________________
आचार्य श्री आनन्दसागरसूरि सङ्कलितः
[ मच्छिया
सम० ६१ ।
मच्छंडिआ मत्स्यण्डिका-खण्डशर्करा । जं० प्र० ११५ । मघमघें - अनुकरणशब्दोऽयं मघमघायमानो बहुलगन्धः । मच्छंडिका- मत्स्यण्डिका खण्डविशेषः । प्रश्न० १५३ । मत्स्यण्डी - खण्डशर्करा । प्रज्ञा० ३६४ ।
मघमत ]
सम० १३८ । मघमघायमानः । जं० प्र० ५१ । मघव - भरतक्षेत्रे तृतीयश्चक्रवर्त्ती । सम० १५२ । मघामहामेघास्ते यस्य वशे सन्ति स मघवान् इन्द्रः । जीवा० ३८८ । मघवा - तृतीयचक्रवतीं । आव० १५९ । मघा - महामेघास्ते यस्य वशे सन्ति स मघवानु-इन्द्रः । भग० १७४ । मघा - महामेघास्ते यस्य वशे सन्ति स मघवान् । प्रज्ञा० १०१ ।
मच्छंडिया - मत्स्याण्डिका - शर्कगविशेषः । अनु० १५४ । मच्छंडी-मत्स्यण्डी-खण्डशर्करा । जीवा० २७८ । खण्डशर्करा । अनु० ४७ ।
मच्छतं - मध्यमानम् । प्रश्न० ५७ ।
नाम | ठाणा० ४३२ । मघावती - मघावती - कृष्णराजे: तृतीयं नाम । भग० २७१ ॥
मङ्ग - धर्मः । जीवा० २ । धर्माभिधानम् । आव ० ४ । मङ्गलं - मन्यते अना (न) पायसिद्धि गायन्ति - प्रबन्धप्रतिष्ठितं ? लान्ति वाऽव्यवच्छिन्नसन्तानाः शिष्यप्रशिष्यादयः शास्त्रमस्मिन्निति वा मङ्गलम् । उत्त० २ । मङ्गयते हित मनेनेति, मङ्गलातीति वा धर्मोपादान हेतुरित्यर्थः, मां गालयति - ससारादपनयतीति । आव० ४ । मङ्गल पाठिका - प्रातः सन्ध्यायां देवतायाः पुरतो या वादनायोपस्याप्यते सा । जं० प्र० ३८ ।
मच्छंध मच्छबन्धो-मत्स्यबन्धः | ओघ० २२३ । मत्स्यबन्धः कैवर्तः । व्य० प्र० २३१ आ । मघा-मघाः- महामेघाः । भग० १७४ | कृष्णराजेद्वितीयं मच्छंधले मरस्यबन्धविशेषः । विपा० ८१ । मच्छंधवाडए - मत्स्यबन्धपाटकः । विपा० ७९ । मच्छ - मत्स्यः । प्रज्ञा० ४३ । राहोः सप्तमं नाम । भग० ५७५ । मच्छ:- राहुदेवस्य सप्तमं नाम । सूर्य० २८७ । मत्स्य:- अष्टमङ्गले पञ्चमं । जं० प्र० ४१९ । मच्छखल - मत्स्यखलम् । आचा० ३३४ | मच्छखागा-समुद्रे जन्तुविशेषः । नि० चू० प्र०२७३ आ । मच्छपुच्छे मत्स्यपुच्छ:- मत्स्यबन्धविशेषः । विपा० ८१ । मच्छबंधा - मत्स्यबन्धः घोवरः । ओघ० १८० । मच्छ बंध. - मत्स्यबन्धः कंवत्तंः । व्यव० ३ उ० २८५ । मच्छ बंध - मत्स्यबन्धः । प्रश्न० १३ । मच्छर-मत्सरः- परसम्पदसहनं सति वा वित्ते त्यागाभावः । उत्त० ६५६ । कोहो । नि० चू० प्र० ७२ अ ।
-मन्दश्रद्धाविषये मथुरायामाचार्य: । आव० ५३९ । मच्छ रिज्जइ - मत्सरायते । अव० २२४ ।
मङ्गो-वादित्रम् | जं० प्र० १३७ । मडु - म मङ्खलि - मङ्खः । भग० ६५९ । मच्चु - मृत्युः- यमराक्षसः । ज्ञाता० मच्चुगंगा
१६५ ।
। भ० ६७४ । मच्चु मुहं - मृत्युमुखं - मरणगोचरम् । उत्त० २४८ । मृत्यु मरणं - मृत्युस्तस्य मुखमिव मुखं । मृत्यु: - आयुःपरिक्षय. तस्य मुखमित्र मुखं मृत्युमुखं शिथलीभवद्बन्धनाद्यवस्था ।
उत्त० ३८८ ।
मच्चू - मृत्युः - प्राणवस्य त्रयोदशमपर्याय: । प्रश्न० ६ । मसाहिए। ज्ञाता० ४९ । मच्छडक - जलचरविशेषाण्डकम् । जं० प्र० ३१ । मच्छ डि-मत्स्यण्डी- खण्डशर्करा । जं० प्र० १०५ २२६, २३२ ।
ज्ञाता०
-
Jain Education International
। नि० ० ० २२ अ ।
मच्छरित - मत्सरित्वं परगुणानमसहनम् । प्रश्न० १२५ । मच्छरिया मात्सर्य - परोशतिर्वमनस्यम् । अव० ८३८ । मच्छा-मत्स्या:- मीनाः । उत्त० ७६६ मच्छादियंमच्छिडोला। नि० चू० प्र० १२२ अ । मच्छिय - माक्षिकं - मधुविशेषः । आव० ८५४ । मत्स्याः पण्यं यस्य स मासिकः । प्रश्न० ३७ । चतुरिन्द्रियजीवभेदः । उत्त० ६९६ ।
मच्छियमल्ल - मास्यि कमल्ल:-सोपारकपलने मल्ल विशेषः । आव० ६६४ ।
मच्छिया - चतुरिन्द्रियजन्तुविशेषः । जीव ३२ । चतुरिन्द्रियभेदः । उत्त० ६९६ ।
( ८१८ )
For Private & Personal Use Only
www.jainelibrary.org