।
धम् । प्रज्ञा० ८७ । वज्र-कीलिका । सम० १४९ । वइक्कम-व्यतिक्रम:-अपराधः । आव० ५४७ । व्यतिः | वैरं-रत्नविशेषः । ज्ञाता. ३१ । क्रमः-कृते उपयोगे पदभेदादिः यावदुरिक्षप्तं भोजन दात्रा। वइरकत-त्रयोदशसागरोपमस्थितिकं विमानम् । सम०२५ । आव० ५७६ । व्यतिक्रमः-विशेषेण पदभेदकरणतोऽति- वइरकूड-वज्रकूट-नन्दनवने अष्टमकूटम् । ज० प्र० क्रमः । व्य० प्र० ६० अ। व्यतिक्रम:-स्थितिलवनम् । ३६७ । त्रयोदशसागरोपमस्थितिकं विमानम् । सम. अनु० १३८ ।
२५ । वइगुन्न-वैगुण्य-वैधयं-विपरीतभावः । आव० ७५८ । वइरजंघ-वनजङ्घः-लोहार्गलनगरस्वामी। आव० १०६। वइजोग-वाग्योगस्तनुसंरम्भः कायव्यापारः ततः कायिकेन । पुष्कलावतीविजये लोहार्गलनगरे ऋषभपूर्वभवे वज्रजङ्घः। निसृजति इत्येवमेव वक्तव्यं स्यात् । विशे० २१० । आव० १४६ । वरजङ्घ:-महाविदेहेऽधिपतिः । आव. वाग्द्रव्यसमूहस्तेन सहकारिकारणभूतेन तनिसर्गाथं जीवस्य ११५ । तृतीयवासुदेवप्रतिशत्रुः । सम० १५४ । व्यापारः सो वाग्योगो मण्यते, वाचा सहकारिकारण- वइरणाभ-वज्रनाभः-वनसेनधारिण्योः पुत्रः चक्रवर्ती । भूतया जीवस्य योगो वाग्योग इति । विशे० २१२ । __ आव० ११७ । वइण्ण-वितीणों-राज्ञाऽनुज्ञातः । ज्ञाता. ११ । | वइरणाम-प्रथमतीर्थकृतपूर्वभवनाम । सम० १५।। वइतेण-परसम्बन्धिनी वाचमात्मनि तथैव सम्पादयन् वइरदंडा-वज्रो- वजरलमयो दण्डो रूप्यपट्टमध्यवर्ती येषा वाकस्तेन: । प्रश्न. १२५ ।
ते वज्रदण्डाः । राज. ८ । वइदिस-वैदेशम् । आव० ३०७ । विदेश:-योगसंग्रहेऽनि- वइरनाभ-वज्रमयो नाभिः-मध्य भागो ययोस्ते वज्रनाभः । श्रितोपधानदृष्टान्ते पाटलिपुत्रादन्यदेशः । आव० ६६८। जं. प्र० ५५ । वइदुप्पणिहाण- वाग्दुष्प्रणिधान- कृतसामायिकस्यासभ्य-वहरप्पभ-त्रयोदशसागरोपमस्थितिकं विमानम् । समा निष्ठुरसाव द्यवाक्प्रयोगः । आव० ८३४ ।। वइदेही-विदेहा नाम जनपदः सोऽस्याऽस्तीति विदेही । वइरभूती-आयरियो महाकविः । व्य० प्र० २८० आ। विदेह जनपदाधिरः । उत्त० ३२० ।
| वइरमज्भ-वज्रमध्यः । औप. ३२ । नि० चू० प्र. वइवल-वाग्बल-मन्त्रादिसामर्थ्यम् । आचा० ४१७। ३०६ आ । वइय-वज्रः-गोकुलम् । आव० ४७ ।
वहरमझा-वज्रस्येव मध्यं यस्यां सा वजमध्या: । वइया-जिका । आव ५३७ । वजिका-लघुगोकुलम् । तन्वित्यर्थः । ठाणा० ६५ । वज्रमध्या-याऽद्यन्त वृद्धा मध्ये पिण्ड० ९६ ।
होना च । ठाणा. १९५ । वहर-वच-शकायुधम् । जीवा० १६१ । वज्र-कीलिका। वइरमय-दिव्यो वज्रमयः स्थाल: । आव २७७ । प्रज्ञा० ४७२ । वनः-पृथिवीभेदः । आचा० २९ । वइररूव-त्रयोदशसागरोपमस्थितिक विमानम् । सम. वनकाण्ड द्वितीयं, वज्राणां विशिष्टो भूभागः । जीवा० २५ । ८६ । वरं-परस्परमसहमानत या हिंस्यहिंसकताध्यवसायः । वइरलेस-त्रयोदशसागरोपमस्थितिकं विमानम् । सम० ज० प्र० १२५ । वनस्वामो-बालभावेऽपि वर्तमानस्य मातरमवगणय सङ्घबहुमानकारकः । नंदी. १६७ । वइरवणं-त्रयोदशसागरोपमस्थितिक विमानम् । सम०
(९२७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org