________________
मग ]
१०८ मार्ग:- अर्हतां नमस्कारार्हत्वे, मार्ग:- सम्यग्दर्शनादिलक्षणो हेतुः । आव० ३८३ । मार्गः - सूत्रकृताङ्गा· एकादशममध्ययनम् । आव० ६५१ | मागंसूत्रकृताङ्गस्यैका दशम मध्ययनम् । उत्त० ६१४ । मागंमोक्षमार्गमात्मानुचीर्णम् । सूत्र० १६७ । मार्गः - विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाहीक्षयोपशम विशेषः । राज० १०९ । ग्रामानुग्रामपरस्परयावसिमं भवति स सग्रामो मार्गः । बृ० द्वि० १२२ अ । मोक्षपुरप्रापकत्वाद् मार्ग इव मार्गः । विशे० ४१५ । नि० चू० प्र० २४१ अ । मार्गः - उपायः । प्रश्न० १३६ । मृज्यते शोध्यतेऽनेनात्मेति मार्गः, मार्गणं वा - अन्वेषणं शिवस्येति । आव० ८६ । मार्ग:-क्षयोपशमिको भावः ऊर्ध्वमार्गादुन्मार्गः । मव० ५७१ । मार्ग:- सम्यग्दर्शनादिः । आव० ७६२ । मार्ग:मोक्षपुरप्रापकत्वादेव | अनु० ३२ । मार्ग:- पृष्ठः । नंदी० ८४ । मार्गः - मार्गणं मार्गोऽन्वेषणं पन्थाः शिवस्येति, प्रवचनं मार्गः । विशे० ५६१ । मार्ग : - मोक्षपथः आचा० २०५ । मार्गः - नरकतियं मनुष्यगमनपद्धतिः । आचा० २०७ । मागं - चरित्रप्राप्तिनिबन्धनतया दर्शन ज्ञानाख्याम् । उत्त० ५८३ । मार्ग - मुक्तिमागं क्षायोपशमिक दर्शनादि । उत्त० ५८३ । मार्ग- सम्यग्दर्शनज्ञान. चारित्रात्मकं परमपदपथं पथिच्छेदनम् । सम० ४ । मार्गो-गीतमार्गनृत्यमार्गंलक्षणो । भग० ६५९ । मार्ग:ज्ञानप्रातिहेतु सम्यक्त्वम् । उत्त० ५८३ । मग्गइ - मार्गयति । अव० ३२३ । मग्गओ - मार्गयति - पृष्ठतः । भग० ६३, ३१२, ३२२ । मार्गतः - पृष्ठतः । शोष० ३२ | नंदी० ८४ | मार्गतःपृष्ठतः । घ० ७४ । निप्पच्छिमो - निष्पश्चिमः । ओोष०
।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ४
Jain Education International
३३ ।
मग्गण - मार्गणं - प्रन्वयधर्मेरन्वेषणम् । औप० ६५ । मार्गणंअन्वयधर्मालोचनम् । औप० ६९ । मार्गणं - अन्वेषणम् । जोवा० १६ । प्रज्ञा० ५०१ | भग० ६६३ । मार्गणंइह वल्लपुत्सर्पणादयः स्थाणुधर्मा एव प्रायो घटन्ते इत्याद्यन्वयधर्मालोचनरूपम् । ज्ञाता० ११ । मार्गण - सभूतार्थं विशेषाभिमुखमेव तदूष्वं मन्वयव्यतिरेकधर्मान्वेषणं तद्भावः । नंदी० १७६ । मार्गणं - अन्वयधम्र्मालोचनम् । ( अल्प ० १०३ )
[ मघमघामान
भग० ४३३ ।
मग्गणा - मार्गणा - अन्वेषणा | ओघ० १७० | मार्गणाअन्वयधर्मान्विषणा । नंदी० १८७ । मार्गणमन्वय धर्मान्वेपण मार्गणा । विशे० २२६ । मार्गणा - अन्वयधर्मान्विषणा । आव० २८ ।
मग्गत - पृष्ठतः । आव० ३०६ । मार्गतः पृष्ठतः । ज्ञाता० १६५, १९० | पत्थतो । नि० चू० प्र० ४६ या । मग्गत्थो - मार्गस्थ :- सद्भिराचीर्ण मार्ग व्यवस्थितः । सूत्र० २७३ ।
मग्गद - मार्ग:- विशिष्टगुणस्थानावातिप्रगुणः स्वरसवाहीक्षयोपशमविशेषस्तं ददातीति मार्गदः । जीवा० २५५ । मग्गदए मार्ग - सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपर्थ दयत इति मार्गदयः । सम० ४ । मार्ग- सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपुरपथं दयत इति मार्गदयः । भग० ६ ।
मग्गदेसिए - मुक्तेर्देशितो - जिनंः कथितः मार्गदेशितः । उत्त० ३३६ । मग्गफल-मार्गफलं तमेवप्रकर्षावस्थं क्षायिकदर्शनादि । उत्त० ५८३ । मार्गफलं चारित्रम् । उत्त० ५८३ । मार्गफलं - ज्ञानम् । उत्त० ५८३ । मार्गफलं - क्षायिकदर्शनादि । उत्त० ५८३ ।
मग्गमाण - मार्गयनु-अन्वयधम्मं पर्यालोचनतः । ज्ञाता ०७६ । मग्गर- म्लेच्छविशेषः । प्रज्ञा० ५५ । मग्गह-याचध्वम् । आव० १२७ । मग्गातिकंत - मार्गातिक्रान्तः--अर्द्धयोजनमतिक्रान्त बाहारः ।
भग० २९२ ।
मग्गिल - पाश्चात्यः । विशे० ५७५ । मग्गी-मार्गयन्- गवेशी । प्रश्न० ३७ ।
मग्गु - मद्गु-जलकाकः । बृ० प्र० ३२ अ । मग्गुगा - मदुगुका : - जलवायसाः । जं० प्र० १७२ । मग्गोवसंपया मार्गे देशनायोपसंपत् मार्गोपसंपत् । व्य ० द्वि० ३७८ आ । नि० चू० प्र० २४१ अ । मघमघंत-मघमघायमानं - अतिशयवान् गन्धः । ज्ञाता० १२ ।
मघमघामान - बहुलसोरभयो यो गन्धः उदूधुतः - उद्भूतः । ( ८१७ )
For Private & Personal Use Only
www.jainelibrary.org