________________
विणस्सउ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[विणीय
विणस्सउ-विनश्यतु क्वथितत्वादिना स्वरूपहानिमाप्नोतु। | निश्चयः-सामान्यं, विगतो निश्चयो विनिश्चयः-नि:सामान्य. उत्त• ३६३ ।
भावः । आव. २८३ । विणाडिका
। नि० चू० प्र. २१६ आ। विणिक्छियढे ऐदम्पर्योपलभ्यात् । ज्ञाता० १०९ । विणास-विनाशः-अन्तः । विशे० १३०७ । विनाश:- विणिच्छि पट्टा-प्रभानन्तरं अत एवाभिगतार्थः । भग प्राणानां विनाशः । प्राणवधस्य सप्तविंशतितमः पर्यायः । ५४३ । ऐदम्पर्यार्थस्योपलम्भात् । भग० १३५ । प्रश्न. ७ ।
| विणिज्ज-उच्चिनुयात् । आव० ३४२ । विणासण-विनाशनं-शैलेषयवस्थायां सामस्त्येन कर्माभावा- विणिटु-विनष्टं उच्छूनस्वाभिर्विकारः । ज्ञाता० १२९ ।
पादनम् । आचा० २६८ । विनाशनम् । दश० ५३ । विणियति-विनयति-अपनयतीत्यर्थः । ज्ञाता० २५ । विणासियं-विनाशितं-भस्मीभूतपवनविकीर्णदाविव निस्स- विणिवणा-विनिवर्तना-विषयेभ्यः-मनःपराङ्मुखीकरत्ताकतीं गतम् । प्रश्न० १३४ । जिज्ञासितम् । आव णम् । उत्त० ५८७ । ४१९ । परीक्षितम् । आव० ७२३ ।।
विणिवाय-विनिपात दुःखः । ओघ. ४७ । विणिति-विनयन्ति-अपनयन्तीत्यर्थः । ज्ञाता० २८ । विणिविट्ठ-विनष्टः-विगतस्वभावः । शाता० ६३ । विणिआ-विनीता-अभिनन्दनस्वामिजन्मभूमिः । आव० | विणिविट्ठचित्त-विनिविष्टं चित्तं यस्याऽसौ विनिविष्ट
चित:- गाद्धर्यमुपगतः । आचा० २३४ । विविध-अनेकधा विणिउत्त-विनियुक्त:-कर्णयोनिवेशितः । ज्ञाता० ३५ । विविष्ट स्थितमवगाढमर्थोपार्जनोपाये मातापित्राद्यभिस्वव्यापारितम् । व्य० प्र० ६६ आ ।
ने वा शब्दादिविषयोपभोगे वा चित्तं-अन्तःकरणं यस्य विणिउत्तग-विनियुक्तक:-कट्या निवेशितः। ज्ञाता० ३१ ।। स तथा । आचा० १०२ । विणिउत्तभंडि-सेसभंडोवकरणो। नि० चू० तृ० १०३ | विणिहय-विनिहत:-विनिहतचक्षुः । प्रश्न. १६२ ।
विणीअभूमी-विनीताभूमिः । आव० ११४ । विणिओग-विनिओग:- क्रियाकरणम् । आव० ६०२ । विणिअविणओ-अनेकधाप्रापितविनयः विनीतविनयः । विणिओगांतर-विनियोगान्तर:-उपयोगान्तरः । विशे० आव. २६१ । ९७६ ।
विणीआ-विनीता-ऋषभप्रभूतिर्गमनपुरी। आव० १३७ । विणिगृहई-विनिगूहते-आच्छादयति । दश० १८७ । विनीता-बृहत्पुरुषविनयकरणशीला, विजितेन्द्रिया वा । विणिग्गयजीह-विनिर्गतजिह्वः । उत्त० २७४ । ज० प्र० ११८ । विनीता-अयोध्या। ज० प्र० १७९ । विणिघात-विनिघात-धर्मभ्रंशम् । ठाणा० २४७ ।। विणोए-गुरुसेवागुणात् विनीतः, रोहनामाणगारपुंगवः, विणिघाय-विनिघात-मरणं मृगादिवत् । ठाणा० २९२ । गुणः । भग० ८१ । विनीत:-विशेषेण नीत:-प्रापितः विनिघात:-स्रोतसि प्रतिस्वलनम् । अनु. १६२ ।
मेरकचित्तानुवर्तनादिभिः श्लाघादिति विनीतः । उत्त विणिच्छओ विनिश्चयः । आव० ५०२ ।
४६ । विनीत:-यथेष्टकटकादिप्रकारसम्पादनेन विनीतः विणिच्छय-सारग्रहणम् । उ०मा० गा०४३७ । विनिश्चय:- दश० २६३ । निर्वाहः । बृ० द्वि० २४८ अ । विगतसामान्यानां विणीय-विनीत:-अवाप्तः विनयो येन स । ज्ञाता० २३२। विशेषाणां निश्चयो विनिश्चयः । अधिकश्चय: निश्चयः ।। विनीत:-विनयवान् । उत्त ४४२ । विनीत:-आत्मनि विशे० ९०६ ।
प्रापितः । प्रश्न. १०७ । विनीत:-अभ्युत्थानादिबाह्यविणिच्छिअ-विगतो निश्चयः विनिश्चयः विशेषेण निश्चयो ! विनयवान् । बृ० प्र० २४६ आ । विनोत:-विशेषता वा। अनु० २६५ ।
प्रापितः । जीवा० २७५ । विनीत:-बहत्पुरुषविनयकरविच्छिय-नि:-आधिक्येन चयनं चयः अधिकोश्चयो णशोला । जीवा० २७८ ।
( ९८०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org