________________
वित्तल ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ विदुर
वित्तल-वित्रलं विचित्ररेखोपेतम् । व्य. द्वि० २३४ अ। विदम-सुपार्श्वनाथप्रथमशिष्यः । सम० १५२ । विदर्भः। वित्तस-वित्तसति । ओघ० १४२ ।
भग० ६२१ । वितासण-वित्रासणं-विकरालरूपादिदर्शनम् । आव० विदरिसण-विदर्शन-विरूपाकारम् । उमा० ३४ । विद
र्शन विकृतं रूपं दर्शयति विदर्शन-अलग्नमेव लोको वित्ति वृत्तिः-जीविका । ज्ञाता० ३७ । वृत्तिः-निवाहः। लग्नं पश्यति । बृ. f• १४ अ । ज्ञाता० १७ । वृत्तिः-भक्तग्रहणंयात्रामात्रा वृत्तिः । विदर्भकनगर-सिन्धुसौवीरजनपदे उदायनराजधानी । औप० ३७ ।
प्र३० ८९ । वित्तिए-वित्तिक-वित्त द्रव्यं तदस्ति यस्य तत् वृत्तिकं, विदलकड-वंशशकलकृतः । ठाणा० २७३ । विदलकटः ।
वृत्तं वाऽऽश्रितलोकानां ददाति यत्तत् वृत्तिदम् । औप०५। आव० २८६ । वित्तिकतार-वृत्ति:-जिविका तस्याः कान्तारं-अरण्यं विदारिका-मूलविशेषः । दश० १७६ । तदिव कान्तारं-क्षेत्र कालो वा वृत्तिकान्तारम् । उपा० ! बिदालणं-विदारण-विविधप्रकारदारणम् । प्रश्न. १७ ।
विदित-प्रतीतः । ज्ञाता० २३६ । वित्ती-वृत्ति:-भिक्षावृत्तिः । व्य० (?) । वृत्तिः-सूत्रविव- विदितत्थकाया-विदितोऽर्थकायः-अर्थराशिः श्रुताभिधेयो रण:-व्याख्यानम् । विशे० ६१४ । द्वात्रिंशत्कवलपरि- यया सा विदितार्थकाया । प्रश्न० १०७ । माणलक्षणा वृत्तिः । आचा० २६४ । वृत्तिः-जीवनम् । विदित्वासमुद्देशन-ज्ञात्वा परिणामिकत्वादिगुणोपेतं शिष्य अनु० १३० ।
यद् यस्य योग्यं तस्य तदेव समुद्दिशति । उप्त० ३९ । वित्तीकंतार-वृत्तिकान्तारः । आव० ८११ । विदित्वोद्देशनं-विदित्वा-ज्ञात्वा परिणामिकत्वादिगुणोपेतं वित्तीकप्प-पूर्णप्रायः । तं० ।
शिष्यं यद् यस्य योग्यं तस्य तदेवोद्दिशति इति विदि. वित्तीसंखेव-वृत्तिसङ्क्षपः-गोचर्याभिग्रहरूपः । दश०२८०।। त्वोद्देशनम् । उत्त ३९ । वित्थडबहुल-विस्तारबहुलम् । आव० ३३७ । । विदिन्न-वितीर्णम् । भग० ६२१ । वित्थार-विस्तार:-व्यासः सकल द्वादशाङ्गस्य नयः पर्या- विदिसप्पइन्न-विदिक्प्रतीर्णः मोक्षसंयमाभिसुखा दिक लोचनम् । प्रज्ञा० ५८ । विस्तार:-पृथुस्वम् । ठाणा० ततोऽन्या विदिक्, तां प्रकर्षेण तीर्थों विदिक्प्रतीर्णः । १८७ ।
आचा० २१२ । वित्थाररुई-विस्ताररुचिः-विस्तारो-व्यासस्तेन रुचिर्यस्य विदिसिवाए-विदिग्वातः-यो विदिग्भ्यो वाति । जीवा. स । उत्त: ५६३ । द्रव्याणां पर्याया यथायोग प्रत्यक्षा- २९ । दिभिः सर्वेश्च नेगमादिप्रकारैः उपलब्धा स विस्ताररुचिः। विदिसीवाए-विदिग्वातो-यो विदिग्भ्यो वाति । प्रज्ञा प्रज्ञा० ५६ । वित्थाररुती-विस्तारो-व्यासस्ततो रुचिर्यस्य स तथेति, विदु-विदित्वा । बृ० द्वि० २८० आ।
येन हि धर्मास्तिकायादिद्रव्याणां सर्वपर्यायाः सवैन यप्र. विदुग्ग-बहुपहिं पन्वतेहिं विदुग्गं । नि० चू० द्वि० ७० माणर्शाता भवन्ति स विस्ताररुचिः । ठाणा० ५०३। आ। विदुर्ग-समुदाय: । भग० ६२ । वित्यिण्ण-विस्तीर्णम् । ओघ० १२३ ।
विदुपक्ख-साहुपक्खो, साहुणोपक्खो । नि० चू० प्र० विस्थिया-विस्तृता-अमूढा । ज० प्र० २०९ ।
४७ आ। विदंडओ-विदण्डक:-कक्षाप्रभृतिः । ओघ. २१८ । विदुर-ज जत्थ गमणकम्मसमारंभादिसु अणभिहियं तं विदंसग-विदंशक:-विशेषेण दशतीति श्येनादिः । उत्त. विदुरं-विगवारम् । नि० चु० तृ. ६६ अ । ज्ञाता. ४६० । विदंशतीति विदंशक: श्येनादिः । प्रश्न० १३ ।। २०८ !
(६८३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org