________________
भमरकुल ]
आचायोआनन्दसागरसूरिसङ्कलित:
[भयमोहणिज्ज
भमरकुल-भ्रमरकुलं-मधुकरनिकरः । ज्ञाता० २२२ । । भयं-इहलोकादिभेदात्सप्तप्रकारम् । प्रज्ञा० ३ । भयात भमरा-चतुरिन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । रोमावर्ताः। यद्दानं तत् भयदानं, भयनिमित्तत्वाद्वा दानमपि भयमुपशाता० १६।
चारादिति । ठाणा० ४६६ । भमरावली-भ्रमरावलि:-भ्रमरपङ्क्तिः । प्रज्ञा० ३६०। भयए-भृतक:-कर्मकरः । पिण्ड० ११०, १६२। भृतक:भमली-भ्रमली-आकस्मिकी शरीरभ्रमिलक्षणा । आव. वेतनेनोदकाद्यानयनविधायी । सूत्र० ३३१ ।। ७७६ ।
भयक-भृतकः-भक्तदानादिना पोषितः । प्रश्न० ३८ । भमाड-भ्रमणम् । परिश्यः । ओघ० २० । भयकर्म-यदुदयेन भयवजितस्यापि जीवस्येहलोकादिसप्तभमाडय-परिरयः । ओष० ५६ ।
प्रकारं भयमुत्पद्यते तत् । ठाणा० ४६९ । भमाडिजइ-भ्राम्यते । आव० २१७ ।
भयग-भृतक:-कर्मकरः । प्रश्न० ९१ । उत्त० २२५ । भमाडिवासि-भ्रामयः । आव० ३१६ ।
भ्रियते-पोष्यते स्मेति भृतः स एवानुकम्पितो भृतक:भमाडेइ-प्रदक्षिणयति । आर्द्रयति । आव० ६२४। . कर्मकरः । ठाणा० २०३ । भृतको-नियतकालमवधि भमास-तृणविशेषः । भग ८०२ ।
कृत्त्वा वेतनेन कर्मकरणाय धृतः दुष्कालादौ निश्रितो भमुहा-भ्रूः । आव० ३०६ ।
वा । जं० प्र० १२२ । भयंकर-भयङ्करः : प्राणवधस्य त्रयोविंशतितमः पर्यायः। भयगत्ता-भृतकता-दुष्कालादो पोषितता। भग० ५८१ । प्रश्न. ६ ।
भयण-भज्यते सर्वत्रात्मा प्रह्वीक्रियते येन स भजन:भयंत-यद् भजमानं वन्दते तत् भजमानम्, कृतिकर्मणि | __ लोभः । सूत्र० १८० । द्वादशम दोषः । आव० ५४४ । भदन्त:-कल्याणी । भयणा-भजना-विकल्पना । ओघ० २३, ८५ । भजना
औप०८१ । भदन्त:-कल्याण: सुखश्च । आव० ४७२ । प्ररूपणाविशेषः । आव० ३८२ । भजना-विकल्पना । भवस्य-संसारस्यान्तः क्रियते येनाचार्येण स भवान्तः । ओष. २३ । आव० ३३५ । पिण्ड० १४९ । भजनाआव० ४७२ । भयं-त्रासः तमाचार्य प्राप्य भयस्यान्तो | सेवना समर्थना च । आव० ३३९ । भवतीति भयान्तो-गुरुः । आव० ४७२ । भयणिस्सिया-भयनिःसृता-यत्तस्करादिभयेनासमञ्जसभाषभयंतमित्त-भदन्तमित्रः, तच्चनिकविशेषः । आव ०७१२ । णम् । प्रज्ञा० २५६ । भयनिसृता-मृषाभाषाभेदः । दश० भयंता-भक्ता-अनुष्ठान विशेषस्य सेवयिता भयत्राता वा । २०६ ।
औप० १०७ । भक्ता-निर्ग्रन्थप्रवचनस्य सेवयिता । भयन्तारो-भवतारो-निर्ग्रन्थप्रवचनसेवका भदन्ता वाऔप० ८१ ।
भट्टारका भयत्रातारो वा । उपा० २६ । भयंतार-भवन्तः-प्रज्याः । आचा. ३३५ । भयस्य भयभेरव-भैरवभया-अत्यन्तद्रभयजनकाः शब्दाः । दश त्रातारः । सूत्र० २७१ । भगवन्त:-साधवः । आचा. २६७ । प्राकृतस्वात्पदव्यत्यये भरवमयं-भयङ्करभयम् । ३५८, ३६६ ।
जं० प्र०१४३ । भयेन भैरवा:-अत्यन्तसाध्वसोत्पादका भय-मोहनीयप्रकृतिसमुत्य आत्मपरिणामः । ठाणा० ३८६। भयभरवाः । उत्त० ४१६ । दुःखम् । उत्त० ३१८ । प्रज्ञा०८१ । परेषां भयोत्पा- भयमाण-भज्यमानं-सेव्यमानम् । ज्ञाता० २३४ । दनम् । प्रश्न. ३० । भेदो । नि० चू० प्र० ७५ अ । | भयमाणा-भयमानाः रात्रि जागरणात्तदुपासनां विदधानाः । अपायोगित्वं संकत्ति । नि० चू० प्र० ९९ अ । नि० ठाणा० ३५३ । चू० प्र० २६३ अ । भयं-आकस्मिकम् । जं० प्र० भयमोहणिज्ज-यदुदयवशात् सनिमित्तमनिमित्तं वा १४३ । भीतिः नुपचौरादिभ्यः । ठाणा०४८४ । भीति- तथारूपस्वसङ्कल्पतो बिभेति तद् भयमोहनीयम् । प्रशा. मात्रम् । ज्ञाता० ३६ । सिंहादिभयः । भग० ६१६ । ४६९ ।
(७८६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org