________________
विततपक्षी ]
विततपक्षी - खचरे चतुर्थी भेदः । सम० १३५ । विततबंधण - विततबन्धनं- प्रमदितब हुजङ्घा शिरसः संयन्त्रणम् । प्रभ० ५६ ।
वितत्थ - अष्टसप्ततितममहाग्रहः । ठाणा० ७९ । वितथ - अनृतम् । ठाणा० ५०० । वितथः वेदः । उत्त०
५२५ ।
वितथमुणी - द्रव्यमुनिः भावश्रावकः । मर० । वितप्प - विकल्पम् । आव० ६६२ । वितय-विततं - पटहादिकम् । भग० २१६ । वितरण - दानम् । आव ० ८४६ । वितरति - अनुजानाति । बृ० तृ० ५२ आ । वितरेयुः - अनुजानीयुः । व्य० प्र० १२८ अ । वितक्क संदेहः । व्य० २४ अ । वितह - वितथ - अन्यथा | आव० २६३ । वितथं - अतथ्यम् । दश० २१४ । वितथं आगन्तुकत दुस्य जन्तुरहितम् आचा० २६३ ।
।
आचार्यश्री आनन्दसागरसूरिसङ्कलित:
वितहापडिवत्ती वितथाप्रतिपत्तः- परस्याभाव्यमपि शैक्षादिकमना भाव्यतया: प्रतिपद्यते । बृ० द्वि० ७० आ । वितहायरण - वितथाचरणं अन्यसामाचार्या आचरणं ।
ओघ० १२० । वितानं
| विशे० ८६६ । वितारयति - प्रतारयति वचयति । ठाणा० ४३ । विताल - तालाभावः । जीवा० १६३ । वितिकिष्ण-व्यतिकीर्णम् । भग० १५३ । विप्रकोणम् ।
नि० चू० तृ० १३ अ ।
विति 'गच्छ - विचिकित्सति-विमर्षति मिमांसते । सूत्र०
३२४
वितिगिछा - विचिकित्सा-जुगुप्सा । आचा० ३३२ । वितिगिच्छा-विमर्शः । नि० चू० प्र० ३०८ आ । वितिमिच्छा - विचिकित्सा - मतिविभ्रमः - फलं प्रति संशयः ।
प्रज्ञा: ६७ । विचिकित्सा - विद्वज्जुप्सा साधुनिन्दा | आव० ८११ साधुनिन्दा | आव० ८१५ । विचि. - कित्मा मतिविभ्रमः । दश० १०२ । विचिकित्साकल प्रति सदेहः । उत० ५६७ । विचिकित्सा आशङ्का परस्परतो भयं लज्जा वा । आचा० १६५ ।
Jain Education International
विचिकित्सा - संशयात् सा निमित्तनिमित्तिनोरभेदाद्विचि किस्सा | ठाणा० १७४ । विचिकित्सा - मतिविभ्रमः । व्य० प्र० १८ आ । विचिकित्सा फलं प्रति शङ्का । ज्ञाता० ९४ । विचिकित्सा-चित्तविप्लुतिविद्धजुगुप्सा वा । सूत्र० १८६ । विचिकित्सा-मतिविभ्रमः - फलं प्रति सम्मोहः । आव० ८१५ । वितिमिच्छामित्तगा - वीति- विशेषेण विविधप्रकारव चिकित्साम-प्रतिकरोमि निराकरोमि गर्हणीयान् दोषानितीत्येवं विकल्पात्मका एकान्या ग । ठाणा० २१५ । वितिमिच्छासण्णा - विचिकित्सासंज्ञा-चित्तविप्लुतिरूपा ।
[ वित्त
आचा० १२ ।
वितिगिच्छिए विचिकित्सितः । भग० ११२ । वितित्थं सारणी सेधी । नि० चू० तृ० १३३ आ । वितिपरिक्खित्त-वृत्तिपरिक्षिप्तः परेषामनाल्लोकवत इत्यर्थः । ज्ञाता० २०४ | वितिमिर-ब्रह्मलोके विमानप्रस्तटः । ठाणा० ३६७ । वितिमिरं - आहार्यान्धकाररहितम् । सम० १४० । वि. तिमिरं- अपगताज्ञानतिमिरपटलम् । ज्ञाता० ५५ । वितिमिरः कर्मतिमिवासनापगमात् । प्रज्ञा० ६१० । वितिमिर:- तीर्थंकर गर्भाधानानुभावेन गतान्धकारः ज्ञाता० १२४ ।
"
वितिमिरकर - वितिमिरकर :- निरन्धकारकिरणः | ज० प्र० १०२ । वितिमिरतर - विगतं तिमिरं तिमिरसम्पाद्यो भ्रमो यत्र तत् वितिमिरं । इदं वितिमिरमिदं वितिमिरमनयोरतिशयेन वितिमिरं वितिमिरतरम् । प्रज्ञा० ३५६ । वितिरिच्छमुहं - । भग० १७३ । विट्ठयेत् - प्रतिषेधयेत् । वृ० प्र० ४३ अ । वितोय पोत-वितोयपोत:- विगतजलयान पात्रः, वियोगपोतः विगतसम्बन्धन बोधिस्थः । प्रश्न० ५० । वित्त वृत्तम् । आव० ९२ । विनीतविनयतयैव सकल-गुणाश्रयतया प्रतीत: - प्रसिद्धः । उत्त० ६४ वृत्तं -काव्यं चरित्रं वा । ज० प्र० ४२१ । वेत्रः जलजवंशात्मकः । उत्त० ३६४ । वृत्तं शीलम् । विशे० ९५५ । वेत्र:जलवंशः । ज० प्र० २३५ । ठाणा० ३९४ ।
( ९८२ )
For Private & Personal Use Only
www.jainelibrary.org