________________
महमय ]
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४
Jain Education International
वेकशः । आचा० १४३ |
मइमय - मतिमान् केवलीनः । धाचा० २७३ । मतिमानुविदितवेद्यः । आचा० ३०६ । मतिमानु- शानचतुष्ट्यान्वितः । आचा० ३१५ ।
मइयं मतिकं येन कुष्टा क्षेत्रं मृखते । प्रभ० ८ । मयिकं उप्तबीजाच्छादनम् । दश० २१५ । मृतं पात्वमुपग तम् । दश० ५६
मइलितं - मलिनयति पांसयति । प्रभ० ३६ । मइलिय - कठिनमलयुक्तः । भग० २५४ । पद्मावतीपुत्रः । ज्ञाता० १६६ ।
मई - मननं मतिः- कथचिदर्थं परिच्छितावपि सूक्ष्मधर्मालो. चनरूपा बुद्धिः । विशे० २२६ | मननं मतिः - कथञ्चि दर्थपरिच्छितावपि सूक्ष्मधर्मालोचनरूपा बुद्धि । नंदी० १०७ | मननं मतिः कथञ्चिदर्थपरिखितावपि सूक्ष्मधर्मा लोचनरूपा बुद्धिः । आव० १८ । मतिः समस्तपदार्थपरिज्ञानम् । सूत्र० १८८ । मतिः- मन:पर्ययज्ञानविशेषः । मउलिय- मुकुलं- कुड्मलम् । राज० ६ । मुकुलितम् । प्रभ० १०५ । मतिः- धृतिमतिविषये पाण्डववंशे पाण्डुषेणराजस्य ज्येष्ठा पुत्री | आव० ७०८ । मतिः- तद्ग्रहणादिकर्मजातः । दश० १७७ । मननं मतिः- मनसो
प्रभ० ८ । मुकुली - फणारहितः सर्पः । प्रभ० ३७ । मउलिकड कृतमुकुल: । आव० ६४७ | मुस्कलकच्छः । उपा० १६ ।
व्यापार: । धाचा० २३० ।
मईक - मतिकृतम्
। सूर्य० २३ । मउंद - मुकुन्द:- वाद्यविशेषः । भग० १४५ । मउअ - सखतिकारणं तिनिशलतादिगतः मृदुः । अनु० मऊह - मयूखाः मर० ।
मए-माम् । उत्त० १७९ ।
मउयरिभिय पयसंचारं - मृदु-मृदुना स्वरेण युक्तं न निष्ठुरेण तथा स्वरेष्वक्षरेषु पोलमास्वरविशेषेषु संचरतु रागेऽतीव प्रतिभासते स पदसवारो रिभितं मृदुबिमितपदेषु - गेयनिवद्वेषु सवारो यत्र गेये ततु मृदुरिभितपदसश्वारम् । जीवा० १९५ ।
मउलं - मुकुलं- फणाविरह योग्या शरीरावयवविशेषाकृतिः । जीवा० ३६ ।
मउलि - मुकुली - मुकुलं - फणाविरहयोग्यः । शरीरावयवविशेषाकृतिः स विद्यते येषां ते मुकुली-फणाकरणशक्ति-विकलो:, प्रहिभेदविशेषः । प्रशा० ४६ । मोथि:-मस्तकम् । भग० १३२ । मउलिका - मुकुली - अहिविशेषः, यः फणां न करोति ।
[ मक्कड़
आव० ६८६ ।
मउलियाओ - मुकुलानि नाम कुड्मलानि कलिकाः । बं० प्र० २५ ।
मउली - मुकुली - स्फटाकरणशक्तिविकलः । जीवा० ३९ । मौलि:- शेखरो यस्य विचित्रमालानां वा मोलियंस्य स तथा । ठाणा० ४२१ । मुकुट विशेषः । उपा० २६ ।
११० । मृदुः - अनिष्ठुरम् । अनु० १३२ ।
मउड-मुकुटं शेखरकः । विपा० ७० । मुकुटः भूषण | मएण-जातिस्मरणादिना ज्ञानेन । सूत्र० २९६ ॥
मओ-मृतः विकारभाग् । सूत्र• २७८ । मकर - पञ्चेन्द्रियजीवः । प्रज्ञा० ३३ ।
विधिविशेषः । जीवा० २६८ | मुकुट :- त्रिकुट: । नि० चू० प्र० २५४ आ । मुकुटं - मस्तकाभरणविशेषः । प्रश्न० ४८ । मुकुटम् । जीवा० ३८६ । मउडठाण - मस्तक प्रदेश: । सम० ६१ ।
मकराण्डक - प्रतीतम् । जीवा० १८९ । नाट्यविशेषः ॥ जं० प्र० ४१४ ।
उदित्त सिरा- मुकुटदीतशिराः मुकुटेन दीप्तं शिरो मकरिका-भूषणविधिविशेषः । जीवा० २६८ । यस्य स । जीवा० ३८६ |
मकुन्दः - मरुजवायविशेषो योऽभिलीनं प्रायो वाचते । जीवा० २६६ ।
मउड विडव - मुकुटविटप :- शेखरक विस्तारः । भग० १७५ । मउय - मृदुः - अकठिनः । जीवा० २७४ | मउयमम् मणुल्लाव - मृदुमन्मनोल्लाप:- अव्यक्तवाक् । पिण्ड० १२५ ।
मक्कड़ - मर्कट:- प्रद्वेषः दृष्टान्तः । भाव० ४०५ । मर्कटः । जाव० ४१७ | कोलिकः । बृ० तृ० १६६ । मर्कट:सूक्ष्मजीवविशेषस्तेषां सन्तानः । आचा० ३२२ ।
( ८१५ )
For Private & Personal Use Only
www.jainelibrary.org