________________
विज्जाइसय ]
अल्पपरिचितसेवान्तिकशब्दकोषः, भा० ४
[ विज्जल
तद्विद्यानुप्रवादम् । सम० २६ ।
विज्जुगाहावती-आमलकल्पायां गायापतिविशेषः । ज्ञाता० विज्जाइसय-विद्यातिशयः । दश. १८५ ।
२५१ । विज्जाचारण-विद्याचारणः विशिष्टाकाशगमनलब्धियुक्तः। विजुता-वयरोयणेन्द्रस्य तृतीयाऽयमहिषी । ठाणा
प्रश्न० १.६ । अतिशयचरणसमर्थः । प्रज्ञा० ४२५ ।। २०४ । विज्जाचारणविणिच्छओ-विद्याचरणविनिश्चय:-ज्ञानच. विज्जुदंतदोव -अन्तरद्वीपः । ठाणा. २२६ । रित्रफलविनिश्चय प्रतिपादको प्रन्थः । नंदी. २०५: विज्जुदंता-विद्युदन्तनामा अन्तरद्वीपः । प्रज्ञा० ५० । विज्जाचारणा-विद्या-श्रुतं तच पूर्वगतं तत्कृतोपकाश- विज्जुदारिया-विज्जुगायापतिदारिका । ज्ञाता० २५१ ।
शारणा विद्याचारणाः । भग० ७९३ ।। विज्जुदेव-विद्युद्देवः । आचा० ३८६ । विजाणुओग
. सम० ४६ ।
स: वक्षस्कारः । ज० प्र० ३५५ । विजाणुप्पवाय-विद्या-अनेकातिशयसम्पन्ना अनुप्रवदति- विद्युत्प्रभः- पर्वतविशेषः । प्रज्ञा० १५६ । विद्युत्प्रम:साधनानुकूल्येन सिद्धिप्रकर्षेण वदतीति विद्यानुप्रवादम् । दहनाम । ज० प्र० ३०२ । विद्यत्प्रभः द्रहनाम । ज. नंदी० २४१ ।
प्र० ३५५ । ठाणा० ७१, २२६, ३२६ । विद्युत्प्रभंविजापुरिसा-विद्यापुरुषा:-विद्याप्रधाना: पुरुषाः । उत्त० | वक्षस्कारपर्वतः । ज० प्र० ३०८ । २६३ ।
विज्जुपभकूड-विद्युत्प्रभवक्षस्कारनामकूटः । जं. प्र. विज्जामंतचिगिच्छगा-विद्यामन्त्रचिकित्सका:-विद्यामन्त्रा- ३५५ । भ्यां उक्तरूपाम्यां व्याधिप्रतिकारः। उत्त० ४७५ । विज्जुप्पमदह
। ठाणा० ३२६ । विजावलिओ-विद्याबली । भाव० ३१८ । विज्जुप्पभा
। ठाणा० ८० । विद्यासिद्ध-विद्यासिद्धः । आव० ४.१ । विद्यासिद्धः- विज्जुभवण-विद्युभवनम् । आव० ७३५ ।
आर्यखपुटवत् । दश० १०३ । विजापभावेण सावाणु- विज्जुमई-विद्युन्मती-गोठीदासी । आव० २० । ग्गहसमत्थो । नि० चू० द्वि १०० अ ।
विद्युन्मती चित्रस्य लघुदुहिता ब्रह्मदत्तपत्नी । उत्त० विवाहर-विद्याधरः-प्रज्ञप्त्यादिविविधविद्या विशेषधारी।। ३७९ । औप० २९ ।
विज्जुमाला-विद्युन्माला-चित्रस्य ज्येष्ठा दुहिता ब्रह्मविज्जाहरजमलजुयल-विद्याधरयमलजुगलम् । जीवा० / दत्तपत्नी । उत्त० ३७६ । १९१ ।
विज्जुमाली-विद्युन्माली-पञ्चशैलाधिपतिय॑न्तरः । आव० विज्जाहरसेढोओ-विद्याधरश्रेणी-विद्याधराणां आश्रय- २६६ । अक्खो । नि० चू० प्र० ३४५ अ । भूतः । ज० प्र० ७४ ।
विज्जुमुह-विद्युन्मुखनामाऽन्तरीपः । प्रज्ञा० ५० । विज्जाहरा-विद्याधरा-वैतात्यादिवासिनः । ठाणा०३५७ । विज्जुमुहदोवे-ठाणा० २२६ । ऋद्धिप्राप्तविशेषः । प्रज्ञा० ५५ ।
विज्जुमेह-विद्युत्प्रधान एव जलवजित इत्यर्थः, विद्युनिविज्जु-असुरेन्द्रस्य चतुर्थी अग्रमहिषी । भग० ५०३ । पातवान् दा विद्युन्निपातकार्यकारी लनिपातवान् वा मेधः विशेषेण द्योतते दीप्यते इति विद्युत् । उत्त० ४९० । भग० ३.६ । विज्जुक-विद्युत् । मोघ० २०१ ।
| विज्जुय-विद्युत् प्रसिद्धः । भग० १६५ । विज्जुकुमारा-विद्युत्कुमार:-भुवनपतेर्भेदविशेषः । प्रज्ञा | | विज्जुया-धमकथायाः तृतीयवर्ग अध्ययनम् । ज्ञाता.
२५।। विज्जुकुमारिओ-विद्युत्कुमार्य:-इशानस्याज्ञोपपातवचननिः | विज्जुवाइत्ता-विद्युत्कर्ता । ठाणा० २७० । देशत्तिन्यो देव्यः । मग० १६५ ।
विज्जुल-कामिकतीर्थवृक्षविशेषः । विशे० ४१० । (अल्प० १२३ )
( ९७७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org