________________
HE ]
शालादि गृहं तु अपवरकादिमात्रं तत् । ठाणा० २९४ । भवणछिद्द - भवनच्छिद्रं - भवनानामवकाशान्तरम् । प्रज्ञा
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४
७७ ।
भवण निक्खुड - भवननिष्कुट : - गवाक्षादिकल्पः केचनभवनप्रदेशः । प्रज्ञा० ७७ ।
भवणपत्थड -नरक प्रस्तटान्तरे :- भवनप्रस्तटः । अनु० १७१ । भवनप्रस्तट: भवन भूमिकारूपः । प्रज्ञा० ७१ । भवण पुंडरीअ - भवन पुण्डरीकः - भवनप्रधानः पुण्डरीकशब्द स्येह प्रशंसावचनत्वात् । उत्त० ४८४ । भवणवासी - भवनेषु बसन्तीत्येवंशीला भवनवासिनः । प्रचा० ६६ ।
भवणविही - भवनविधिः- वास्तुप्रकारः । जं० प्र० १०७ ॥ मवणागार - वणराय मंडियं भवणं । नि० चू० द्वि० ७०
अ । भवत्याभाव्यं | ओघ० १५५ । भवधारणिज्जं भवधारणीयं नैरयिकशरीरम् । तत् हि भवस्वभावत एव निर्मूलविलुप्त पक्षोत्पाटितसकलग्रीवादिशेमपक्षिशरीरवत् अतिबीभत्स संस्थानोपेतम् । प्रज्ञा० २९७ । भवधारणप्रयोजनं मनुष्यादिभवोपग्राहकं भव धारणीयम् । भग० ८८ । भवे धार्यते तदिति तं वा भवं धारयतीति भवधारणीयं यजन्मतो मरणावधिः । ठाणा० २८६ । यया भवो धार्यते सा भवधारणीया । जीवा० ३४ । भवं - जन्मापि यावद्धायन्ते भवं वा देवगतिलक्षणं धारयन्तीति भवधारणीयानि । ठाणा० १२६ । भबधार णिज्जा - भवे - नारकादिपर्यायभवने आयुः समाप्ति यावत्सततं ध्रियते या सा भवधारणीया सहजशरीरगता अनु० १६३ ।
Jain Education International
[ भवसिद्धीया
स एव भवप्रत्ययकः । प्रज्ञा० ५३६ । भयपरीत्त-यः किश्चिदूनाऽपाधं पुद्गल परावतं मात्र संसा
रिकः । प्रज्ञा० १३६ ।
भवमरण मनुष्यादावेव बद्धायुषो मरणं भवमरणम् । भग० १२० । भवमिथ्यात्व - भवहेतुभूतं मिथ्यात्वम् । उत्त० ५६३ । भववीरियं - जंतासि कुंभिचक्ककं दुदुपयण भट्टसोल्ल सबलिसूलादीसु भिज्जमाणाणं महंतवेदणोदये वि जं ण विलिज्जति एवं तेसि भववीरियं । नि० चू० प्र० १६ ब । भवसण्णा - भवसञ्ज्ञा-भयाभिनिवेशः भयमोहोदयजो जीवपरिणामः । आव० ५८० ।
वस्तुं
भवन - चतुःशालादि । ठाणा० २९४ । भवनवासिनः - भवनेषु - अधोलोकदेवावासविशेषेषु शीलमेषां इति भवनवासिनः । ठाणा० ६६ । भवन्ति अवगाहन्त इति यावत् । अनु० ६१ । मवपच्चइए - क्षयोपशमनिमित्तत्वेऽप्यस्य क्षयोपशमस्यापि भवप्रत्ययत्वेन तत्प्रधान्येन भव एव प्रत्ययो यस्य तद्
भवप्रत्ययम् । ठाणा० ५० । भवपञ्चइय-भव एव प्रत्ययः - कारणं यस्य स भवप्रत्ययः
भवसहस्स - भवसहस्र: प्रस्तावाद् अनन्तभव इत्यर्थः । विशे० ११७६ ।
भवसिद्धिए - भवेः सिद्धिर्यस्यासो भवसिद्धिको भव्यः । पाश० ४७ । भवे सिद्धिर्यस्यासो भवसिद्धिकः - भव्यः । प्रज्ञा० ३९५ । भवः - संख्याते रसंख्याते रमन्तेर्वा सिद्धियस्यासो भवसिद्धिको भव्यः । प्रज्ञा० ५१३ | भव्यसिद्धिको भव्यो जीवः । विशे० १०७८ । भवसिद्धिकाः - भवः सिद्धिर्येषां ते । बृ० १७ आ (?) भवसिद्धिय-भवे सिद्धिर्यस्य स भवसिद्धिकः । जीवा० ४४६
भवसिद्धियसंमए-भवसिद्धिका भव्यास्तेषां समिति - भृशं मता - अभिप्रेताः भवसिद्धिसंमताः । उत्त० ७१२ । भवसिद्धिया भवा- भाविनी सा सिद्धि: - निर्वृतिर्येषां ते भवसिद्धिकाः भव्याः । ठाणा० ३० । भवा- भाविनी सिद्धिर्येषां ते भव्यसिद्धिकाः । भग० ५५८ । भवसि - द्धिकाः - भवे सिद्धिः येषांते तद्भवसिद्धिकाः । विशे० ५४३ ॥ भवे भव्या वा सिद्धिरेषामिति भवसिद्धिकाः भव्यसिद्धिका वा । उत्त० ३४३ । भवसिद्धीय संवुडे भवे - तस्मिन्नेव मनुष्यजन्मनि सिद्धिरस्येति भवसिद्धिकः स चासो संवृतश्चाश्रवनिरोधेन भवसिद्धिसंवृतः । उत्त० ७१२ । भवसिद्धीया - भविष्यतीति भवा भवा सिद्धिः-निर्वृतिर्येष
भवसिद्धिकाः - भव्याः । भग० ८१ । भवे सिद्धिर्येष ते भवसिद्धिकाः । आव० ७७ । भवा- भाविनी सिद्धि:( ७८९ ।
For Private & Personal Use Only
www.jainelibrary.org