________________
यशोधरा ]
यशोधरा - स्तोकस्यापि प्रमादजनितवेदनीयादिकर्मणो बहुतीव्रफलखे स्त्रीः । दश० ११३ । आधाकर्मसम्भवे अन्तदृष्टान्ते आभीरी । पिण्ड० ६४ । यशोभद्रसूरि - प्राचार्य विशेषः । पिण्ड० ४४ | यशोमती - शुद्धाधाक में गवेषणायां श्राविका । पिण्ड० ७५ । यष्टा- याजकः । उत्त० ५२३ । यष्टया
याइ - आई भाषायां अरि:-शत्रुः । ज्ञाता० ८६ । याकिनी - हरिभद्राचार्यस्य धर्ममाता महत्तरा । २८६ ।
आचार्यश्री आनन्दसागरसू रिसङ्कलित :
Jain Education International
युगन्धर - कूबरम् । ज० प्र० २११ ।
| सम० १२६ । युगमत्स्य- मत्स्यविशेषः । प्रश्न० ९ ।
दश ०
याग-यज्ञः । उत्त० ३१४ ।
याज्ञवल्क्य स्मृति विशेषः । याव० १५८ । यातना - प्राणेभ्यो जीवस्थातिपातना । प्रश्न० ६ । यातुधान
| आचा० २४३ |
यात्रा महिमा । आव० ५३७ । यात्रा । ठाना० २५। यात्राभृतकः - यात्रा - देशान्तरगमनं तस्या सहाय इति भ्रियते यः स । ठाणा० २०३ ।
यादसां
[ युग्मप्रदेशं प्रतरवृत्तं
युक्ति - अन्यान्यभक्तिभिस्तथाविषद्रव्ययोजनम् । ठाणा० ४२१ ।
युग - पचाब्दिक: कालविशेषः । ठाणा० ७६ । सुषमदुषमादि: । भग० ६३९ । कालः । व्यव० प्र० ३१७
आ ।
| बृ० प्र० ८३ अ ।
प्रज्ञा० १२ ।
--
युग्मप्रदेशं घनवृत्तं द्वात्रिंशत्प्रदेशं द्वात्रिंशत्प्रदेशावगाढं च तच्चैवं पूर्वोक्तद्वादश प्रदेशात्मकस्य प्रतरवृत्तस्योपरि द्वादश, तत उपरिष्टादषश्चान्ये चत्वारश्वत्वारः परमाणव इति । प्रज्ञा० ११ ।
। आचा० २२० ।
यात पात्र
यापय निर्वाहय । वृ० प्र० २८१ आ । यापयति- निर्वाहयति । व्य० प्र० १०७ आ । यायित्वस्य बोधपर्यायस्वात् । ठाणा० २४१ । यावंतिक मिश्रम् -
| आचा० ४१ (१) । युग्मप्रदेशं घनायतं द्वादशपरमाण्वात्मकं द्वादशप्रदेशावगाढं च तत्र प्रागुक्तस्य षट् प्रदेशस्य प्रतायतस्योपरि तथैव नावन्तः परमाणवः स्थाप्यन्ते । प्रज्ञा० १२ । युग्मप्रदेशं प्रतरचतुरस्र - चतुष्परमाण्वात्मकं चतुष्प्रदेशावगाढं च तत्र तिर्यग् द्विप्रदेशे द्वे पङ्क्ता स्थाप्यन्ते । प्रज्ञा १२ ।
यावक लाक्षारसः । अन्तः ९ ।
यावज्जो विकव्रतमध्य विदेहतीर्थ करतीर्थेषु भवति इति युग्म प्रदेश - प्रतरज्यत्र - षट् परमाणुनिष्पन्नं षट् प्रदेशातेपूपस्थापनाभावाद् । ठाणा० ३२३ ।
यावत् परिमाणे, मर्यादायाम्, अवधारणे वा । ४५५ ।
वगाढं च तत्र तिर्यग् निरन्तरं त्रयः परमाणवः स्थाव्यन्ते तत आद्यस्याध उपर्यधो भावेनाणुद्वयं द्वितीयस्याध एकोऽणुः । प्रज्ञा० ११ । युग्मप्रदेशं प्रतरायतं षट् परमाण्वात्मकं षट् प्रदेशावगाढं च तत्र त्रिप्रदेशं पङ्क्तिद्वयं स्थाप्यते । प्रज्ञा० १२ ।
यावत्कथा-यावती यत्परिमाणा कथा - मनुष्योऽयं देवद तादिर्वाऽयमिति व्यपदेशलक्षणा । ठाणा० २३६ ।
यावत्कथिक - आजन्नभः वि । दश० २६ । यावत्कथितम्यावन्तिके
यावपंगुणे उद्घाटयेत् । सूत्र० ६५ । यावयट्ठा यावदर्थ - अपरिसमाप्तम् । दश० १५२ ।
। ठाणा ३६४ । युग्मप्रदेशं श्रेण्यायतं द्विपरमाणु द्विप्रदेशावगाढं च तत्र | आचा० ४१० । तिथंग् निरन्तरं अणुद्वयं स्थाप्यते । प्रज्ञा० १२ । युग्मप्रदेशं प्रतरवृत्तं द्वादशपरमाण्वात्मक द्वादश प्रदेशावगाढं च तत्र निरन्तरं चत्वारः परमाणवश्चतुर्ध्वाकाश( ८७८ )
आव ०
युग्मप्रदेशं घनचतुरस्रं - अष्टपरमाण्वात्मक मष्टप्रदेशावनाढं च तच्चैव चतुष्पदेशात्मकस्य पूर्वोक्तस्य प्रतरस्योपरि चत्वारोऽन्ये परमाणवः स्थाप्यन्ते । प्रज्ञा० १२ । युग्मप्रदेशं घनत्रयत्रं चतुष्परमाण्वात्मकं चतुःप्रदेशावगाढं च प्रतरज्यत्रस्यैव त्रिप्रदेशात्मकस्य सम्बन्धिन एकस्यारुपयें कोऽणुः स्थाप्यते ततो मिलिताश्चत्वारो भवन्ति ।
-
For Private & Personal Use Only
www.jainelibrary.org