________________
विणोयनयरी]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
। विततपक्खो
अ।
विणीयनयरी-विनीतनगरी । आव. १२८ । | विण्णासण-विन्यासनम् । आव० २६३ । विणोयभाषा-कासगमन भाषा। उ मा० गा० ४८५ । | विण्णासणत्थ-परिक्षा । नि० चू० प्र० ३४८ अ । विणीयविगए-विनीतविनय :-स्वभ्यस्तगुर्वाचितप्रतिप. विण्णासिउं-परीक्ष्य । पाव० ८५० । तिः । उत्त० ६५६ ।
विण्णासिओ-विन्यासितः । आव० २१४ । जिज्ञासित:विणीया-विनीता-भरतराजधानी । आव० १६१ । परिक्षितः । आव० ३६४ । विनीता-आराधनाविषये भरतराजधानी । आव०७२४ । विण्हावणय-विविध मन्त्रमूलादिभिः संस्कृतजलैः स्नाविणेउण-( देशीवचनमेतत ) साम्प्रतकालोनपुरुषयोग्यं | पकं विस्नापनकम् । प्रश्न. ३९ । विनयिस्वेत्यर्थः । प्रज्ञा० ५ ।।
विण्हुअणगारो- ।नि० चू० प्र० १०० आ। विणेति-विनयति-प्रेरयति-अतिवाहयति । प्रश्न० ६४ । विण्हुपुंगव-वृष्णिपुङ्गवः-यदुपुङ्गवः-यदुप्रधानः । ज्ञाता० विण्णए-विनयित:-शिक्षा ग्राहितः । ठाणा० ५१६ । । २११ । विष्णते-विनयित:-शिक्षा ग्राहितः । ठाणा० ५१६। विण्ह-श्रेयांसनाथपिता । सम• १५१ । विष्णु:-श्रेयांसविण्णत्ति-विशेषेण शपनं विज्ञप्तिः, विज्ञानं वा विज्ञप्तिः- माता । आव० १६०। सम०१५१ । विष्णु:-श्रेयांसपिता। परिच्छित्तिः । आव० ४६ ।
आव० १६१ । अन्तकृद्दशानां प्रथमवर्गस्य दशममध्ययनम् । विण्णवणा-पडिसेवणा-पच्छणा वा । नि. चू. तृ. ३ अन्त० १ । विष्णुकुमारः। व्य. दि. २८२ आ।
विण्डः । नि० चू० प्र० २७६ अ । विण्णवयति-विज्ञपयति । वृ० द्वि० १४३ । वित जित-व्यञ्जितः-व्यक्तिकृतः । ठाणा० ३०८ । विष्णवियार-विज्ञापिता-राज्ञो लोकप्रयोजनानां निवेद-वितक्क-वितर्क:-विकल्पः पूर्वगतश्रुतालम्बनो नानानया। यिता'। ज्ञाता० १२ ।
नुसारलक्षणः । ठाणा० १६१ । विण्णाण-विज्ञानं-अर्थादीनां हेयोपादेयत्वविनिश्चयः । वितक्का-एगमत्थं अणेगेहि पगारेहिं तक्कयति-संभाव. ठाणा० १५६ । विशिष्ट ज्ञानं विज्ञानं क्षयोपशमविशेषा- यति । दश. चू० ५४ । देवावधारितार्थविषये एव तीव्रतरधारणाहेतबोषविशेषः । वितण्डा-जल्प एव प्रतिपक्षस्थापनाहीनः। सत्र २२६ । नंदी. १७६ । चित्तं मनश्च । अनू. ३१ । विज्ञानं
यत्रकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा दूषणमात्रप्रवृत्ता चैतन्यम् । विशे० ११ । विज्ञानं-ज्ञानदर्शनोपयोगः ।। वितण्डा । सम. २४ । । विशे० ६८२ । विविधं ज्ञान विज्ञानम् । दश० १२५ । विततं-मृदङ्गनन्दीझल्लर्यादि । आचा० ४१२ । ततवि. गुरुवद सेण जामतीतं, मति चेव । नि० चू० तृ. ८१ लक्षणं-तन्यादिरहितम्। ठाणा०६३ । विततं-पटहादि । आ । विज्ञानम् । दश० ५३ ।।
प्रश्न. ८ । विततीकृतम् । जीवा० १८६ । विततंविण्णाणधण्ण-विशिष्ट ज्ञान विज्ञानं-ज्ञानदर्शनोपयोग वादिन्नविशेषः । ज० प्र० ४१२ । विततीकृतं-ताडितम् इत्यर्थः, तेन विज्ञानेन महानन्यभूतत्वादेकतथा घनस्वं ज० प्र० ३१ । विततं-वीणादिकम् । जीवा० २४७ । निविहत्वानो विज्ञानघन: जीवः । विशे ६५२ । विततं-पटहादिकम् । जीवा० २६६ । वितत: महाग्रहः । विण्णाय-वि'वधकारी:-देशकालादिविभागरूपंति बि. | ज० प्र ५३५ । विततं-पटहादिकम् । ज० प्र० १०२. ज्ञातम् । भग ६५ । विशेषतः ज्ञात विज्ञातम् । भग० उज्झविसेसं । नि० चू०४० १ अ । विस्तारितम् । ३१६ । 'वज्ञात तत्त्वभेदपर्याय रस्माभिरस्मात्तीर्थकरेण ज्ञाता० १३४। वा । आचा० १८६ ।
विततपक्खी-विततपक्षी-मनुष्यक्षेत्रहिवर्ती पक्षिविशेषः। विण्णास-विन्यास:-जिज्ञासा । दश. ९३ ।।
प्रश्न. ८ वितती-नित्य श्चिती पक्षी यस्य सः विण्णासउ जिज्ञासतु-पर क्षताम् । आव० ७०४। । वितताक्षो । जीवा० ४१ ।
(९८१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org