________________
भावोञ्छ]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[भासाकुक्कुओ
मावोब्छ-गृहस्थोद्धरितादि । दश० २५३ । चतुर्थ मध्ययनम् । प्रश्न० १४५ ।
-भावोपक्रमः-परकीयाभिप्रायस्योपक्रमणं यथा- भासज्जयणा-आचाराने त्रयोदशममध्ययनम् । ममः वत्परिज्ञानम् । अनु० ४६ ।। भावोवधी-
। नि० चू० प्र० २८९ आ। भासज्जाया-आचारप्रकल्पस्य त्रयोदशमभेदः । आव० भावोवाय-भावोपायः उपायभेदः । दश० ४० । भावौघ-अष्टप्रकारं कर्म संसारो वा । आचा० १२४ । भासण-याचने । व्य० प्र० २०४ अ । भावौघ:-आस्रवद्वाराणि । आचा० ४३१ ।
भासती-पडिभणति । नि० चू० त० ८१ अ। भाषक:-अविज्ञातविशेषस्वरूपस्य श्रुतमात्रस्य सव्युत्पत्तिक- भासमाण-भासमानं-स्निग्धत्वचा देदीप्यमानम् । जीवा० विशेषनाममात्रकपनेन व्यक्तिमात्रं कृत्वा चरितार्थः ।। १८८ । विशे० ६१३ ।
भासरासि-भासाना-प्रकाशानां राशिः भासराशि:-आ. भाषाचपल:-असदस्रभ्यासमीक्ष्यादेशकालप्रलापि । उत्त० दित्यः । सम० १४० । ३४७ ।
भासरासिवण्णाभ-भस्मराशिवर्णाभं-शुक्लं राहुविमानम्। भाषानियतं-देशीभाषानियतम् । बृ० प्र० २०१ आ।
सर्य०२८७ । भाषार्या:-पंचविधार्यभाषाव्यवहाराः । तत्त०३-१५।। भासरासी-भस्मराशि:-अष्टाशीती महाग्रहे त्रिंशत्तमः । भाषावाक
। नंदी० १८६। जं. प्र. ५३५ । ठाणा० ७१।। भाषासमितिः-हितमितासन्दिग्धानवद्यार्थनियतभाषणम् । भासवण्णा-भस्मवर्णा भाषा वा-पक्षिविशेषस्तद्वर्णाश्च । तत्त्वा० ४-५ ।
ज्ञाता० २३१ । भाष्यं
।सम० १११ । भासा-भाषा-आचाराङ्गस्य त्रयोदशममध्ययनम् । उत्त० भासंत-भास्यान्-विकसिततया मनोहरतया च देदीप्य- ६१६ । भाषा-पड़िवधा गद्यपद्यभेदेन भिद्यमाना द्वादशधा। मानः । जं० प्र० १.४ । जीवा० २६७ ।
प्र. (?) । भाष्यते इति भाषा-तद्योग्यतया परिणामिभासंति भाषन्ते-विशेषतः कथयन्ति । भग० ९८ ।। तनिसृज्यमानद्रव्यसंहतिः । प्रज्ञा० २४६ । भाषव्यक्तायां भाषन्ते व्यक्तवाचा । ठाणा० १३६ । भाषन्ते-सामान्यतः वाचि भाषणं भाषा व्यक्ता वाग् । विशे० ६१३ । सदेवमनुजायां परिषदि अर्द्धमागधया सर्वसत्त्वस्वभाषानु- भाषा । ठाणा० ३७३ । भाष्यते सा तया वा भाषणं गामिन्या भाषया भाषन्ते । आचा० १७९ । वा भाषा काययोगगृहीतवाग्योगनिसृष्टभाषाद्रव्यसंहतिः । भास-भासः-सकुन्ताख्यः । बृ० प्र० १३१ अ । अष्टा. ठाणा० १८४ । अर्थमेकं भाषते तस्य भाषणं भाषा। शीती महाग्रहे एकोनत्रिंशत्तमः । ठाणा०७६ । भास:- बृ० प्र० ३४ अ । भाषा । विशे० ५९३ । भाष्यत सकुन्तः । प्रश्न० ८ । भस्म । उत्त० ५२६ । भस्म- इति भाषा तद्योग्यतया परिणामितनिसृष्टनिसृज्य मानद्रव्यअष्टाशीती महाग्रहे एकोनत्रिंशत्तमो महाग्रहः । जं० प्र० संहतिः । भग० १४२ । भाष्यत इति भाषा, वक्ता ५३५ । खलाः । नि० चू० प्र० ३४४ आ । भस्मेव शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः । विशे० २०७ । भस्मवत् कुर्यात-विनाशयेत् । ठाणा० ५२१ ।
भाषा-प्रज्ञापनाया एकादशं पदम् । प्रज्ञा०६ । भाषा भासह-भाषते विशेषवचनकथनतः । जं० प्र० ५४० । भाषणात् , व्यक्तीकरणमिति । आव.८७ । भगवत्त्यां भासए-भाषक:-भाषालब्धिमान । भग० २५६ । भाषक:- त्रयोदशमशते सप्तम उद्देशकः । भग० ५९६ । भग० ५०० । भाषालन्धिसम्पन्नः । प्रज्ञा० १३६ ।
भाष्यत इति भाषा वक्त्रात् शब्दतयोत्सृज्यमाना द्रव्यभासग-भाषक:-परिस्थूरमर्थमात्रमभिधत्ते । आव० ९६ । संहतिः । आव० १४ । भासजाया-भाषाजाता-प्राचारप्रकल्पस्य द्वितीयश्रुतस्कन्धे भासाकुक्कुओ-सविकारस्य हास्योत्पादकस्य वा वसो
(७९६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org