________________
भावकड ]
मोघ० ७३ । भूयिष्ठशुक्लादिपर्याय: । ठाणा० ४६० । अनुभागलक्षणं कर्मणः पर्यायं चतुःस्थानिकत्रिस्थानिका दिरसम् । उत्त० ६४५ । इति द्रव्यादिको भावः । नि० चू० प्र० ८ अ । पर्यायः क्रमवर्त्ती । औप० ११७ । परमार्थः । उत्त० ५५५ । जं० प्र० ८ । उत्त० ५४९ । भवनं भावः - वक्तुमिष्टक्रियानुभवलक्षणः । पर्याय: । आव ० ५ : प्रतिबन्धः । बृ० प्र० २४१ आ । सत्ता । विशे० ९०३ । भावः - अभिप्रायः । सूत्र० २३६ । भावः पर्यायः । उत्त० २०३ । भावः - परमार्थः । आव० २६७ । भाव:आत्मपरिणामलक्षणः । आव० ३६६ । भावलिङ्गोपलक्षणार्थः । आव० ५२७ | भावः - अभिप्राय: । म० १२ (१) । भावपरिहरणा, परिहरणाया अष्टमी भेदः । आव० ५५२ । भाव:- सद्भावः । नंदी० ५३ । भावकड-भाव कृतं - द्रव्यादिभिर्भेदः सूत्रे विहितम् । बृ० प्र० १३२ अ । भावकर्म
। आचा० ६८ ।
भावकसाए - भावकषायाः - शरीरोपधिक्षेत्र वास्तुस्वजन प्रेष्याचादिनिमित्ताविर्भूताः शब्दादिकामगुणकारणकार्य भूतकषाकर्मोदयात्मपरिणामविशेषाः क्रोधमानमाया लोभाः ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४
आचा० ६१ ।
भावक सिणं- रागद्वेषाभ्यां वस्त्रधारणम् । बृ० द्वि० २२७
Jain Education International
[ भावतेण
अभिमानलोभाभ्यामात्मनोऽशुभभावगौरवम् । आव ० ५७६ । भावग्ग- भावग्रम् । आचा० ३१८ । भावचंचल चन्चलस्य चतुर्थो भेदः । बृ० प्र० १२४ अ । भावच पल - सूत्रेऽर्थे वाऽसमाप्त एवं योऽन्यद् गृह्णाति । उत्त० ३४७ ।
भावजाइया-भ्रातुजाया । नि० चू० प्र० ३५० आ । भावट्ट- भावार्त्तः प्रियविप्रयोगादिदुःखसङ्कटनिमग्नो भावात्तं: । आचा० ३५ ।
भावण - भावना - प्राचारप्रकल्पस्य चतुर्विंशतितमो भेदः । आव० ६६० | भावनं - आचाराङ्गस्य चतुर्विंशतितम
मध्ययनम् । आव ० ६१७ | सम० ४४ । भावणा- भावना - अभ्यासः । आव० ५९२ । भावनाईर्यासमित्यादय: । प्रश्न० ११० । भावना - अव्यवच्छिन्नपूर्वपूर्वत र संस्कारस्य पुनः पुनस्तदनुष्ठानरूपा । अनु० ३० । अभ्यासरूपा । उत्त० ४१२ । भाव्यते-आत्म सा नीयतेऽन यामेति भावना - तद्भावाभ्यासरूपा । उत्त० ७१० । नाम निष्पन्ने निक्षेपे भावनेति नाम । आचा० ४१८ | भावना-वाचारप्रकल्पे द्वितीयश्रुतस्कन्धस्य पञ्चदशममध्ययनम् । प्रश्न० १४५ । भावना - ज्ञानादिका | आव० ५९० । भावना-वासना । आव० ५९५ । भावनाध्यानाभ्यासक्रिया | आव० ५८३ ।
आ ।
भावकाय:- भावा औदयिकादयोऽन्ये वा प्रभूतास्तेषां
भावणाए। ठाणा० ४५६ / भावणाओ - प्राणातिपातादिनिवृत्तिलक्षण महाव्रतसंरक्षणाय भाव्यन्ते इति भावनाः । सम० ४४ ।
कायः । आव० ७६७ ।
भावकाल - भावकाल:- सादिसपर्यवसानादिभेदभिन्नः । दश० | भावणागम-भावनागमः - श्री आचाराङ्गद्वितीयश्रुतस्कन्धग ६ । भावकाल:- औदयिकादेर्भावस्य सादिसपर्यवसानादि. तभावनाख्याध्ययनगतपाठः । जं० प्र० १५३ । भावतः - परमार्थतः । आचा० १६६ ।
afree: काल: । विशे० ८३७ ।
भाव कुक्कुटी - उदरानुकूलो घृतिजनक : ज्ञानदर्शनचारित्र भावत आम-वर्षशतायुः पुरुष आयुष्कोपक्रमेण वर्षशतमवृद्धिकर आहार: । पिण्ड० ( ? ) । पूरयित्वा म्रियते स । बृ० प्र० १४३ अ ।
जं० प्र० ५३५ । ठाणा० ७९ ।
भावकेतन -लोभेच्छा | आचा० १६३ । भावबंध भावश्वासी स्कन्धश्च भावस्कन्धः, भावमाश्रित्य वा स्कन्धो भावस्कन्धः । अनु० ४२ । भावगौरव - संसारचक्रवालपरिभ्रमणहेतुः कर्मनिदानम् । ( अल्प ० १०० )
भावकेऊ- भावकेतुः - अष्टाशीती महाग्रहे अष्टाशीतितमः । भावर्तितण- कयाकएसु किंचि भणितो चोदितो वा दिव संपि तिडितिडेता अच्छति । नि० चू० तृ० ८० भावतीर्थ - क्रोधादिनिग्रहसमर्थं प्रवचनम् । बहुभवः सवितं कर्म रजो यस्मात् तपःसंयमेन धाव्यते शोध्यते तस्मात्तत् प्रवचनम् । आव० ४९८ । सङ्घः । ठाणा० ३३ । भावतेण भावस्य - श्रतज्ञानादिविशेषस्य स्तेनो भावस्तेनः । ( ७९३ )
For Private & Personal Use Only
www.jainelibrary.org