________________
मंदा ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ मइमं
मंदा-मन्द:-विशिष्टबलबुद्धिकार्योपदर्शनासमों भोगानु- | मंसचक्खु-मांसचक्षुः- छमस्थः । दश० १२८ । भूतावेव च समर्थो यस्यामवस्थायां सा मन्दा । ठाणा० | मंसपसंगी
। ज्ञाता० ७६ । ५१६ । मन्दा:-मन्दायन्तीति, हिताहितविवेकिनमपि जन- | मंसरसं-मांसरसः-पावविशेषः । आव० ८२८ । मन्यतां नयन्तीतिकृत्वा । उत्त० २२७ । यद्वा मन्दबुद्धि- मंसलकच्छभ-मांसलकच्छप:-कच्छपविशेषः । जीवा. स्वान्मन्दगमनत्वाद् स्त्रियः । उत्त० १२७ । दशदशायो । ३६ । तृतीया दशा । नि० चू० दि० २८ आ । दशदशायां मंसला-मांसला-उपचितरसाः । प्रज्ञा० ३६४ । तृतीया । ठाणा• ५१९ । मन्दा-जन्तोस्तृतीया दशा। मंसवरिसं-मांसवर्षः । आव० ७३४ । उत्पातविशेषः । दश० ८।
नि० चू० तृ०७० । मंदाणुभाव-मन्दानुभावः-परिपेलवरसः । भप० ३५ । मंससोलय-मांसशुल्यक-मांसखण्डम् । उपा० ३४ । -मंबायं-मन्दम् । जीवा० १८१ । मन्दं मन्दम् । जीवा० | मंसाइयं-मांसादिका-मांसमादी प्रधानं यस्यां सा मांसा.
२४७ । मन्दायमिति-बन्दं मन्दम् । जं. प्र० २४ ।। दिका । आचा० ३३४ । मध्यभागे सकलमूच्र्छनादिगुणोपेतं मन्दं मन्दं संचरन्, मंसि-मांसी-गन्धद्रव्यविशेषः । प्रभ० १६२ । अथवा मन्दमयते-गच्छति अतिपरिषोलनात्मकत्वात् मन्दा- | मंसुंडगं-मांसपिण्डमक्षणम् । ओष० १८० । मांसोदुक:यम् । ज० प्र० ३९ । मन्दम् । राज. ३९ । मांसखण्डः, शशकशिक्षुर्वा । पिण्ड० १६० । मंदाय इयं-मन्दावीयं-गेयविशेषः । ६० प्र० ४१२। मंसु-मश्रुः-कुर्चरोमालि । प्रभ०६० । मश्रू-कूप: केशः। मंदारदाम-कल्पवृक्षपुष्पमाला । उत्त० ३८२ । प्रभ० १०७ । मंदिए-मन्दो-धर्मकार्यकरणं प्रत्यनुद्यतः । उत्त० ६९१ । मंसुढी-प्रहरणविशेषः । सम० १३८ । मंदिर-शांतिजिनस्य प्रथमपारणकस्थानम् । आव० १४६ । मंसुण्डकाविबुद्धि-मांसपिण्डादिबुद्धिः। ओष० १६४ । मंदिर:-संनिवेशविशेषः । अग्निभूति ब्राह्मणवास्तव्यनग- मअंत-पं अंतं मअंतं-पूर्ण-आवरणहरणीयं । नि० चू० रम् । आव० ७२।
प्र. ५० बा। मंदुक्को-मन्डूक:-दर्दुरः । प्रभ० ७ ।
मइंग-मृदङ्गः-लघुपर्दछः । राज० ४६ । मंदुय-मन्दुक:-ग्राहविशेषः । प्रभ० ७ ।
मह-मति:-अवबोधशक्तिः । विशे० ९३० । माम् । दश. मंदुरा-मन्दुरा अश्वशाला । २४८ ।
४१ । मननं मति:-अवबोधः । आचा० १२ । मइ-बुद्धिः । मंधावए-मन्धादन:-मेषः । सूत्र० ९८ ।
सम० ११७ । मतिः-अवायधारणे । भग० ३४५ । मंनु-मन्क:-बप्रीतिकम् । वृ• तृ• ६२ अ, २२ ब । मति:-अपायधारणहेतुः । नंदी० १९४ । मतिः-शानम् । ममममूगो- ।नि० चू० द्वि० ३६ वा। आचा० २० । मतिः- भावतः भवा । दश० २७९ । मंस-मसिं-पुद्गलविशेषः । भाव० ८५४ । मांसं-पलम् । मति:-ग्रहणबुद्धिः। विशे० ८५२ । मतिः-प्रातिभबोषाप्रभ.८। ज्ञाता. २०१। भूजपरिस। तियंग्योनिकः।। बध्यादिज्ञानम् । मननं मतिः-ज्ञानम् । आचा. २२८ । जीवा. ४. ।
| मइजडसुद्धो-मतिजाड्यशुद्धिः तथावस्थितस्योपयोगविशे. मंसात्त-मांसीय:-मांसपाकी । उत्त. १२ ।
षतः । बाव. ७७३ । मंसकच्छभा-ये मांसबहुलास्ते मांसकच्छपाः। प्रशा. मइदंसण
। भग०६५६ ।
मइदोब्बलं-मतिदौर्बल्यं-मते:-बुद्धः सम्यगनवधारणम् । मंसखलं-पत्य साणि सोज्वति । नि. पु. दि. २२ आव० ५९७ ।
| महम-मतिमान-सश्रुतिकः। आचा• १५६ । मतिमान्मंसखागा- । नि० पू० प्र. २७३ बा। श्रुतसंस्कृतबुद्धिः । आचा० १३८ । मतिमान्-सदसद्वि
(८१४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org