________________
युग्यम् ]
प्रदेशेषु रुवकाकारेण व्यवस्थाप्यन्ते ततस्तत् परिक्षेपेण शेषा अष्टौ । प्रज्ञा० १२ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४
युग्यम् - यानम् । दश० २१८ । युग्यकम् - गोल्लविषये जंपानं द्विहस्तप्रमाण चतुरस्र सवेदिकमुपशोभितम् । ठाणा० २४० ।
युज्यते - व्यापार्यते । प्रज्ञा० ३१७ ।
युतायां - पृथग्भूतायाम् । व्य० (?) । युधिष्ठिर:- पाण्डुराजज्येष्ठपुत्रः । प्रश्न० ८७ ।
यूका - त्रीन्द्रियजीव विशेषः । प्रज्ञा० २३ । षट्पदिका ।
आव० ५७४ ।
यूथिका- 'जू' इति प्रसिद्धा । जीवा० १६१ । यूपक-संज्ञाच्छेयावरणो य जुयओ सुक्कदिणतिनि । (सन्ध्याच्छेदावरणश्च यूपकः शुक्ले दिनांस्त्रीनु ) । अनु० १२१ । बेटकाख्यं जलमध्यवत्त तटम् । बृ० द्वि० ३४ अ । यूव-यूप:- मेरोरपरस्यां पातालकलशः । जीवा० ३०६ । योग- योजनं योगो-व्यापारः । विशे० २०६ । याग:
रंगण - रङ्गणं- रागाद्युपरञ्जनम् । औप० ३५ । ठाणा ४६४ ।
रंजण-रञ्जनं - जीवस्वरूपोपरञ्जनकारि रागादिकं वस्तु । प्रश्न० १५७ ।
रंटणिया-रुण्टनकादि रुदितक्रिया । ज्ञाता० २०२ । रंडा - रण्डा - गतधवा स्त्री । ओघ० ७२ । रण्डा - विधवा स्त्री । आव० ६४० । रंति - कामक्रिडा । दे० I
देवपूजा । ज्ञाता० ४१ । बीजाधानोदुभेदपोषणकरणम् । रंभा - बलेन्द्रस्याग्रमहिषी । भग० ५०३ । धर्मकथायां
राज० १०९ । ठाणा० २५ ।
योनिरोध - एतदभिधानं शुक्लध्यानम् । भग० १८४ । योगराज - आघाकर्मसम्भवे अन्तर्दृष्टान्ते आभीरः । पिण्ड०
६४ ।
योगसंग्रहः| बृ० तृ० ९१ अ (?) । योगसङग्रहाः - यगा:- शुभमनोवाक्कायव्यापाराः सम्यग् गृह्यन्ते स्वीक्रियन्ते ते आलोचनानिरपलापादयो द्वात्रिं शत् । उत्त० ६१८ ।
योगड- बलीवर्दः । नि० चूतृ० ३७ आ । योत्कार:| विशे० ६०६ । योत्रिन्यन्ते - वहनाय सज्जीक्रियन्ते । ओघ० ७५ । योधनी - आधाकर्मसम्भवे अन्तरर्हृष्टान्ते वत्सराजस्य स्त्री । पिण्ड० ६४ ।
Jain Education International
योधाः- शौर्यवद्धयो विशिष्टतयः । राज० १११ योनका - धात्रीविशेषः । ज्ञाता० ४१ । योवारि - धान्यविशेषः । बृ० द्वि० १९९ आ । यौवनका - युवावस्था । नंदी० १६१ । नंदी० १६८ ।
प्रज्ञा० ४७५ ।
[ रहयं
र
रंग मि-षष्ठवाशुदेव निदानकारणम् । आव० १६३ टी० । रंग-रङ्गः । आव ० ३४४, ३६० । मण्डपः । आव ० ७०३ । रङ्गः । उत्त० १९३ । रंग - नाट्यस्थानम् । बृ० द्वि० २५५ अ । रङ्गः- रक्तावयवच्छविविचित्ररूपः । दश० ८६ । रङ्गवत् रक्तम् । ठाणा० ४४६ । रंगजण - रङ्गजन:- नृत्यप्रेक्षकजनः । आव० ५२८ । रंगाणं। भग० ५२६ ।
द्वितीयवर्गे तृतीयमध्ययनम् । ज्ञाता० २५१ । र-य:- पूरणायें निपातः । आव० ५२७ । रः भयं निपात किलशब्दार्थः । दश० ७९ ।
रह- रतिः- आनन्दः । भग० ६१८ । धृतिः । उत्त० ३६८ । रतिः - विषयेषु मोहनीयादेयाच्चित्ताभि रतिः । भग० ८० ॥ रति - दयिताङ्गसङ्गजनिता प्रीतिः । उत्त० ४२८ । रइकरा - रतिकराः - नन्दीश्वराभिधानाष्टमद्वीप चक्रवालविदिन
- चतुष्टय व्यवस्थिता झल्लरीसंस्थिताः पर्वतविशेषाः । प्रश्न ६६ । रइत्ताण - रजस्त्राणं पात्रवेष्टनकम् । बृ० द्वि० २३७ अ र इपसत्त - रतिप्रसक्तः - रमणप्रसक्तः । सूर्य ० २६४ । रइपिया - किन्नरेन्द्रस्याग्रमहिषी | भग० ५०४ । इमोहणिज्ज-यदुदयात् बाह्याभ्यन्तरेषु वस्तुषु प्रमोद + माधत्ते तत् रतिमोहनीयम् । प्रज्ञा० ४६६ । रइयं रचित- औद्दे शिक भेदरूपम् । भग० २३१ । रचितंऔद्देशिको भेदो-यन्मोदकचूर्णादि पुनर्मोदकतया कुरदध्यादिक वा यत्करम्बकादितया विरचितं तत् । औप १०१ । रचितः स्वयमेव रचनां प्राप्तः । जीवा० १६० ॥ ( ८७९ )
For Private & Personal Use Only
www.jainelibrary.org