________________
भाइल्ल ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ .
[भाव
भाइल-भागिकः यः षष्ठांशादिलाभेन कृष्यादी व्याप्रि. भाजनोद्ग्रहण-भाजनाद्भाजने यावत्पतनम् । आव० यते । सूत्र० ३३१ । भाइलएइ-भागिको-द्वितीयाद्यंशमाही । जं० प्र० १२२ । भाटि-मैथुनाथं यन्मूल्यम् । आव० ८२५ । भाइलग-यो भागं लाभस्य लभते स । ज्ञाता० ८९ । ।
भाड
। नि० चू० तृ० ४५ आ । भागो विद्यते यस्य सो भागवान् । शुद्धचातुर्थिकादि । | भाडीकम्म-भाटोककर्म । आव० ८२९ । ठाणा. ११४ ।
भाण-भाजनम् । ओघ० ११७ । आव २८९, ४२७, भाइल्लगत्ता-कृण्यादिलाभस्य भागग्राहकत्वम् । भग० ४३६ । पात्रम् । ओघ० १५५ । भाण्डम् । ठाणा०
भाउजा-भ्रातृजाया । भग० ५५८ ।
भाणक-वाद्यविशेषः । ठाणा० ६३ । भाउज्जाइया-भ्रातृजाया-भ्रातृकलत्रम् । आव० ८२४ ।। भाणगो-उद्घोषक: । नि० चू० प्र० ३४४ आ । भाए-भाग:-विभागः । ज्ञाता० २३० । भागः-अर्द्धपोषः। भाणगं-भाजनद्वितीयं-पतद्गृह मात्रकं वा । मोघः 'आचा० ३२६ । भाग:-अचिन्त्या शक्तिः। आव०६.। भायणं-विभज्य समर्पणम् । बृ० द्वि० २०६ ब। भाणभूमी
। नि० चू० प्र० १४१ अ । भाएति-भाजयति-विश्राणयति । राज. १०३ । । भाणाधावणा-भाजनादिधावनं-क्षालनं पात्रादेः। ओघ० भाओया-
। नि० चू० प्र० २७१ अ । ६६ । भाग-भागः अवकाशः । सूर्य० १०४ । भागः । सूर्य० | भाणिऊण-अभिधाय । आव० ३३० । १६ । दशा । उत्त० १४४ । पूजा। सूत्र० १७४ । भाणिय-माणिकं अनन्तजीववनस्पतिभेदः । आचा० ५६ । पलिकामात्रम् । उत्त० १४२ । लब्धद्रव्यविभागः । भाणीअ-अभाणीत् । जं० प्र० २०० । ज्ञाता० ४१ । नि० चू० प्र० १४२ आ। भागः भाणमित्त-बलमित्तकणिटुभाया । नि० चू० प्र० ३३६ अवसरः । विशे० १४२ । भाग:-अचिन्त्या शक्तिः ।। । आ । ज्ञाता० १५२ । प्रभावः । विशे० ४८८ ।
भाणुसरी-भाणुमित्तस्स भगिणी । नि० चू० प्र० ३३६ । भागवए-
।नि० चू० प्र० २५७ आ। | भाण-धर्मनाथजिनस्य पिता । आव० १६१ । सम. भागवओ-भागवतः-पौराणिकः । आव० ४१९ । । १५१ । भागवतः-भागवतपाठकः । नंदी० १५२ । आचा० भाण्डागारं-श्रीगृहम् । विशे० ६१५ । कोशः । नंदी. १४६ ।
१६७ । श्रीगृहम् । आव० ६६ । भागसहस्साई-बहवोऽसङ्ख्यया भागाः । प्रज्ञा० ५०८। भातिसमाण-भ्रातृसमान:-अल्पतरप्रेमत्त्वात् तत्त्वविचाभागावडिओ-भागापतित:-भोग्यः । आव० ७०९ ।। रादौ निठुरवचनादप्रीतेः तथाविधप्रयोजने त्वत्यन्तवत्सभागिल्लओ-भागिक:-द्वितीयांशस्य चतुर्थांशस्य वा ग्राहकः | लत्वाच्चेति । ठाणा० २४३ । जीवा० २८० ।
भादुगं-उत्कटस्पर्शरसगन्धतयाऽन्यद्रव्यपरिणामकम् । बृ० भागिणीली-
। नि० चू०प्र० ७ आ । तृ० १६४ म । भागिणेय
। नि० चू० प्र० २६६अ। भामण्डल-जनकराजपुत्रः सीतासहजातः । प्रश्न. ८६ । भागी-भाजनम् । उत्त० ५९० ।
भामरं-भ्रामरं-मधुविशेषः । आव० ८५४ । महुणो भागीरथी-गङ्गा । उत्त० ३७८ ।
तईओ भेओ । नि० चू० प्र० १९६ था। भगोणीज्जी- । नि० चू० प्र. ७ आ। भामुंडणा-भ्रंशना । बृ० द्वि० १३ अ । भाङ्कारः-भेरीशब्दः । नंदी० ६२ ।
भाय भाग:-लाभस्यांशः । विपा. ७७ । लाभांश: (७९१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org