________________
भावसत्थ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
[भावमाण
E
भावसत्या । प्रज्ञा० २५६ ।
भाविअतर-भाविततर:-प्रसन्नतरः । दश० २६४ । भावसत्थ-भावशस्त्र-असंयमः दुष्प्रणिहितमनोवाक्काय- माविअप्पा-भावितात्मा। जं. ४१ (?)भावितारमा लक्षणः । आचा० ३६ ।
स्वागुणवर्णनापरः । दश० २५४ । भावसन्धिः-ज्ञानदर्शनचारित्राणामभिवृद्धिः । आचा० भाविओ-भावितः । आव० १०१ । १३१॥ ज्ञानदर्शनचारित्राध्यवसायस्य कर्मोदयात त्रुट्यतः- भाविताभाविते-भावितं-वासितं द्रव्यान्तरसंसर्गत: अभा. पुनः सन्धानं-मीलनम् । आचा० १६५ । ज्ञानावरणीयं- वितमन्यथैव यत् । ठाणा० ४८१ ।। विशिष्टक्षायोपमिकभावमुपगतमित्ययं सम्यग्ज्ञानावाप्ति- | भाविय-भावितः-परिणजिनवचनः । बृ० द्वि० ३५ आ। लक्षण: सन्धिः । आचा० १६५ ।
भावियकुला-जाणि सड्ढकुलाणि अम्मापिति समाणाणि भावसम्म-भावसम्यक् दर्शनज्ञानचारित्रभेदात् । आचा० वा अविप्परिणामगाणि अणुडाहकराणि ते भावियकुला।
नि० चू० द्वि० १४६ आ । यानि श्राद्धकुलानि, माता. भावसाहु-भावसाधुः निर्वाणसाधकान् योगान् सम्यग्दर्श- पितृसमानानि साधूनामपवादपदेऽपाशुकादिकं गृह्णतामनुनादिप्रधानन्यापारानु यस्मात् साधयतीति साधुः, विहिता- ड्डाहकारीणि तानि भावितकुलान्युच्यन्ते । बृ० प्र० १७१ नुष्ठानपरत्वात, समश्च सर्वभूतेषु यः । आव० ४४६ । आ। भावसुप्त:-मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहितः। आचा० भावियप्पा-भावितात्मा-चतुई शो मुहूर्तनाम । सूर्य
१४६ । भावितात्मा-भावितो-वासित आत्मा ज्ञानदर्शनभावागार-अग:-विपाककालेऽपि जीवविपाकितया शरीर. चारित्रस्तपोविशेषश्च येन स भावितात्मा। प्रज्ञा०३०३ । पुद्गलादिषु बहिःप्रवृत्तिरहितैरनन्तानुबन्ध्यादिभिनिवृत्तं, भावितात्मा-संयमतपोभ्यां भावितात्मा एवंविधानामन. कषायमोहनीयमिति । उत्त० १६ ।
गायराणां हि प्रायोऽवधिज्ञानादिलब्धयो भवन्ति । भग. भावाणवाय-जहा सप्रभेदा णाणदंसणचरित्ताया स परि- १८६ । भावितात्मा-स्वसमयानुसारिप्रशमादिभिः भावितावमहादुक्खादिगा एवमादि । नि० चू० तु. १४६अ। तात्मा । भग० १९३ । भावितात्मा-ज्ञानादिभिर्वा सि. भावात्मकर्म-भावेन परिणामविशेषेण परकीयस्यास्मसम्ब. तात्मा । भग० ७४१ । धित्वेन कर्म-करणम् । पिण्ड० ४३ ।
भावुक-आम्रवृक्षः । ओघ० २२३ । भावापाय-भावादपायाः भावापायः, अपायभेदः । दश भावुग-भाव्यते-प्रतियोगिना स्वगुण सत्मभावमापद्यत इति
भाव्यम् - कवेल्लुकादिकम् । आव ० ५२१ । प्रतियोगिनि भावाभियोगः-विद्ययामन्त्रेणाभिमस्य पिण्डं ददाति स ।। सति तद्गुणापेक्षया तथाभवनशीलं भावुकम् । आव० ओघ० १९३ ।
५२१ । भावावस्सय-आवश्यकपदार्थज्ञस्तज्जनितसंवेगविशुद्धयमा- | भावुज्जुयया-भावो-मनः, ऋजुकस्य-अमायिनो भावः नपरिणामस्तत्र चोपयुक्तः साध्वादिरागमतो भावावश्यः | कर्म वा ऋजुकता । ठाणा० १९६ । कम् । अनु० २८ ।
भावुपहाण-भावस्य उपधानं भावोपघानम् , तस्पुनर्ज्ञानभावावीचिमरणं
। उत्त० २३१ ।। दर्शनचारित्राणि तपो वा । आचा० २६७ । भावासष्ण-अणहियासओ । ओघ० ७७ ।
भावे-भावपुरितः भावपुरु:-शुद्धो जीव: तीर्थकरः । आव० भावासन्न-असहिष्णुः । ओघ० १५२ । जं अणहिया- २७७ । भावकाल: सादिसपर्यवसानादिभेदभिन्नः । आव० सओ अतिवेगेण आसपणे चेव वोसिरइ तं । ओघ० २५७ । भावेन्द्रियम् । जीवा० १६ । १२३ । संझादिवेगधारणासहिष्णुः । ओघ० २८५ । | भावेन्द्रियाणि-क्षयोपशमोपयोगरूपाणि । प्रशा० २३ । भावासन्न -य उच्चारादिना पीडितः स । ओघ० १०७ । 'भावेमाण-भावयन्-वासयनु । सूर्य० ५ । ज्ञाता०६ ।
( ७९५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org