________________
भायण ]
आचार्यश्री आनन्दसागरसूरिसङ्कलित:
ज्ञाता० ८३ ।
मायण - भाजनं - योग्यम् । सूर्य० २९६ । भाजनं - नन्दीपात्रम् । बोध० १८४ |
भायणत्था - भाजनार्थं विभाणनार्थम् । व्य० प्र० १७१ अ । भालिय- भारितं भृतम् । बृ० द्वि० २८७ म ।
भायणवत्थ-भाजन वस्त्रं पटलम् । बोध० १७५ । भायणवुट्ठो - भाजनवृष्टिः - पात्रवर्षणम् । भग० १९९ । भायल - जास्यविशेषः । ज्ञाता० ५८ । भारंड पक्खी - समंपक्षिविशेषः । ज्ञाता० ४६ भार - पुरुषोत्क्षेपणीयो भारः । जं० प्र० १६२ | भारःविशत्या पलशतैः, पुरुषोरपेक्षणीयो भागे भारक इति । ठाणा० ४६२ । भारः-क्षीरभृतकुम्भद्वयोपेता कापोती । आव० ७७० । भारकः - पुरुषोद्वहनीयो विशतिपलशतप्रमाणो वा । भग० ६६१ । भार:- विशतितुलाप्रमाणः । अनु० १५४ । भारः - गुरुताकरणम्, परिग्रहस्य सप्तदशमं नाम । प्रश्न० ६२ । भारए| भारतः सूर्य० २२ । भारकाय - भार:- क्षीरभृतकुम्भद्वयोपेता कापोती, स चासो कायश्च कापोती एव वा । आव० ७६७ । कापोती । दश० १३५ ।
भावंग - भावाङ्गं - श्रुतनोश्रुतभेदभिन्नम् । उत्त० १४४ भाव - भावः - पदार्थः । बव० ४४५, ६०६ । भाव:आदर्शपक्षे नयनमुखादिधर्माः साधुपक्षे मशठतया मन:परिणाम: । औप० ३६ । भावः - वित्तम् । प्रभ० ३० । भाव:- चित्तसंभवः । प्रभ० १४० । भावः - अन्तःकरणवृत्तिः । प्रश्न० १८ । भाव:-सत्ता । प्रज्ञा० ३७१ । भाव:- पदार्थः पर्यायः । प्रज्ञा० ११० । भावः - जाती पुंवचनम् । प्रज्ञा० २५१ । वस्तु वस्तुधर्मो वा । ज्ञाता० १७७ । पर्यायः । विशे० ४५ । भावः-स्वभावः । विशे० २५१ । भवनं विवक्षितरूपेण परिणमनं भावः, wथवा भवति विवक्षितरूपेण संपद्यत इति भावः । विशे० ३५ । भविष्यतीति भावः । विशे० २५ । भवनं भावः - पर्याय: । नि० ० ० २३ अ । पर्यायः भेदः । विशे ३६ | मोक्खो । दश० चू० १४३ आ । चित्ताभिप्रायः । बाचा० १३२ । परिणामः । भग ८६० । धर्म्मः । भग० ७३७ । अन्तःकरणम् । उत्त० ३९९, ५६३ । भावः । नंदी० २२७ । भावं - इन्दनक्रियानुभवन लक्षण परिणाममाश्रित्येन्द्र इन्दनपरिणामेन वा भवतीति भावः । ठाणा० १०३ । मनः । ठाणा० १९६ । आन्तरपरिणामः । उत्त ७०८ । स्वरूपम् । आव० १५१ । युक्तार्थस्वादिको गुणः । अनु० १४८ । अभिप्रेतः । परकीयाभिप्रायः । अनु० ४९ । भावः - पर्याय: । प्रज्ञा० ५६ । भग० १४५ । चित्तसमुद्भवः । ज्ञाता० १४४ । भाव:- बह्वर्थः, द्रव्यवाचकः, शुक्लादि - वाचकः, औदयिकादिष्वपि वर्त्तमानः कर्मविपाकलक्षणश्च । दश० ६९ । सत्तापरिणामः । भग० ७६० । अस्ति. कायः । दश० ७० । जगतीवर्षवर्षधराद्यास्तद्वतपदार्थाः । जं० प्र० १८ । भावना-स्तम्भादीनामपि तद्बुद्धघाऽऽलिङ्गनादिचेष्टा, असम्प्राप्तकामभेद: । दश० १६४ | भावःअभिप्रायः प्रार्थना । दश० ६७ । भावः - मोक्षः । दश० २५८ । औदयिकः । प्रज्ञा० २४६ । भावः( ७९२ )
भारग्गस - भारग्रशः - अनेकविंशतितुलापरिमाणानि । ज० प्र० १६२ | भारपरिमाणतः । ज्ञाता० १२६ । भारती - भरतस्त्री । जीवा० ६० । भारद्दा - गोत्रविशेषः । ठाणा० ३६० ।
। भग० ६७४ । ० प्र० ५०० ।
भारद्दाइस्सभारद्दाजं - भारद्वाजं - मृगशिर्षगोत्रम् । भारद्दायसगोत्त-भारद्वाजसगोत्रम् | सूर्यं० १५० । भारवह-गर्दभादि: । ओघ० २२७ ।
भारवहा - पोट्टलिया । नि० ० तु० ३७ अ । भारह - भरतः । ज्ञाता० ११, १२४ । भारहर - भारं धरतीति भारधरः । उत्त० ३६२ । भारही भारो अत्थो तं अत्यं धारयतीति । दश० ०
-
१.२ अ ।
I
भारिय महत् । नि० ० प्र० १५६ अ । भारिया - भारिका - दुर्निर्वाह:, भार्या । प्रश्न० ३९ । ज्ञाता० २५२ ।
Jain Education International
[ भाव:
भारुंड - भारुण्डपक्षिणोः किलंकं शरीरं पृथग् ग्रीवं त्रिपार्क च भवति । ठाणा० ४६४ ।
माइंड पक्खी - मारण्डपक्षी - चर्मपक्षिविशेषः । जीवा० ४१ ।
1
For Private & Personal Use Only
www.jainelibrary.org