________________
मक्कडासंताणा]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[मग्ग
मक्कडासंताणा-मकंटकसन्तान:-कोखियकः । आचा० ३५६ । ३२२ । मर्कटसन्तान:-कोलिकजालम् । आव० ५७३ । मगरंडग-जलचरविशेषाण्डकम् । ६० प्र० ३१ । । मर्कटसन्तानक:-लूतातन्तुजालम् । आचा० २८५ । मगर-मकरो-स्थूलदेहो जलजन्तुविशेषः । आव० ८१९ । मर्कटसन्तानकः । आचा० ३२२ ।।
मकरः । प्रज्ञा० ४३ । मकर:-जलचरविशेषः । उत्त. मक्कार-मा इत्यस्य-निषेधार्थस्य करणं अभिधान-माकार: ६९९ । मकर: मकर इव मकरो जलविहारिवाद्धिवरः । द्वितीया दण्डनीतिः । ठाणा० ३९९ । द्वितीया दण्डनीतिः। प्रभ० ३७ । राहोः षष्ठं नाम । भग० ५७५ । मकरःठाणा० ३९८ ।
राहुदेवस्य षष्ठं नाम । सूर्य० २८७ । मकर:-सुण्डामक्कोह-मर्कोटकः । ओघ० १८४ ।
मकरमत्स्यमकरभेदभिन्नो जलचरविशेषः । प्रश्न. ७ । मक्खणं-बहुणा मक्खणं । नि० चू० प्र० १८८ ब। मकर:-ग्राहः । ज्ञाता० १६५ । मक्खिओ-म्रक्षितः । आव० २२७ ।
मगरपुट्ठ-मकरपुष्टिः । आव० ८१६ । मक्खियं-महुणो बीओ भेओ। नि० चू० प्र० १९६ | मगरासणं-मकरासन-यस्यापोभागे नाना स्वरूपा मकराः । आ। म्रक्षितं-उदकादिना संसृष्टम् । प्रजा. १५४ । जीवा० २००। म्रक्षितं-सचित्तपृथिव्यादिनाऽवगुण्डितम्, द्वितीय एषण- मगरिआ-मकरिका-मक राकासाभरणविशेषः । जं. दोषः । पिण्ड० १४७ ।
प्र० १०५ । मक्खेत्ति-बहुणा मक्खणं । नि० चू० प्र० ११६ आ। मगरिमच्छ-मत्स्यविशेषः । प्रज्ञा० ४४ । मक्षिका-सम्पातिमजीवविशेषः । आचा० १५ । संमूच्छं
जीयनक्षत्रः । ठागा० ७७ । नजीवविशेषः । दश. १४१ ।
मगसिरा-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । मक्षिकापदं-मणिलक्षणभेदः । जं. प्र. १३८ । मगसीसावलिसंठिते-मृगशीर्षावलिसंस्थितः। सूर्य० १३०॥ मखः-अध्वरः, वेपः, वेषः वेदाः, वितथः यागपर्यायः । मगह-मगधः-जनपदविशेष: । प्रज्ञा० ५५ । जनपदविउत्त० ५२५ ।
शेषः । भग० ६८० । मगदंति-मोग्गरत्ति मगदंति पुप्फा । नि० चू० द्वि० | मगहग-मगधकम् । ओघ० ५५ । १४१ आ।
मगह विसया-उदायनस्स रटुं । नि० चू० द्वि० १४५ अ । मगदंतिआ-मगदन्तिका-मेत्तिका, मल्लिका वा । दश | मगह सिरी-मगधभी:-अप्रमादविषये राजगृहे राज्ञो जग. १८५ ।
सङ्घस्य सर्वप्रधाना द्वितीया गणिका । आव० ७२।। मगदंतिय-मुद्गरका पुष्पम् । बृ० प्र० १६२ मा ।। मगहसुंदरी-मगधसुन्दरी-अप्रमादविषये राजगृहे राज्ञो मगदंतिया-गुल्मविशेषः । प्रशा० ३२ ।
जरासङ्घस्य सर्वप्रधाना प्रथमा गणिका । आव० ७२१ । मगदंतीआगुम्मा-मगदन्तिकागुल्मा: गुल्मविशेषः । जं. | मगहापुरनयरं-मगधपुरनगरं-राजगृहम् । उत्त० ३२१ । प्र. ९८ ।
मगहाविसए-जणपदविसेसो । नि० चू• तृ० ५५ म । मगधसेणा-लोगुत्तरिया कहा । नि० चू० प्र० २५७ मग्गंतराय-मार्गान्तरायः-मोक्षाध्वप्रवृत्ततद्विघ्नकरणम् । आ । मगषसेना कथाकथको ग्रन्थः । व्य० द्वि० ११३ ठाणा० २७५ । आ ।
मग्ग-मार्गः प्रष्ठः । आव० २३२ । पूर्वस्माद्विशुद्धया मगधा-जनपद:-यत्र कुचिकणे धनपतिः । आव० ३४ । विशिष्टतरो मार्गः-सम्यग्ज्ञानावातिरूपः । सूत्र० १६७ । मगधाविसओ-मगधाविषयः यत्र पुष्पशालगाथापतिः । मार्गः-पूर्वपुरुषक्रमागता समाचारी । भग०६१। मार्ग:आव० ३५५ ।
विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशम. मगधाजणवय-मगधाजनपदः यत्र शिवो राजा । आव. विशेषः । जीवा० २५५ । सम० ३।। प्रष्ठः । आव.
(८१६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org