________________
भासाचशलो]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[भिव
वक्ता । बृ० तृ. २४७ अ ।
भिगंगओ-भृङ्गाङ्गकः-द्रुमगणविशेषः । जीवा० २६६ । भासाचचलो-भाषाचश्चलः । ७० प्र० १२४ । । भिंग-भृतं-भरणं-पूरणम् । जं० प्र० १०० । ठाणा० भासाचरम-भाषाचरमः-चरमभाषा । प्रज्ञा० २४६ । । ५.७ । भृङ्गो-नीलकोटः । जं० प्र० ११३ । भाजनभासाजड्डो-जडस्स पढमो भेओ । नि० चू० द्वि० ३६ दायिनः । सम० १८ । भृङ्गः-कीटविशेषः, अङ्गारआ।
विशेषो वा । भग० १० । औप० ११ । भृङ्गः-कीटभासाजाय-भाषाजातं-भाषाप्रकाररूपम् । प्रज्ञा० २६०।। विशेषोऽङ्गारविशेषो वा । औप. ११ । भासापज्जत्ति-भाषापर्याप्तिः-यया पुनः भाषाप्रायोग्याणि भिंगनिभा-भङ्गनिभा-पुष्करिणी नाम। जं० प्र० ३६० । दलिकान्यादाय भाषात्वेन परिणमय्यालम्ब्य मुञ्चति । भिंगपत्त-भृङ्गपत्र भृङ्गपक्षिणः पक्ष्म । प्रज्ञा० ३६० । बृ० प्र. १८४ आ।
| भिंगा-भृतं-भरणं-पूरणं, तत्र अङ्गानि-कारणानि भृताभासापद भाषापदं-प्रज्ञापनाया एकादशं पदम् । भग० ङ्गानि-भाजनानि प्राकृतत्वात् भिंगा । ठाणा० ५१७ । १४२, ८५७ ।
भृङ्गा-पुष्करिणोनाम । जं० प्र० ३६० ।। भासारिया-भाषाः । प्रज्ञा० ५६ ।
भिंगार-भृङ्गारः । जीवा० २४४ । भृङ्गारः । जं० प्र० भासाविजता-भाषा सत्त्यादिका तस्या विचयो-निर्णयो ४१० । भृङ्गार:-विशिष्ठवर्णकचित्रोपेतः । जं० प्र० भाषाविचयः, भाषाया वा-वाचो विजयः-समृद्धियंस्मिन् ४०३ । भृङ्गार:-मत्तकरिमहामुखाकृतिसमानं भृङ्गारम् । स भाषाविजयः । ठाणा० ४६१ ।
जीवा० २५४ । भृङ्गार:-वाद्यविशेषः । आव० १२२ । भासासमिइ-भाषण भाषा तद्विषया समितिः भाषा. भृङ्गार:-कनकालुका । जं० प्र० २६२ । भृङ्गार:समितिः हितमितासन्दिग्धार्थभाषणम् । बाव. ६१६ । कनकालुषा । जं० प्र० १०१ । भृङ्गार:-जलभाजनभासासमिती-कक्कसणिठुरकडुयफरुस-असम्बद्धबहुप्पला. विशेषः । जं. प्र. १८३ । कलशः । आव० ६९५ । वदोसज्जिता हियमणवज्जमितासंदेहणभिदोहधम्मा सा पक्षिविशेषः । ज्ञाता० ६९ । भासासमिती । नि० चू० प्र० १६ ।।
भिंगारए-भृङ्गारक:-कनकालुकः । जं० प्र० ५६ । भासिओ-भाषितः-जनानामुक्तः । प्रभ० ११५। भासित:- भिगारी-भृङ्गारकः । जीवा० २१३ । प्रतिभासितः । प्रश्र० ११५ ।
भिंगारकलस-भृङ्गारकलशः । जीवा० २४८ । भासित्तए-भाषितु-वक्तुम् । भग. ७०७ । | भिंगारग-भृङ्गारकः, पक्षिविशेषः । ज्ञाता० ६७ । पक्षिा भासियव्वं-भाषितव्यं-हितमितमधुरादिविशेषणतः । विशेषः । भृङ्गारिका च, या रसति निशिभूमौ द्वयल. ज्ञाता० ६२ ।
शरीरेत्येवंलक्षणा । प्रश्न० ८ । भासुंडणा-भ्रंशना । बृ० द्वि० १८० ।
भिगिरिडी-भृङ्गिरिटि:-चतुरिन्दियजीवभेदः । उत्त. भासुज्जुयया-
। ठाणा० १६६ ।। भासुद्देसए-भाषोद्देषकः । प्रज्ञा ५०२ ।
भिडमओ-भिण्डमय: । आव० ३६७ । भासुर-भास्वर-दीप्तिशालि । भग० १७५ । ब्रह्मलोके भिडिमाल-भिण्डिमाल:-प्रहरणविशेषः । जीवा० १०८। देवविमानविशेषः । सम० १३ ।
भिण्डि मालः । प्रश्न० २१ । भिण्डिमालम् । औप० ७१। भासुरवरबोंदिधरो-भासुरवरशरीरधरः। आव० ३४८। भिन्दिपाला:-हस्तक्षेप्याः महाफला दीर्घा आयुधविशेषाः । भासुरा-भास्वरा-छायायुक्ता । बाव० १८५ । जं० प्र० २०६। भास्वन्त-महोरगभेदविशेषः । प्रशा० ७० ।
भिडिमालग्गं-मिण्डिमालाग्रम् । जीवा० १०७ । भिगंग-भृताङ्गः वृक्षः । जं० प्र० १०॥ । भृङ्गाङ्गः । भिडियालिग-अग्नेराश्रयविशेषः । जीवा० १२३ । आव० ११० ।
भिद-भेदन-द्वधीभावोत्पादनम् । दश० २२८ । भिंद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org