________________
विड्डेर ]
विड्डेर-विड्डरम् । विशे० १२९४ | अपद्वारं नक्षत्रम् । गणि० ।
विडर- गृहस्थप्रयोजनेषु कुण्टल विष्टलादिषु वा प्रवर्त्तनम् ।
व्य० प्र० २४६ आ ।
विदत्तं उपार्जितम् । उत्त० २१० । विढपिते अजिते । उत्त० ४४१ । विढवावेमि-उपार्जयामि । आव० ८२२ । बिचिओ-अर्जितः । दश ३५ । विढविज्ज-उपार्जयामि । आव ० ३४२ । विढवेउण -
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४
| ओघ० विणअ-विनतं विनमनं वा । उत्त० १९ । वन्दनादिलक्षणः । विशे० ६२६ । विणए - विनय:- कम्मपनयनोपायः । भग० विनयः- पदघावनानुरागादि: । आव० ४६६ विणओ विनय :- अञ्जलिप्रग्रहादिः । वाव० ३६१ । विनयनं विनयः- कर्मापनयनं, विनीयते वाडनेनाष्टप्रकारं कर्मेति विनयः । आव० ५११ । विशिष्टो विविधो वा नयःनीतिः विनयः साधुजनासेवितः समाचारः विनयः । उत्त० १६ | भग० ε२२ । विनयः - कर्मविनयन हेतु पारविशेष: । औप० ४१ । विरुद्धो नयः विनयः - अस माचार इति । उत्त० २० । विनयः - अभ्युत्थानाद्युपचारः । प्रश्न० १३२ । विनयः - अभिवन्दनादिलक्षणः । आव० १०० ।
-
-
Jain Education International
१८६ । विनयो
६२५ ।
[ विणस्सई
विषय-विनयः । भग०, १२२ । विनयः - ओमित्वादिरूपः । जं० प्र० १६९ | विनयः - अभ्युत्थानादि । आव० ६०४ । अभ्युत्थानपदघवनादिः । दश० १०४ विनयः - आचारः । सूर्य० २९७ । विषयणं । नि० चू० प्र० १४ अ । विशिष्टो नयः विनयः - प्रतिपत्तिविशेषः । ठाणा० १५४ । विनयः- भक्त्यादिकरणम् । ठाणा० ४०८ । विनयःज्ञानादिविषयः । दशमं स्थानकम् । ज्ञाता० १२२ । विनयः । आव ० ७९३ । विनयोऽभिमुखगमनाऽऽसनप्रदानपर्युपास्य बिद्धानुव्रजनादिलक्षणः । विशे० ४३९ । विणपणं विणयो । नि० चू० प्र० १४. अ । विनयःविनयशुद्धिः । प्रत्याख्यानशुद्धघास्तृतीयो भेदः । आव० ६४७ | विनयः - शुद्धोयोगः । दश० २१३ । विनयःअभ्युत्थानादिरूपः । दश० २३५ । विनयः- आसेवना शिक्षा भेदभिन्नः । दश० २४२ । विनयः- शिक्षा । व्य० प्र० १३३ आ ।
विणयन्न- विनयो- ज्ञानदर्शनचारित्रौपचारिकरूपस्तं जानातीति । आचा० १३२ । विषयपडिवत्ति-विनयप्रतिपत्तिः - उचित कर्त्तव्यकरणाङ्गी
काररूपाः । उत्त० ५७८ । विनयभंसी - विनयभ्रंशी । आव ० १०२ । विजयया विनयता- अर्हदादीनां नमस्कारार्ह त्वे हेतुविशेषः । आव० ३५३ | विनयता- उपध्यायानां नमस्कारार्हस्वे विनयहेतुः । आव० ३८३ ।
विणओवए- विनयोपय:- विनयवान् न मानकारी । योग त्रिणयवई - विनयमतिः । अज्ञातोदाहरणे महतरिका । संग्रहे पञ्चदशो योगः । आव० ६६४ | विणओसंपदा। नि० ० प्र० २४९ अ । विrg - विनष्टं उश्ववनश्वादिविकारवत् । ज्ञाता० १७३ । विनष्ट:- उच्छूनावस्थां प्राप्य स्फुटितः । जीवा० १०७ । विट्टतेय - विनष्टतेजः - निःसत्ता की भूततेजः । भग० ६८४ । विणतं - एकोनविंशतिसागरोपमस्थितिकं देवविमानम् ।
सम० ३७ । विनयनं विनयः प्रवर्त्तनम् । ठाणा ० ४०६ । विणमि श्रोऋषभस्वामिमहासामन्त महाकच्छ सुतः । ज० ५० २५२ । विनमि:- महाकच्छपुत्रः । आव ० १५१ । विणमिय- विशेषेण पुष्पफलभरेण नमितमितिकृत्वा विन मितम् । भग० ३७ ॥
आव० ६६९ ।
विजयसमाहो - विनये विनयाद्वा समाधिः विनयसमाधिः परमार्थतः आत्मनो हितं सुख - स्वास्थ्यम् । प्रथमं विनय समाधिस्थानम् । दश० २५५ । विणयसुद्ध - विनयशुद्ध-कृतिकर्मणो विशुद्धि योऽहीनातिरिक्तं प्रयुञ्जीत मनोवचनकाय गुप्तस्तत् विनयशुद्धम् ।
ठाणा० ३४९ ।
विणयसुय उत्तराध्ययने प्रथममध्ययनम् । सम० ६४ । विनयश्रुतं - उत्तराध्ययनेषु प्रथममध्ययनम् । उत्त० । विणस्सई- विनश्यति - इतस्ततः पर्यटनेन मुक्तिमार्गाद्विशेषेण दूरीभवति । उत्त० ५६२ ।
( ९७६ )
For Private & Personal Use Only
www.jainelibrary.org