________________
भावत्थ ]
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
प्रश्न० १२५ ।
भावत्थ भावश्चासावर्थश्च भावार्थ: । दश० ७० । भावदेव - देवायुष्काद्यनुभवतु वैमानिकादिः । ठाणा० ३०३। भावेन देवगत्यादिकर्मोदयजातपर्यायेण देवो भावदेवः ।
भग० ५८३ ।
भावद्वीप - सम्यक्त्वम् । जं० प्र० ८ । भावना- तुलना । विशे० ११ । भावनासत्यं शुद्धान्तरात्मा । प्रश्न० १४५ । भावन्न-चित्ताभिप्रायो दातुः श्रोतुर्वा तं जानातीति
भावज्ञः । आचा० १३२ ।
भावन्नाग - यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानम् । ठाणा० १५४ ।
·
भावपएस - भावप्रदेश: - एकगुणकालकादिकः । प्रज्ञा० २०२ । भावपक्कं - संजमजोगोवरितं व सुद्धं भावपत्रकं अथवा उगमादिदो विसुद्ध भावपक्कं अथवा जेण जं आउगं व्वितियं तं सव्वं पालेता मरमाणस्स भावपक्कं भवति । नि० चू० द्वि० १४९ आ । भाव पडलेहा - भावप्रतिलेखा - भावप्रत्युपेक्षणा | ओघ ० १०६ ।
भावपरमाणू - भावपरमाणुः परमाणुरेव वर्णादिभावानां प्राधान्यविवक्षणात् सर्वजघन्य कालत्वादिर्वा । भग०७८८ । भावपलंब - भावप्रलम्ब अष्टविधः कम्र्मग्रन्थिः । बृ० प्र० १४३ आ ।
भावबंभ - सत्तरसविहो संजमो । नि० ० प्र० १ अ । भावभिक्खू - इहलो गणिप्पिवासो संवेगे भावितमती संजमकरज्जुतो । नि० ० ० ८५ आ । भावमंगल - भावमङ्गलं- चरणकरणक्रियाकलापोऽभिप्रेतः । विशे० ३४ ।
Jain Education International
[ भावसच्चा
भावमंद - भावमन्दः - अनुपचितबुद्धिबल: कुशास्त्र वासितबुद्धिर्वा । आचा० ७० ।
भावमहत् - प्राधान्यतः क्षायिको भावः । उत्त० २५५ । भात्रमुह तिनि तिसट्ठा पावा दुपसया । नि० चू० द्वि०
९ आ । भावयति निव्वतेति । दश० चू० ९४ अ । भावयन् तेनास्मानमात्मसानयन् । उत्त० ५९३ । भावर्जुकता - भावः - अभिप्रायस्तस्मिस्तेन वा ऋजुकता । यदन्यद्विचिन्तयनु लोकपङ्क्तयादिनिमित्तं अन्यद्वाचा कायेन वा समाचरति तत्परिहाररूपा । उत्त० ५६० । भावलेश्या - तज्जन्यो जीवपरिणामः । ठाना० ३२ । भावलेस - भावलेश्या - आन्तरपरिणामः । भगः ५७४ | भावबल पल्लवगाही । बृ० प्र० १२४ मा । भावविसोही - भावविशुद्धिः प्रत्याख्यानशुद्धयाः षष्ठो भेदः ।
आव० ८४७ ।
भावशुद्धं रागेण दोषेण वा परिणामेन इच्छादिना वा न पूषितं यत्तु तत्खलु प्रत्याख्यानं भावशुद्धम् । ठाणा ३४६ ।
भावपव्वज्जा - भावप्रव्रज्या - प्रारम्भपरिग्रहत्यागः । उत्त० २६८ ।
प्र० ६ आ ।
भावपुरिस - भावपुरुष: जीवः । पूः शरीरं, पुरि शरीरे भावसंविग - भावसंविग्नाः - य संसारादुत्त्रस्तमानः । व्य शेत इति निरुक्तिवशाद् भावपुरुषः - पारमार्थिक: पुरुष:, शुद्धो जीवः । विशे० ८६३ । पूः - शरीरं पुरि शेते इति निरुक्तवशाद् भावपुरुषः - जीवः । आव० २७७ । भावप्राणाः- ज्ञानादीनि । प्रज्ञा० ७ ।
भावसच-भावसत्त्यं - शुद्धान्तरात्मनारूपं पारमार्थिकावितथत्वम् । भग० ७२७ । उत्त० ५६१ । भावसत्यंशुद्धान्तरात्मा । सम० ४६ । भावसत्यं भावलिङ्गं, अन्तः शुद्धिः । द्वादशोऽनगारगुणः । आव ० ६६० । भावसत्यं यथा पञ्चवर्णसम्भवेऽपि शुक्ला बलाका । दश० २०६ ।
भावसच्चा - भावसत्या - पर्याप्तिकसत्यभाषाया अष्टमो भेदः । यो भावो वर्णादिर्यस्मिन्नुत्कटो भवति तेन या सत्या सा ( ७९४ )
भावश्रुत-शब्दमाकर्णयतः स्वयं वा वदतः पुस्तका दिव्यस्तानि वा चक्षुरादिभिरक्षाण्युपलभमानस्य शेषेन्द्रियगृहीतं वाऽयं विकल्पयतोऽक्षरारूषितं विज्ञानमुपजायते तदिह भावश्रुतं श्रुशब्देनोक्तम् । उत्त० ५५७ । भावसं कोण - भावसङ्कोचनं - विशुद्धमनसो नियोगः । आव ३७६ । विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः । जं० प्र० २० ।
For Private & Personal Use Only
www.jainelibrary.org