________________
रइयए]
आचार्यश्रोआनन्दसागरसूरिसङ्कलित:
[ रङ्गमध्यगतः
रचितः-स्वस्वनामकर्मोदयनिर्वतितः । जीवा० २७१ । प्र. ४६१ । राक्षस:-व्यन्तरः । बृ० दि० २६४ आ। रतिदः-रम्यः । जीवा. २७१ । रचितः-स्वकर्मणा व्यन्तरभेदविशेषः । प्रज्ञा० ६६ । निष्पादितः । जीवा० २७२ । रचितं-ज्यस्तम् । ज्ञाता |
| रक्खा-रक्षा जीवरक्षणस्वभावरुवात् । अहिंसायास्त्रयस्त्रि२५ ।
शत्तमं नाम । प्रभ० ६६ । रइयए
। ज्ञाता० ४६ ।। रक्खिअज्ज-रक्षितार्यः । आव २९६ । रहयग-रचितक-कांश्यपात्रादि । व्य. प्र. १६४ अ रखिज्जा-रक्षितार्याः । उत्त० १७३ । रइया-रचिता-विरचिता रतिदा वा । जीवा० रक्खिए-रक्षोऽस्यास्तीति रक्षिकः, रक्षायां नियुक्तो राक्षिको
रचितः स्वयमेव रचनां प्राप्तः । प्रज्ञा० ८६ । वा । व्य० प्र० १९० अ । रइल-रजोवद्, जलवृद्धिहानियां पङ्कबहुलम् । जीवा० रक्खियज्ज-पितृप्रावाजकः । नि० चू० द्वि० २९ आ। ३०३, ३७० । .
नि• चू - द्वि० १०९ आ । रइल्लय-रचितम् । ओघ० १५६ ।
रक्खियस्सामिणो- । नि० चू• द्वि० १०९ आ। रहालय-रजोयुक्तम् । भग० २५४ ।
रक्खो -सप्तदशमतीर्थकृत्प्रथमाशिष्या । सम० १५२ । रवक्का-रतिवाक्या-रतिकर्तणि वाक्यानि यस्यां सा | रक्खोपगा
। जीवा० २६० । रतिवाक्या चूडा । दश० २७० ।
रक्खोवगय-रक्षोपगतः-रक्षामुपगतः, सततं प्रयुक्त रक्षः । रई-पद्मप्रभोः प्रथमा शिष्या । सम० १५२ । रतिः- __ भग० १९४ । विषयरागः । प्रश्न. १३७ । रतिः-रमणं रतिः- रक्तं-गेयरागेण रक्तः-भावितः । अनु० १३२ । सयमविषया धूतिः । उत्त० ८२ ।
रक्तकणवीरं
। जीवा० १९।। रउग्घाओ-रज उद्धात:-विश्रसा परिणामतः समन्ताद्रेणु. रक्तकम्बलम्
।जीवा० १६१ पतनम् । आव० ७३५ ।
रक्तचन्दन-चन्दनविशेषः । सम० १३८ । रउग्धाय-रजोद्धात:-दिशां रजस्वलत्वम् । भग० रक्तफ्टवेष-रक्तवस्त्रवेषः । नंदी० १५७ । १९६ ।
रक्तपट्टलिङ्ग-तव्वणिय: । आव० ६२८ । रउस्सला-रजस्वला-रजोयुक्ता । भग० ३०६ । रजस्वला- रक्तपाच-दीघंग्रोवो जलचरः । नि० चू० तृ० ५६ आ। रजोयुक्ता । जं प्र. १६७ ।।
रक्तबन्धुजीव:-
। जीवा० १९१ । रए-रजः-स्पृष्टावस्थो रेणुः । औप० ५६ । रजः-श्लक्ष्ण| रक्तरत्न-पद्मरागरक्तम् । अनु० २५४ । तरा रेणपुद्गलः । जावा. २४५ । रजः-श्लक्ष्णरेणु- रक्तवती-नदीविशेषः । ठाणा० ७५ । प्रपातह्रदविपुद्गलः । ज० प्र० ३८९ । रज:-कठिनं स्वेदामल. | शेषः । ठाणा० ७५ । रूपम् । पांशु वा । उत्त० १२३ ।
रक्ता-शिखरिणिवर्षधरे पञ्चम कूटम् । ठाणा० ७२ । रएइ-रञ्जयति । ज्ञाता० २०५ ।
नदीविशेषः । ठाणा• ७५ । प्रपातहृदविशेषः । ठाणा. रएउं-रङ्गयित्वा । ओघ १४३ ।
७५ । रओ-पृथ्वीकाय आरण्यं वायूद्धृतमागतं रजः । आव० रक्तावती-वापीनाम । ज० प्र. ३७१ । ७३३ 1 .
रक्ताशोक
। जीवा० १६१ । रक्ख-रक्षः-वैश्रमणस्य पुषस्थानीयो देवः । भग० २००। रक्तोत्पलम्
। जीवा० १६१। रक्खतिया-धनगोपपली । ज्ञाता० ११५ ।
रक्तोदा-शिखरिणिवर्षधरे अष्टमं कूटम् । ठाणा०७२। रक्खमूलिया- । निरय. २५ । रङ्गमध्यं
। भग० ४८२ । रक्खस-राक्षस:-त्रिंशत्तम मुहूर्तः। सूर्य० १४६ । ज० रङ्गमध्य गतः
। आव० १६८। (८८०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org