________________
भरिन्जइ ]
आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[ भवणगिह
भरिखइ-भ्रियते । आव० २१८ ।
कर्मसम्पर्कजनितो नैरयिकत्वादिक: पर्यायः । भवन्ति भरिम-यदु ग्रन्थितं सद् वेष्टयते यथा पुष्पलम्बूसको कर्मवशवत्तिनः प्राणिनोऽस्मिन्निति भवः । प्रज्ञा० ३२८ । गण्डूक इत्यर्थः । जीवा० २५३ ।
संसारो मनुष्यभवो वा । आव० ४४४ । भव:-नारकादि भरिली-भरिलि:-चतुरिन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । जन्म । प्रज्ञा० ५३९ । नंदो० ११२ । भवग्रहणं-सर्वजीवा० ३२ ।
बन्धशाटयोरन्तरकालः । आव०४६०। ईशानकल्पे देव. भरुअच्छ-भृगुकच्छः । नि० चू० प्र० २६७ अ । विमानविशेषः । सम० २ । भव:-भवसिद्धिकः । अल्पभरुकच्छ-जलस्थलनिर्गमप्रवेशपतनम् । ध्य० प्र० १६८ बहुस्वपदे विंशतितमं द्वारम् । प्रज्ञा० ११३ । भवन्ति
अ । भृगुकच्छं नगरविशेषः । आव० ४११ । अस्मिन् कर्मवशत्तिनः प्राणिन इति भवः स च नारभरुकच्छाहरणी-भृगुकच्छहरणी । आव० ६६५ । कादिलक्षणः। आव. २७ । नारकादिजन्म । नंदी. भरुयकच्छ-भृगुकन्छ । आव० ४१।।
७६, ११२। भवन्ति प्राणिनः कर्मवशतिनोऽस्मिन्निति भरुयच्छ-भृगुकच्छः । आव० ८६ । जनपदविशेषः ।। भव-शरीरम् । प्रज्ञा० १०६ । नरवाहणनगरी । ६० प्र० २७ आ। नगरी विशेषः । | भवइ भवति-तिष्ठति । पज्ञा० ६०६ । बृ० द्वि० २६७ अ । द्रव्यप्रणिधी नगरम् । आव० | भवकाल-भवस्थितिः । ठाणा० ३ । भवकाल:-मोक्षगमन७१२, ७१३ । लवालवोदाहरणे नगरम् । आव० ७२१ । प्रत्यासन्नशैलेश्यवस्थान्तर्गतोऽन्तर्मुहूर्तप्रमाणः । आव० भरुयच्छं-भरुकच्छनयरं नरवाहनराजघानि । व्य. प्र० ५९५ । २२७ था।
भवक्खए-भवक्षयः । आचा० ४२।। भरुयत्थ नयरे । ध्य०प्र० २८० बा ।
भवक्खय-तद्भवजीवितभवः तस्य क्षयो भवक्षयः । आव० भरू-म्लेच्छविशेषः । प्रशा० ५५ ।।
४०७ । भरेइ- पूरयति । ज्ञाता० ८८ ।
भवचरम-भवचरमः । प्रशा० २४६ । भवचरमः-यावभरोल
। बृ० प्र० १४२ अ। जाविकम् । आव० ८५३ । भलण-न भेतव्यं भवता अहमेव तद्विषये भलिष्यामी- भवजीव-अवजीवः । दश० १२१ । त्यादिवाक्यश्चोर्यविषयं प्रोत्साहनं भलनम् । प्रश्न. ५८। भवजीविय-नारकादिभवविशिष्टं जीवितं भवजीवितंभलनीयः
। ओघ० ५७ ।। नारकजीवितम् । ठाणा. ७ । भवजीवितं-भवायुः । भलिस्सामि-मेलयिष्यामि-मिलिष्यामि । आव० ३९४, दश० १२२ ।
भट्टिती-भवे भवरूपा वा स्थितिः भवस्थितिर्भवकालः । भलेयवं
। ओघ० १४० । ठाणा० ६६ । भल्ल-भल्ल:-व्याघ्रविशेषः । प्रश्न. ७ ।
भवण भवन चतुःशालादि । प्रभ० ८ । भवनं-भवनभल्लओ-भल्लः । आव २०७ ।
पतिदेवावासः । प्रभ०७० । भवनं-भवनपत्यावासादि । भल्लाय
। भग० ८०३ । अनु० ७१ । भवनं-भवनपतिगृहं गृहमेव वा । प्रश्न भल्लि-शस्त्रविशेषः । जीवा० १६३ ।
९५ । मायामापेक्षया किञ्चिन्यूनोच्छायनानं भवति । भल्लो-शस्त्रविशेषः । नंदी० १५२ । नि० चू० प्र० ८ जं० प्र० ८८ । चतुर्दशस्वप्ने द्वादशमम् । ज्ञाता० २० । आ, ११७ ब ।
भवनं-भवनपतिनिवासः । भग० २३८ । भल्लुंकी-वनजीवः । मर० ।
| भवणगिह भवनहं-कुटुम्बिवसनग्रहम् । भग० २०० । भवंति-भवन्ति-भ्रमन्ति वा । दश. ७२ ।
भवनगृह-यत्र कुटुम्बिनो वास्तव्या भवन्ति । शान्याभव-स्वभवे स्थितिः भवजीवितम् । आव. ४८० । भवः दिविशेषितानि भवनानि गृहाणि च, तत्र भवनं-चतु:
(८८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org