________________
विजयसेन सूरि ]
आचार्यश्री आनन्दसागरसूरि सङ्कलित :
१९८ ।
३९२ प्र०
विजय सेन सूरि-हीरविजय सूरिपट्टधरः । ज० प्र० ५४४ । विजया - इङ्गालमहाग्रहस्य प्रथमात्प्रमहिषी ठाणा० २०४ । अञ्जनकपर्वते पुष्करणी ठाणा० २३१ । पद्मप्रभोक्षा सिविका । सम० १५१ । पञ्चमचक्रीणो स्त्रीरत्नम् । सम० १५२ । खाद्यविशेषः । जीवा० २७८ | उत्तरदिग्भव्यजन पर्वतस्य पूर्वस्यां पुष्करिणी । जीवा० ३६४ । वैजयन्तीनां पाश्वकणिका । जोवा ३७६ । अनुत्तरो पपातिके एकभेदः । प्रा० ६६ । वैजयन्तीना पार्श्व कणिका । ज० प्र० १४ । वप्रविजये राजधानी । ज० प्र० ३५७ | पौरस्त्यरूचकवास्तव्या पचमा दिक्कु | विज्जय-वैद्यकम् । मारी । जं० | रावेर्नाम । ज० प्र० विज्जल कर्दमः । आचा० ३३८ । पिच्छलम्। आचा० ४६१ । गाथापतिनामग्र महिषी । ज० प्र० ५३२ । ४१ | कर्दमः । आव० २७४ । विजल:- विगतजल:सप्तमी रात्री । सूर्य० १४७ । वैजयन्तीनां पार्श्वकणिका । कर्दमः । दश० १६४ । सिढिनकर्द्दमो। नि० चू० प्र० ११२ सूयं ० २६३ । पूर्वादिगुरुचकवास्तव्या दिक्कुमारी । आ । उदगविलिप्पिलं । नि० चू० द्वि० १२६ अ । विजलंआव० १२२ । पाश्र्वास्तेवासिनो प्रव्राजिका । आव० स्निग्धकर्दमा विलस्थानम् । ज० प्र० १२४ । विगतं जलं । २०७ । औषधिविशेषः उत्त० ४९० । विजयपर्वता नि० चू० प्र० ११४ अ । कर्दमाकुलम् । बृ० ० ७१ प्रमाणाङ्गलप्रमेया । अनु० १७१ । पञ्चमबलदेवमाता । अ । पंकिलम् । बृ० प्र० १४८ अ । सम० १५२ । इङ्गालस्य प्रथमाऽग्रमहिषी । भग० ५०५ । विज्जा-विद्या- तत्वपरिच्छेत्री । आचा० १५९ । विद्या. वैजयन्तीनां पश्यं कनिका । जीवा० २०६ । विजयाश्रुतम् । भग० ७९४ । विदन्त्यनया तत्त्वमिति विद्या अजित माता | बाव० १६० विजया-सुदर्शन बलदेवमाता | विचित्रमन्त्रात्मिका । उत्त० २६७ | वेदनं विद्याबाब० १६२ । विजयः आश्रयः । दश० २०४ । औषधि तत्त्वज्ञानात्मिका । उत्त० २६२ । विद्या सच्छास्त्रात्मिका । विशेषः । उत्त० ४६० । वैजयन्तीनां पार्श्वकणिका । उत्त० ३६२ । विद्यतेऽनया तत्त्वमिति विद्या- श्रुतज्ञानम् । राज० ६६ । उत० ४४२ । विद्या- प्रज्ञप्त्यः दिदेवताधिष्ठिता वर्णानुपूर्वी । ज्ञाता ७ । विद्या- प्रज्ञाप्त्यादिका । प्रश्न० ११६ । विद्या प्रजापत्यादिका । औप० ३३ । विद्या, यत्र मन्त्रे देवता खो सा विद्या ससाधता । आव०४११ । विद्या- ज्ञानं अत्यन्तापकारिभावतमोभेदकम् । दश० ११० । विद्यास्त्रीरूपदेवताधिष्ठिता, ससाधनावाऽक्षर विशेषपद्धतिः । पिण्ड० १२१ । हादियास उणरूयपज्झवसाणा बाबतरिकला तो विज्जा, इस्विपुरिसाभिहाणा विज्जामंता, ससाहणा विज्जा | नि०चु०द्वि० ४४ अ । विद्या- सम्यक् शास्त्रावगमरूपा । उत्त० ३४४ । ससाधना स्त्रीरूपदेवताधिष्ठिता वाक्षरपद्धतिर्वा विद्या । पिण्ड० १४१ । विदित्वा । उत्त० ३३७ । विद्वानु-जानन् । उत्त० ४४६ ।
1
विजयाइ - खाद्यविशेषः । ज० प्र० ११८ । विजयातो
। ठाणा० ८० ।
विजयेज - विजयेन: परेषामसहमानानामभिभावकत्वरूपेण । ज० प्र० १५७ ।
विजल - विगयं जलं जत्थ चिक्खल्लो । दश० चू०७४ । विजहणा - विज्ञान-परित्यागः । ठाना० १४० । विजिओ- विजितः - पराजितः । आचा० ८४ । विजितसमर - आधा प्रतिश्रवणदृष्टान्ते गुणसमृद्धनगरे महा. बलराशो जेष्ठकुपार: । पिण्ड० ४७ । विजायते-अधिगमद्वारेण परिचता क्रियते ठाणा० १६० । विज्जं पिल - बीजमिव पउ० ११-३६ ।
बिज्ज वंद्य:- वैद्यशास्त्रे चिकित्सायां च कुशलः । विषा० विज्जाअणुप्पवाय यत्रानेकविधा विद्यातिशया वण्यंन्ते
(९७६ )
[ विज्जाअणुप्पवाय
४० । वेदः - आगमो - लौकिकलोकोत्तरिक्कुप्रावचनिकभेदभिन्नः । राज० ११८, ११९ । विज्जुई विद्यते घटते । दश० ४० । विज्जए-विद्यते । दश० १२५ । विज्ञकुमारा विद्युत्कुमाराः सोमस्याज्ञोपरात व वननिर्देशवर्तिना देवाः । भग० १९५ । विज्ञगुवायं दशमं पूर्वम् । ठाणा० १९९ । विज्जपुत - वैद्यपुत्रः - वैद्यशास्त्रचिकित्सा कुशलस्य विपा० ४० ।
Jain Education International
For Private & Personal Use Only
पुत्रः ।
www.jainelibrary.org