________________
भवस्थिति ]
आचार्यश्रोआनन्दसागरसूरिसङ्कलित:
[ भाइयव्व
मुक्तिर्येषां ते भवसिद्धिका:-भव्याः । सम०७ । भन्व-भव्यो-योग्य इन्द्रशब्दार्थ शास्यति यो न तावद्विभवस्थिति-भवकालः । ठाणा० ३ ।
जानाति स भव्यः । ठाणा० १०३ । भव्य-योग्यं, भवा-भविष्यति इति भवा-भाविनी। ठाणा० ३० । उत्त० कल्याणमिति । प्रश्न. १३३ । भव्यं-फलविशेषः ।
प्रज्ञा० ३२८ । भाविवस्तूविषयं भव्यम् । ठाणा० ४५० । भवाउए-भवात्ययेऽपि कालान्तरानुगामीत्यर्थः, भवप्रधान- भव्यं-भावस्य भाविनः पर्यायस्य यदु भव्यं-योग्यं तदपि मायुभवायुः । ठाणा० ६६ ।
द्रव्यम् । विशे० २५ । भाकर्ष -भवे-अनेकत्रोपशमादिश्रेणिप्राप्त्या आकर्षः-ऐ र्या- भव्वय-भव्वको-भागिनेयः । बृ० तृ० ९३ आ ।
पथिककर्माणुग्रहणं भवाकर्षः । भग० ३८६ । भस-भसः शृङ्गारः । जं. प्र. ४१८ । भवावीचिमरणं- . । उत्त० २३१ । भसओ-जितशत्रोः पुत्रः शशकभ्राता । बृ० तृ० ११३ भविअ-भविः-विवक्षितपर्यायाहस्तद्योग्यो वा। अनु०३३। अ। मविए-भविष्यति-तेन तेनावस्थात्मना सत्तां प्राप्स्यति भसोल- । नि० चू० तृ० ७८ अ । एकोनत्रिंशयः सः भव्यो जीवा० । उत्त० ७२ । भव्य:-योग्यः, तमो नाट्यविधिः । जीवा. २४७ । भसोलं-नाट्यकर्ता । भग०६३ ।
विशेषः । जं० प्र० ४१२ । भसः-शृङ्गाररसस्तं अव. भविओ-भव्यः-योग्यः द्रव्यदेवादिः । आव० ७६८।। तीति भसोस्तं इतिभावाभिनयेन न लाति-गृहातीति भवित्ता-अन्तर्भूतकारितार्थत्वात् मुण्डानु भावयित्वेति | भसोल: नट: । जं० प्र० ४१८ । नट्टविसेसो । नि. दृश्यम् । ठाणा० ४३१ ।
चू० तृ० १ अ। भविय-भज्य:-योग्यः भिग०५८। भव्य:-तथाविधानादि. भस्त्रक-तोणम् । औप० ७१ । पारिणामिकभावात् सिद्धिगमनयोग्यः । प्रज्ञा० ४ । | भस्त्रका:-सूणाः । जं० प्र० २१२ । भव्य:-देवत्वयोग्यः । भग० ४६ ।
भस्त्रा-धमनी । आचा०७४ । भवियजणपयहिययाभिणंदियाणं-भव्यजनानां भव्य- | भस्त्रावात:
। उपा० २५ । प्राणिनां प्रजा-लोको भव्यजनप्रजा भब्यजनपदो वा तस्या- भस्म-रुक्षस्पर्शपरिणता । प्रज्ञा. १०। स्तस्य वा हृदयः-चित्तरभिनन्दितानां-अनुमोदिताना- | भस्मक-एतदभिधानो वायुविकारः । विपा० ४२ । मिति । सम० ११५ ।
व्याधिविशेषः । प्रज्ञा० ६०२ ।। भवियदव्वदेवा। भग० ५८३ ।। भस्मकव्याधिः
। जीवा० ११६ । भविस्सामि-भविष्यामि-उत्पत्स्ये । आचा० १६ । भांड-भाण्डं-यानपात्रम् । आव० ८२४ । भवे-भवेयुः । अयं शब्दः भवेयुरिस्यस्यार्थे प्रयुक्तः । दश० भांडग-भाण्डक-पतद्गृहम् । व्य० द्वि० २६६ आ।
भाइजाइया-भातृजाया । बृ० प्र० २६ आ । भवोवग्गह-भवे-मनुष्यभवे उप-समीपेन गृह्यते-अब- भाइणिज-भागिनेयः-भगिनीपुत्रः । दश० २१५ ।
टभ्यते यस्तत् भवोपग्रहम् । प्रज्ञा० ६०३ । भाइति-भाजयति विश्राणयति, शेषदेवेभ्यो ददाति । भवोवग्गाहकम्म-भवोपग्राहकर्म-वेदनीयनामगोत्रम् । जीवा० २४६ ।। प्रज्ञा० ६०३ ।
भाइयपुणाणिय-विभाजन-ईश्वरादिगृहेषु बीननार्थमर्पणं भवोहतकरा-भवा-नारकादयस्तेषामोधः-पुनः पुनर्भवरूप तेभ्यः प्रत्यानयनं-पुनरानयनं, विभक्ताश्च ते पुरानीताश्चेति प्रवाहस्तस्यान्तकरा:-पर्यन्तविधायिनो भवौधान्तकराः ।। आव० २३८ । उत्त० ५।।
भाइयन्व-भेतव्यम् । आव० १२१ । भाज्यः-विकल्प. भव्य-योग्यः । आव० ५ । भवसिद्धिकः । ठाणा० ३०। नीयः । अनु० २२८ ।
(७९०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org