________________
मंडुक्की]
अल्पपरिचितसैद्धान्तिकशब्दकोषः भाग ४
[ मंदवासा
मंडक्की-हरितविशेषः । प्रज्ञा० २३ ।
मंति-मन्त्री
भग० ३१८। मंडूक-पृथिव्याश्रितो जीवविशेषः । आचा० ५५ । मंतिय-तृणविशेषः । प्रज्ञा ३३ । मंडूयगति-मण्डूकति:-यत् मण्डूकस्येवोवोत्प्लुत्यगमनम्- मंती-मन्त्री
।बृ० प्र० ५९ था। विहायोगते: षष्ठो भेदः । प्रज्ञा० ३२७ ।
मंतेसि-मन्त्रयसे-विचारयसि । दश० १०४ । मंडूस-मण्डूष:-धान्यम् । प्रज्ञा० २६६ ।। मंथु-मन्थु-अवयवः । मन्यु:-विकृतीनामवयवः । बृ० प्र. मंडेई-मण्डयति । बाव० ४१८ ।
२६७ मा । मन्थुः-बदरादिचूर्णम् । उत्त० २६५ । मंत-मन्त्र:-चेटिकादिदेवाधिष्ठिताक्षरानुपूर्वी। प्रश्न. १०६।। चूर्णः। आचा० ३४८ । मन्थुः-बदरचूर्णादि । दश० मन्त्र:-पर्यालोचनम् । विपा० ४० । मन्त्र:-यत्र देवता. १८० । मस्तु । पिण्ड० ६० । पुरुषः स मन्त्रः, साधनरहितः, पुरुषदेवताप्रधानो-मन्त्रः, | मंथू-चुनो । दश० चू० ८६ आ। साधनरहित: ससाधनो वा । आव० ४११ । विद्येव- मंद-मन्दः-सारुप्यः, धर्यवेगादिगुणेषु मन्दत्वात् । ठाणा० पुरुषदेवताधिष्ठिता असाधनो वा मन्त्रः । पिण्ड० १२१।। २८९ । मन्दः-विशिष्टबलवृद्धिकार्योपदर्शनासमर्थः। ठाणा० मन्त्रः-द्रव्यसम्बन्धः । उत्त० ७१० । मन्त्र:-वृश्चिक- ५१९ । मन्द:-अविशुद्धः । विशे० ३०६ । मन्त्रादि । दश० २३६ । असाधनो, पुरुषरूपदेवताधि- मंदकुमारए-मन्दकुमारक:-उत्तानशयो बालकः । प्रशा० हिता वा मन्त्रः । पिण्ड० १४१ । मन्त्र-विशिष्ठवर्णा- २५२ । नुपूर्वालक्षणम् । आव० ६०५ । मन्त्रः-प्रणवप्रभृतिको. | मंदकुमारिया-मन्दकुमारिका-उत्तानशया बालिका। प्रज्ञा. अक्षरपद्धतिः । पिण्ड० १२९ । मन्त्र:-अभियोगस्य द्वितीयो | २५२ । भेदः । ओघ० १९३ । मन्त्रं-ओंकारादिस्वाहापर्यन्तः | मंदक्ख-लज्जा नि० चू० द्वि. ११४ अ । ह्रिकारादिवर्णविन्यासात्मकः । उत्त० ४१७ । मन्त्र:- मंदधम्म-मन्दधर्म:-पार्श्वस्थादिः । धाव० ५३३ । हरिणगमिष्यादिदेवताधिष्ठितः, साधनरहितः । ज्ञाता० मंदपुन-मन्दपुण्यः । आव० ४२२ । ७ । मन्त्र:-पर्यालोचनः । भग०७३९ । मन्त्र:-राज्या- मंडपरिणाम-मन्दपरिणाम-ईषलक्ष्यमाणस्वरूप: शीतः। दिचिन्तारूपः । राज. ११६ । मन्त्र:-विश्रम्भजल्पः । आचा० १५०। उपा० ७।
मंदयं-मान्द्यं-अज्ञत्वम् । सूत्र. ११४ । मंतजोए
। ज्ञाता० १८७ । मंदर-मन्दर:-मेरुः । आव० १२४ । विमलनाथजनस्य मंपिंड-मन्त्रजापवाप्तः मन्त्रपिण्डः, त्रयोदशमोत्पादना- | प्रथमः शिष्यः । सम० १५२ । मेरुः । जीवा० १४४ । दोषः । आचा० ३५१ ।।
'मन्दर:-मेरुः । ठाणा०६८ । मन्दरदेवयोगात मन्दरा, मंतमूलविसारया-मन्त्राणि च उक्तरूपाणि मूलाणि च | मेरोः प्रथमं नाम । जं० प्र० ३७५ । मन्दरो-नास
औषधयस्तेषु विशारदाः-विज्ञाः मन्त्रमूलविशारदाः । देवः । सूर्य० ७८ । मन्दर:-मेरुपर्वतः । आव० ८२७ । उत्त० ४७५ । .
मन्दर:-मेरु । ज्ञाता. ६ । मन्दर:-मन्दराभिधानः । मंता-मन्त्राः-हरिणगमेष्यादिकाः । औप० ३३ । मन्त्रा:- उत्त० ३५२ । हरिणगमेषिमन्त्रादयः । प्रभ० ११६ ।
मंदरचूलिया-मेरुचूलिका-शिखरविशेषः । ठाणा० ८३ । मंताजोग-तथाविषद्रव्यसम्बन्धा मन्त्रयोगम् । उत्त० मन्दरचूलिका। आव० १२४ । ७६० । मन्त्रा:-प्रागुक्तरूपास्तेषामायोगो-ध्यापरणं मन्त्रा. | मंदलेसा-मन्दलेश्याः सूर्याः न तु मनुष्यलोके निदाघसमये योगः । उत्त० ७१० । मन्तायोग-मन्त्राश्च योगश्च | "इव एकान्तोष्णरक्षमय इत्यर्थः । सूर्य. २८१ । तथाविधद्रव्यसम्बन्धामन्त्रयोगम् । उत्त० ७१० । मन्त्रा- मंदवाया-मन्दाः-शनैः सञ्चारिणः वाताः । ज्ञाता० १७१। नुयोगश्चेटकाहिमन्त्रसाधनोपायशास्त्रम् । सम० ४९ । मंदवासा-मन्दवर्षा-शनवंशणम् । भग० १९९
( ८१३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org