________________
भयवं]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
भरिए
२२२ ।
भयवं-भगवान् माहात्म्यवान् । उत्त० ४८३ । भगो-बुद्धि- मात्रान्तरसंबन्धी भ्राता । प्रश्न० ८७ । भग० ५८६ । यस्यास्तीति भगवान् । उत्त० ३०६ । धर्यवान् श्रुतवान् | म्यागनिरूपणे भरतः । दश०६३ । चक्रवर्ती। बाव वा । उत्त० ३०७ ।
५८५ । चक्रवर्ती । आचा०८। भयसब्ज्ञा-भयवेदनीयोदयजनितत्रासपरिणामरूपा । भरतचक्रवति-प्रथमश्चक्रवर्ती । बृ० प्र० ११० आ । जीवा १५ ।
भरतचक्रवर्ती-सामायिकप्रतिपत्ती दृष्टान्तः । विशे० भयसन्ना-भयवेदनीयोदयाद् भयोभ्रान्तस्य दृष्टिवदन- १०९४ । विकाररोमाञ्चोझेदादिक्रिया सा भयसम्ज्ञा । प्रशा० | भरतादयः-पूर्वापरव्यवहारी ।नंदी० २१८ ।
भरद्दाओ-भारद्वाजः ब्राह्मणः, अग्निभूतिजीवः । आव० भयसा-यद् भयेन वन्दते तत् । कृति कर्मणि एकादशो १७२। दोषः । माभूद् गच्छादिभ्यो निर्धाटनमिति । आव०५४४ । भरनित्थरणसमत्थो-अतिगुरुकायं दुनिवहत्वाद्भर इव भयसूत्र
। बृ० प्र० २०१ आ । भरस्तन्निस्तरणे समर्थः भरनिस्तरणसमर्थः । आव० भयाणि-राजविड्वरादिजनितानि भयानि । उत्त० ४५६ ।। ४२३ । भयाणिया-भयमानीतं यया सा भयानीता, अथवा भयं- भरवह-भारवहा-पोट्टलिकावाहिका । बृ० द्वि० १२५ भयहेतुत्वादनीक-तत्परिवारभूतमुल्कास्फुलिङ्गादिसैन्यं य- अ । पोट्टलिकसार्थः । बृ० द्वि० १२५ अ । स्याः सा भयनीका । भग० १७५ ।
भरह-भरतः प्रथमचक्रवर्ती । नरवरेन्द्रः । आव० १५६ । भयानकः-भयजनकसनामादिवस्तुदर्शनादिप्रभवो भ ओघ० १७९ । भरतः-ग्राम्यन्तरे प्रविष्टस्य बाह्यकरणनको रसः । अनु० १३५ ।
रहितस्यापि केवलज्ञानोत्पत्ती दृष्टान्तः । आव० ५२९ । भयाली-जम्बूद्वीपस्य भरतक्षेत्रे आगामिन्यां चतुर्विशिकायां भारत:-रोहकः । बाव० ४१६ । प्रथमश्चक्रवर्ती । सम०
अधादशमतीर्थकरस्य पूर्वभवनाम । सम० १५४ ।। १५२ । भरत:-आराधनाविषये विनीतानगर्या राजा । भयालु-भयबहुला । बृ. द्वि० २३ आ ।
आव० ७२४ । आत्माभिषिक्तो भरतश्चक्रवर्ती । व्य० भर-भर:-क्षेत्राद्याश्रितराजदेय द्रव्यप्राचुर्यम् । विपा० ३९ । द्वि० १२६ आ । बृ० तृ० २५५ अ । नि. चू० तु. विनयकरणलक्षणो आचारः । विशे० ६३६ । भर:- २३ आ। नि० चू० प्र० २७० । भरत:-चक्रवत्तिवाढम् । नंदी. १५३ । भार! । उत्त. ५८१ । विशेषः । उत्त० ४४८ । ठाणा० ४३३ । भरत:भरए-भरकः । पिण्ड० १५४ । ओघ० १५९ । भरत:- आगामिकाले भरतक्षेत्रे प्रथमश्चक्रवर्ती । सम० १५४ । प्रज्ञा० ३०० ।
भरत:-चक्रवर्ती राजा । उत्त० ५८२ । कर्मभूमिविशेषः । भरगा-रूवगा । नि० चू० द्वि० १६७ अ ।
ठाणा०६८ । भरत:-अधःस्थानप्रतिपत्ती सिद्धः। ७० भरणी-नक्षत्रविशेषः । ठाणा० ७७ । ज्ञाता० १५४ ।। तृ० १६ आ । भरत:- कर्म भूमिविशेषः । प्रज्ञा० ५५ । सूर्य० १३० ।
भरहकूड-भरताधिपदेवकूटम् । जं. प्र. २६६ । भरत-प्रमाणामुलै ईष्टान्तः । विशे० २०२ । बृ० प्र० भरहजबु-भरतजम्बुः । दश० २३ । २७६ आ । नविशेषः । ६० प्र० १०६ आ। कर्म- | भरहवारओ-भरतदारक:-रोहकः । आव० ४१६ । भूमिविशेषः । प्रश्न० १६ । वर्षविशेषः । प्रज्ञा०७३। भरहराय-भरतराजः-साधूनां भक्तेन निमन्त्रणकर्ता चक्रो। उत्त० ५०४ । भग० ३०५ । उत्त० ६२४। अधर्म
२ । त° ६२४। अधम- ० तु. ५२ अ। कारिनिग्रहकृताजा । अनमस्पार्थिवनमयिता । उत्त० भरा-भरा-यवसादिसमूहः । पिण्ड० ३६ । ३१३ । चक्रवर्ती मूर्छारहितत्वे दृष्टान्तः । प्रज्ञा० २० । भरिए-भरितः-हस्तपाशितः । विपा० ५६ । भरित:नदी० २१८ । नटविशेषः । नंदी० १४५ । रामस्य भृतः । भग० २७५ ।
(४५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org