________________
बज्जलयाचश्चल ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[विडुरी
विज्जुलयाचञ्चल-विद्युल्लताचञ्चल: । उत्त० ३२६ । घिटो-विष्टिः, करणविशेषः । जं० प्र० ४६३ । विज्जुलयाचश्चलग्गजोहाल-विद्युल्लतेवे चञ्चलाऽग्रजी हा विडंग-विटङ्क:-कपोतपाली। प्रभ० ८। विटङ्क:-कपोत
यस्य सः विद्युल्लताचञ्चलाग्रजोव्हाकः । आव० ५६६ । पालो । जीवा० २६९ । विटण्क:-कपोतपालो । ज. विज्जुधारति-विद्युतं करोति । जीवा० २४८ । प्र० १०७ । विज्जुसिरिभरिया-दिज्जुगाथापतेर्भार्या । ज्ञाता० २५१ । विडंबग-विडम्बकः विदूषकः-नानावेषकारी । जीवा० विज्जू-ईशानेद्रस्य चतुर्था अग्रहिषो । ठाणा० २०४।। २८१ । विडम्बक:-विदूषकः । औप० ३ । सोमदेवेन्द्रस्य चतुर्थाऽग्रमहिष।। भग० ५०५ । विद्युत् विडंबिय-विडम्बित-विवृतं शोभितम् । ज० प्र० ५२७ । जीवा० २९ । विद्युत् । प्रज्ञा० २६ ।
विडबेइ-विडम्ब्यति-विवृतं करोति । भग० १७५ । विज्जूखाय-अगडो भण्णइ । नि० चू• द्वि० ५२ अ। | विड
। नि० चू० प्र.२६९ आ। विज्झडिय-मिश्रितं-ध्याप्तम् । ज० प्र० १७० । मिश्रितं. विडओलण-घाडिः । ओघ० ४४ ।। ध्याप्तम् । भग. ३०८।
विडक-विटङ्क:-कपोतपालो वरण्डिकाधोवर्ती अस्तरविविज्झडियमच्छा-मत्स्यविशेषः । प्रज्ञा० ४४ । शेषः । ज्ञाता० १२ । विज्झल-विह्वलं-अर्दवितईम् । भग० ३०८ । विडपुत्त-बृ० प्र० १६५ अ । विज्झविज्जा-विध्यापयेत् उपशमयेत् । उत्त० ६३।। विडरुव-विटरूपम् । आव. २१८ । विज्झहिति-विद्राव्यति विनंक्ष्यति । बृ० तृ० ४४ अ । विडस-विडस णाम आसादेतो थोवाथोवं खायति । नि० विज्झातिसया-विद्यातिशयानाम विशेषा य आकाशग- चू० द्वि० १४२ आ ।
मादीनि भमन्ति ते वा । व्य. द्वि० ४ अ । विडसइ-विविधेहिं पगारेहि डसति विडसइ । नि० चू० विज्झाय-विध्वास:-अग्ने प्रथमो भेदः । पिण्ड० १५२।। द्वि० १२३ आ । विज्झायइ-विध्यायति-ज्ञानदर्शनप्रकाश भावरूपं विध्या. | विडसण-विदशन-विविधं दर्शनं-भक्षणं लीला इत्यर्थः । नमवाप्नोति । उत्त० ५९३ ।
बृ० प्र० १६३ । विज्झायते-विध्यायति । बाव. ३६६ ।
विडसणा-नखपदानि ददतीत्यर्थः, एसा वा विडसणा। विज्भाविओ-विध्यातः । आव० २०५ ।
नि० चू० द्वि० १२४ अ । आसातो थोव थोवं खायइ। विज्झासिद्ध-विद्याग्रहणात् विद्यासिद्धः । ध्य० प्र० १९ ७० प्र० १६३ आ । नि० चू० तु. २३ अ ।
विडसाविया-विटाविका । आव० ६८५ । विज्झोहामि- । ओघ १८० । विडिभ-विटप:-विस्तारः । ज. प्र. २९ । विटप:विज्ञान-कौशलम् । नंदी० १६४ ।
विस्तरः। औप० ५३ । विटपी-प्रशाखावान् वृश्नः । विटप-विस्तारः । जीवा० १८७ ।
दश० २१८ । विटपः-वृक्षमध्यभागो वृक्षविस्तारो वा । विट्टिदाल-सुह दिवसं कहंति, आवाहो । नि० चू० औप० ७ । ६२ आ।
विडिमा-शाखा । जीवा० २७८ । शाखा । जोवा. विट्टो-विण्टिका । ओघ० १२७ । वत्तिः-एकरूपा । ३६३ । बहुमध्यदेशभागे ऊद्वविनिर्गता शाखा राज० ६१॥ प्रज्ञा० ३३ । .
बहुमध्यदेशमागे उदवं विनिर्गता शाखा । जीवा० २२० । विट्टया-प्रतिष्ठिता । नि० चू० प्र० ३४६ आ । बैठका ।। जे सालाहितो निग्गया । दश० चू० ११। बृ० प्र० ३०२ आ ।
विड-व्रीडाऽस्यास्तोति ब्रोड:-लज्जाप्रकर्षवानु । भग विटालित-भ्रंशित: । नि० चू० प्र० ३४३ आ । ६८१ । शाता० २०२ । विट्टिय-विस्थितं-विशिष्टा स्थितिः । भग० ४६९ । 'विदुरी-स्फटाटोपः । उ० मा० गा० ४३६ ।
( ९७८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org